Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
उद्यद्भानुसहस्रकान्तिमरुणक्षौमाम्बरालङ्कृतां
गन्धालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम् ।
हस्ताब्जैर्दधतीं त्रिणेत्रविलसद्वक्त्रारविन्दश्रियं
देवीं बद्धहिमांशुरत्नमकुटां वन्देऽरविन्दस्थिताम् ॥ १ ॥
एणधराश्मकृतोन्नतधिष्ण्यं
हेमविनिर्मितपादमनोज्ञम् ।
शोणशिलाफलकं च विशालं
देवि सुखासनमद्य ददामि ॥ २ ॥
ईशमनोहररूपविलासे
शीतलचन्दनकुङ्कुममिश्रम् ।
हृद्यसुवर्णघटे परिपूर्णं
पाद्यमिदं त्रिपुरेशि गृहाण ॥ ३ ॥
लब्धभवत्करुणोऽहमिदानीं
रक्तसुमाक्षतयुक्तमनर्घम् ।
रुक्मविनिर्मितपात्रविशेषे-
-ष्वर्घ्यमिदं त्रिपुरेशि गृहाण ॥ ४ ॥
ह्रीमिति मन्त्रजपेन सुगम्ये
हेमलतोज्ज्वलदिव्यशरीरे ।
योगिमनः समशीतजलेन
ह्याचमनं त्रिपुरेऽद्य विधेहि ॥ ५ ॥
हस्तलसत्कटकादि सुभूषाः
आदरतोऽम्ब वरोप्य निधाय ।
चन्दनवासितमन्त्रिततोयैः
स्नानमयि त्रिपुरेशि विधेहि ॥ ६ ॥
सञ्चितमम्ब मया ह्यतिमूल्यं
कुङ्कुमशोणमतीव मृदु त्वम् ।
शङ्करतुङ्गतराङ्कनिवासे
वस्त्रयुगं त्रिपुरे परिधेहि ॥ ७ ॥
कन्दलदंशुकिरीटमनर्घं
कङ्कणकुण्डलनूपुरहारम् ।
अङ्गदमङ्गुलिभूषणमम्ब
स्वीकुरु देवि पुराधिनिवासे ॥ ८ ॥
हस्तलसद्वरभीतिहमुद्रे
शस्ततरं मृगनाभिसमेतम् ।
सद्घनसारसुकुङ्कुममिश्रं
चन्दनपङ्कमिदं च गृहाण ॥ ९ ॥
लब्धविकासकदम्बकजाती-
-चम्पकपङ्कजकेतकयुक्तैः ।
पुष्यचयैर्मनसामुचितैस्त्वां
अम्ब पुरेशि भवानि भजामि ॥ १० ॥
ह्रींपदशोभिमहामनुरूपे
धूरसि मन्त्रवरेण मनोज्ञम् ।
अष्टसुगन्धरजःकृतमाद्ये
धूपमिमं त्रिपुरेशि ददामि ॥ ११ ॥
सन्तमसापहमुज्ज्वलपात्रे
गव्यघृतैः परिवर्धितदेहम् ।
चम्पककुड्मलवृन्तसमानं
दीपगणं त्रिपुरेऽद्य गृहाण ॥ १२ ॥
कल्पितमद्य धियाऽमृतकल्पं
दुग्धसितायुतमन्नविशेषम् ।
माषविनिर्मितपूपसहस्रं
स्वीकुरु देवि निवेदनमाद्ये ॥ १३ ॥
लङ्घितकेतकवर्णविशेषैः
शोधितकोमलनागदलैश्च ।
मौक्तिकचूर्णयुतैः क्रमुकाद्यैः
पूर्णतराम्ब पुरस्तव पात्री ॥ १४ ॥
ह्रींत्रयपूरितमन्त्रविशेषं
पञ्चदशीमपि षोडशरूपम् ।
सञ्चितपापहरं च जपित्वा
मन्त्रसुमाञ्जलिमम्ब ददामि ॥ १५ ॥
श्रींपदपूर्णमहामनुरूपे
श्रीशिवकाममहेश्वरहृद्ये ।
श्रीगुहवन्दितपादपयोजे
बालवपुर्धरदेवि नमस्ते ॥ १६ ॥
इति श्री बाला मानस पूजा स्तोत्रम् ।
इतर श्री बाला स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.