Sri Adi Shankaracharya Stuti Ashtakam – śrīmacchaṅkarācārya stutyaṣṭakam


(śrīmacchaṅkarabhagavaccaraṇa stutyaṣṭakam)

śrutīnāmā krīḍaḥ prathitaparahaṁsō citagati-
rnijē satyē dhāmni trijagadati vartinyabhirataḥ |
asau brahmēvāsminna khalu viśayē kiṁ tu kalayē [**viṣayē**]
br̥hērarthaṁ sākṣādanupacaritaṁ kēvalatayā || 1 ||

mitaṁ pādēnaiva tribhuvanamihaikēna mahasā
viśuddhaṁ tatsatvaṁ sthitijanilayēṣvapyanugatam |
daśākārātītaṁsvamahimaninirvēdaramaṇaṁ
tatastaṁ tadviṣṇōḥ paramapadamākhyātinigamaḥ || 2 ||

na bhūtēṣvāsaṅgaḥ kvacana nagavācāviharaṇaṁ
na bhūtyā saṁsargō na paricitatā bhōgibhirapi |
tadapyāmnāyānta-stripuradahanātkēvaladaśā
turīyaṁ nirdvandvaṁ śivamatitarāṁ varṇayati tam || 3 ||

na dharmassauvarṇō na puruṣaphalēṣu pravaṇatā
na caivāhōrātra sphuradariyutaḥ pārthivarathaḥ |
asāhāyē naivaṁ satī vitatapuryaṣṭakajayē
kathaṁ tannabrūyānnigama nikurambaḥ paraśivam || 4 ||

duḥkhasāra duranta duṣkr̥taghanāṁ dussaṁsr̥ti prāvr̥ṣaṁ
durvārāmiha dāruṇāṁ pariharandūrā dudārāśayaḥ |
uccaṇḍapratipakṣapaṇḍitayaśō nālīkanālāṅkura-
grāsō haṁsakulāvataṁsapadabhāksanmānasē krīḍati || 5 ||

kṣīraṁ brahma jagacca nīramubhayaṁ tadyōgamabhyāgataṁ
durbhēdaṁ tvitarētaraṁ cirataraṁ samyagvibhaktīkr̥tam |
yēnāśēṣaviśēṣadōhalaharī māsēduṣīṁ śēmuṣīṁ
sōyaṁ śīlavatāṁ punāti paramō haṁsōdvijātyagraṇīḥ || 6 ||

nīrakṣīranayēna tathyavitathē sampiṇḍitē paṇḍitai-
rdurbōdhē sakalairvivēcayati yaḥ śrīśaṅkarākhyōmuniḥ |
haṁsōyaṁ paramōstu yē punarihā śaktāssamastāssthitā
jr̥ṁbhānnimbaphalāśanaikarasikān kākānamūnmanmahē || 7 ||

dr̥ṣṭiṁ yaṁ praguṇīkarōti tamasā bāhyēna mandīkr̥tāṁ
nālikapriyatāṁ prayāti bhajatē mitratvamavyāhatam |
viśvasyōpakr̥tē vilumpati suhr̥ccakrasya cārtiṁ ghanāṁ
haṁsassōyamabhivyanakti mahatāṁ jijñāsyamarthaṁmuhuḥ || 8 ||

iti śrīvidyāraṇyamuniracitaṁ śrīmacchaṅkarācāryastutyaṣṭakam |


See more śrī guru stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed