Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
caturdikṣu prasiddhāsu prasiddhyarthaṁ svanāmataḥ |
caturōtha maṭhān kr̥tvā śiṣyānsaṁsthāpayadvibhuḥ || 1 ||
cakāra sañjñāmācāryaścaturāṁ nāmabhēdataḥ |
kṣētraṁ ca dēvatāṁ caiva śaktiṁ tīrthaṁ pr̥thakpr̥thak || 2 ||
sampradāyaṁ tathāmnāyabhēdaṁ ca brahmacāriṇām |
ēvaṁ prakalpayāmāsa lōkōpakaraṇāya vai || 3 ||
digbhāgē paścimē kṣētraṁ dvārakā śāradāmaṭhaḥ |
kīṭavālassampradāya-stīrthāśramapadē ubhē || 4 ||
dēvassiddhēśvaraśśaktirbhadrakālīti viśrutā |
svarūpa brahmacāryākhya ācāryaḥ padmapādakaḥ || 5 ||
vikhyātaṁ gōmatītīrthaṁ sāmavēdaśca tadgatam |
jīvātma paramātmaikyabōdhō yatra bhaviṣyati || 6 ||
vikhyātaṁ tanmahāvākyaṁ vākyaṁ tattvamasīti ca |
dvitīyaḥ pūrvadigbhāgē gōvardhanamaṭhaḥ smr̥taḥ || 7 ||
bhōgavālassampradāya-statrāraṇyavanē padē |
tasmin dēvō jagannāthaḥ puruṣōttama sañjñitaḥ || 8 ||
kṣētraṁ ca vr̥ṣalādēvī sarvalōkēṣu viśrutā |
prakāśa brahmacārīti hastāmalaka sañjñitaḥ || 9 ||
ācāryaḥ kathitastatra nāmnā lōkēṣu viśrutaḥ |
khyātaṁ mahōdadhistīrthaṁ r̥gvēdassamudāhr̥taḥ || 10 ||
mahāvākyaṁ ca tatrōktaṁ prajñānaṁ brahmacōcyatē |
uttarasyāṁ śrīmaṭhassyāt kṣētraṁ badarikāśramam || 11 ||
dēvō nārāyaṇō nāma śaktiḥ pūrṇagirīti ca |
sampradāyōnandavālastīrthaṁ cālakanandikā || 12 ||
ānandabrahmacārīti giriparvatasāgarāḥ |
nāmāni tōṭakācāryō vēdō:’dharvaṇa sañjñikaḥ || 13 ||
mahāvākyaṁ ca tatrāyamātmā brahmēti kīrtyētē |
turīyō dakṣiṇasyāṁ ca śr̥ṅgēryāṁ śāradāmaṭhaḥ || 14 ||
malahānikaraṁ liṅgaṁ vibhāṇḍakasupūjitam |
yatrāstē r̥ṣyaśr̥ṅgasya maharṣērāśramō mahān || 15 ||
varāhō dēvatā tatra rāmakṣētramudāhr̥tam |
tīrthaṁ ca tuṅgabhadrākhyaṁ śaktiḥ śrīśāradēti ca || 16 ||
ācāryastatra caitanya brahmacārīti viśrutaḥ |
vārtikādi brahmavidyā kartā yō munipūjitaḥ || 17 ||
surēśvarācārya iti sākṣādbrahmāvatārakaḥ |
sarasvatīpurī cēti bhāratyāraṇyatīrthakau || 18 ||
giryāśramamukhāni syussarvanāmāni sarvadā |
sampradāyō bhūrivālō yajurvēda udāhr̥taḥ || 19 ||
ahaṁ brahmāsmīti tatra mahāvākyamudīritam |
caturṇāṁ dēvatāśakti kṣētranāmānyanukramāt || 20 ||
mahāvākyāni vēdāṁśca sarvamuktaṁ vyavasthayā |
iti śrīmatparamahaṁsaparivrājakabhūpatēḥ || 21 ||
amnāyastōtra paṭhanādihāmutra ca sadgatim |
prāptyāntē mōkṣamāpnōti dēhāntē nā:’tra saṁśayaḥ || 22 ||
ityāmnāyastōtram |
See more śrī guru stōtrāṇi for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.