Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(श्रीमच्छङ्करभगवच्चरण स्तुत्यष्टकम्)
श्रुतीनामा क्रीडः प्रथितपरहंसो चितगति-
र्निजे सत्ये धाम्नि त्रिजगदति वर्तिन्यभिरतः ।
असौ ब्रह्मेवास्मिन्न खलु विशये किं तु कलये [**विषये**]
बृहेरर्थं साक्षादनुपचरितं केवलतया ॥ १ ॥
मितं पादेनैव त्रिभुवनमिहैकेन महसा
विशुद्धं तत्सत्वं स्थितिजनिलयेष्वप्यनुगतम् ।
दशाकारातीतंस्वमहिमनिनिर्वेदरमणं
ततस्तं तद्विष्णोः परमपदमाख्यातिनिगमः ॥ २ ॥
न भूतेष्वासङ्गः क्वचन नगवाचाविहरणं
न भूत्या संसर्गो न परिचितता भोगिभिरपि ।
तदप्याम्नायान्त-स्त्रिपुरदहनात्केवलदशा
तुरीयं निर्द्वन्द्वं शिवमतितरां वर्णयति तम् ॥ ३ ॥
न धर्मस्सौवर्णो न पुरुषफलेषु प्रवणता
न चैवाहोरात्र स्फुरदरियुतः पार्थिवरथः ।
असाहाये नैवं सती विततपुर्यष्टकजये
कथं तन्नब्रूयान्निगम निकुरम्बः परशिवम् ॥ ४ ॥
दुःखसार दुरन्त दुष्कृतघनां दुस्संसृति प्रावृषं
दुर्वारामिह दारुणां परिहरन्दूरा दुदाराशयः ।
उच्चण्डप्रतिपक्षपण्डितयशो नालीकनालाङ्कुर-
ग्रासो हंसकुलावतंसपदभाक्सन्मानसे क्रीडति ॥ ५ ॥
क्षीरं ब्रह्म जगच्च नीरमुभयं तद्योगमभ्यागतं
दुर्भेदं त्वितरेतरं चिरतरं सम्यग्विभक्तीकृतम् ।
येनाशेषविशेषदोहलहरी मासेदुषीं शेमुषीं
सोयं शीलवतां पुनाति परमो हंसोद्विजात्यग्रणीः ॥ ६ ॥
नीरक्षीरनयेन तथ्यवितथे सम्पिण्डिते पण्डितै-
र्दुर्बोधे सकलैर्विवेचयति यः श्रीशङ्कराख्योमुनिः ।
हंसोयं परमोस्तु ये पुनरिहा शक्तास्समस्तास्स्थिता
जृंभान्निम्बफलाशनैकरसिकान् काकानमून्मन्महे ॥ ७ ॥
दृष्टिं यं प्रगुणीकरोति तमसा बाह्येन मन्दीकृतां
नालिकप्रियतां प्रयाति भजते मित्रत्वमव्याहतम् ।
विश्वस्योपकृते विलुम्पति सुहृच्चक्रस्य चार्तिं घनां
हंसस्सोयमभिव्यनक्ति महतां जिज्ञास्यमर्थंमुहुः ॥ ८ ॥
इति श्रीविद्यारण्यमुनिरचितं श्रीमच्छङ्कराचार्यस्तुत्यष्टकम् ।
इतर श्री गुरु स्तोत्राणि पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.