Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(śrīmacchaṅkarabhagavaccaraṇa stutyaṣṭakam)
śrutīnāmā krīḍaḥ prathitaparahaṁsō citagati-
rnijē satyē dhāmni trijagadati vartinyabhirataḥ |
asau brahmēvāsminna khalu viśayē kiṁ tu kalayē [**viṣayē**]
br̥hērarthaṁ sākṣādanupacaritaṁ kēvalatayā || 1 ||
mitaṁ pādēnaiva tribhuvanamihaikēna mahasā
viśuddhaṁ tatsatvaṁ sthitijanilayēṣvapyanugatam |
daśākārātītaṁsvamahimaninirvēdaramaṇaṁ
tatastaṁ tadviṣṇōḥ paramapadamākhyātinigamaḥ || 2 ||
na bhūtēṣvāsaṅgaḥ kvacana nagavācāviharaṇaṁ
na bhūtyā saṁsargō na paricitatā bhōgibhirapi |
tadapyāmnāyānta-stripuradahanātkēvaladaśā
turīyaṁ nirdvandvaṁ śivamatitarāṁ varṇayati tam || 3 ||
na dharmassauvarṇō na puruṣaphalēṣu pravaṇatā
na caivāhōrātra sphuradariyutaḥ pārthivarathaḥ |
asāhāyē naivaṁ satī vitatapuryaṣṭakajayē
kathaṁ tannabrūyānnigama nikurambaḥ paraśivam || 4 ||
duḥkhasāra duranta duṣkr̥taghanāṁ dussaṁsr̥ti prāvr̥ṣaṁ
durvārāmiha dāruṇāṁ pariharandūrā dudārāśayaḥ |
uccaṇḍapratipakṣapaṇḍitayaśō nālīkanālāṅkura-
grāsō haṁsakulāvataṁsapadabhāksanmānasē krīḍati || 5 ||
kṣīraṁ brahma jagacca nīramubhayaṁ tadyōgamabhyāgataṁ
durbhēdaṁ tvitarētaraṁ cirataraṁ samyagvibhaktīkr̥tam |
yēnāśēṣaviśēṣadōhalaharī māsēduṣīṁ śēmuṣīṁ
sōyaṁ śīlavatāṁ punāti paramō haṁsōdvijātyagraṇīḥ || 6 ||
nīrakṣīranayēna tathyavitathē sampiṇḍitē paṇḍitai-
rdurbōdhē sakalairvivēcayati yaḥ śrīśaṅkarākhyōmuniḥ |
haṁsōyaṁ paramōstu yē punarihā śaktāssamastāssthitā
jr̥ṁbhānnimbaphalāśanaikarasikān kākānamūnmanmahē || 7 ||
dr̥ṣṭiṁ yaṁ praguṇīkarōti tamasā bāhyēna mandīkr̥tāṁ
nālikapriyatāṁ prayāti bhajatē mitratvamavyāhatam |
viśvasyōpakr̥tē vilumpati suhr̥ccakrasya cārtiṁ ghanāṁ
haṁsassōyamabhivyanakti mahatāṁ jijñāsyamarthaṁmuhuḥ || 8 ||
iti śrīvidyāraṇyamuniracitaṁ śrīmacchaṅkarācāryastutyaṣṭakam |
See more śrī guru stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.