Amnaya Stotram – āmnāya stōtram


caturdikṣu prasiddhāsu prasiddhyarthaṁ svanāmataḥ |
caturōtha maṭhān kr̥tvā śiṣyānsaṁsthāpayadvibhuḥ || 1 ||

cakāra sañjñāmācāryaścaturāṁ nāmabhēdataḥ |
kṣētraṁ ca dēvatāṁ caiva śaktiṁ tīrthaṁ pr̥thakpr̥thak || 2 ||

sampradāyaṁ tathāmnāyabhēdaṁ ca brahmacāriṇām |
ēvaṁ prakalpayāmāsa lōkōpakaraṇāya vai || 3 ||

digbhāgē paścimē kṣētraṁ dvārakā śāradāmaṭhaḥ |
kīṭavālassampradāya-stīrthāśramapadē ubhē || 4 ||

dēvassiddhēśvaraśśaktirbhadrakālīti viśrutā |
svarūpa brahmacāryākhya ācāryaḥ padmapādakaḥ || 5 ||

vikhyātaṁ gōmatītīrthaṁ sāmavēdaśca tadgatam |
jīvātma paramātmaikyabōdhō yatra bhaviṣyati || 6 ||

vikhyātaṁ tanmahāvākyaṁ vākyaṁ tattvamasīti ca |
dvitīyaḥ pūrvadigbhāgē gōvardhanamaṭhaḥ smr̥taḥ || 7 ||

bhōgavālassampradāya-statrāraṇyavanē padē |
tasmin dēvō jagannāthaḥ puruṣōttama sañjñitaḥ || 8 ||

kṣētraṁ ca vr̥ṣalādēvī sarvalōkēṣu viśrutā |
prakāśa brahmacārīti hastāmalaka sañjñitaḥ || 9 ||

ācāryaḥ kathitastatra nāmnā lōkēṣu viśrutaḥ |
khyātaṁ mahōdadhistīrthaṁ r̥gvēdassamudāhr̥taḥ || 10 ||

mahāvākyaṁ ca tatrōktaṁ prajñānaṁ brahmacōcyatē |
uttarasyāṁ śrīmaṭhassyāt kṣētraṁ badarikāśramam || 11 ||

dēvō nārāyaṇō nāma śaktiḥ pūrṇagirīti ca |
sampradāyōnandavālastīrthaṁ cālakanandikā || 12 ||

ānandabrahmacārīti giriparvatasāgarāḥ |
nāmāni tōṭakācāryō vēdō:’dharvaṇa sañjñikaḥ || 13 ||

mahāvākyaṁ ca tatrāyamātmā brahmēti kīrtyētē |
turīyō dakṣiṇasyāṁ ca śr̥ṅgēryāṁ śāradāmaṭhaḥ || 14 ||

malahānikaraṁ liṅgaṁ vibhāṇḍakasupūjitam |
yatrāstē r̥ṣyaśr̥ṅgasya maharṣērāśramō mahān || 15 ||

varāhō dēvatā tatra rāmakṣētramudāhr̥tam |
tīrthaṁ ca tuṅgabhadrākhyaṁ śaktiḥ śrīśāradēti ca || 16 ||

ācāryastatra caitanya brahmacārīti viśrutaḥ |
vārtikādi brahmavidyā kartā yō munipūjitaḥ || 17 ||

surēśvarācārya iti sākṣādbrahmāvatārakaḥ |
sarasvatīpurī cēti bhāratyāraṇyatīrthakau || 18 ||

giryāśramamukhāni syussarvanāmāni sarvadā |
sampradāyō bhūrivālō yajurvēda udāhr̥taḥ || 19 ||

ahaṁ brahmāsmīti tatra mahāvākyamudīritam |
caturṇāṁ dēvatāśakti kṣētranāmānyanukramāt || 20 ||

mahāvākyāni vēdāṁśca sarvamuktaṁ vyavasthayā |
iti śrīmatparamahaṁsaparivrājakabhūpatēḥ || 21 ||

amnāyastōtra paṭhanādihāmutra ca sadgatim |
prāptyāntē mōkṣamāpnōti dēhāntē nā:’tra saṁśayaḥ || 22 ||

ityāmnāyastōtram |


See more śrī guru stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed