Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
caturdikṣu prasiddhāsu prasiddhyarthaṁ svanāmataḥ |
caturōtha maṭhān kr̥tvā śiṣyānsaṁsthāpayadvibhuḥ || 1 ||
cakāra sañjñāmācāryaścaturāṁ nāmabhēdataḥ |
kṣētraṁ ca dēvatāṁ caiva śaktiṁ tīrthaṁ pr̥thakpr̥thak || 2 ||
sampradāyaṁ tathāmnāyabhēdaṁ ca brahmacāriṇām |
ēvaṁ prakalpayāmāsa lōkōpakaraṇāya vai || 3 ||
digbhāgē paścimē kṣētraṁ dvārakā śāradāmaṭhaḥ |
kīṭavālassampradāya-stīrthāśramapadē ubhē || 4 ||
dēvassiddhēśvaraśśaktirbhadrakālīti viśrutā |
svarūpa brahmacāryākhya ācāryaḥ padmapādakaḥ || 5 ||
vikhyātaṁ gōmatītīrthaṁ sāmavēdaśca tadgatam |
jīvātma paramātmaikyabōdhō yatra bhaviṣyati || 6 ||
vikhyātaṁ tanmahāvākyaṁ vākyaṁ tattvamasīti ca |
dvitīyaḥ pūrvadigbhāgē gōvardhanamaṭhaḥ smr̥taḥ || 7 ||
bhōgavālassampradāya-statrāraṇyavanē padē |
tasmin dēvō jagannāthaḥ puruṣōttama sañjñitaḥ || 8 ||
kṣētraṁ ca vr̥ṣalādēvī sarvalōkēṣu viśrutā |
prakāśa brahmacārīti hastāmalaka sañjñitaḥ || 9 ||
ācāryaḥ kathitastatra nāmnā lōkēṣu viśrutaḥ |
khyātaṁ mahōdadhistīrthaṁ r̥gvēdassamudāhr̥taḥ || 10 ||
mahāvākyaṁ ca tatrōktaṁ prajñānaṁ brahmacōcyatē |
uttarasyāṁ śrīmaṭhassyāt kṣētraṁ badarikāśramam || 11 ||
dēvō nārāyaṇō nāma śaktiḥ pūrṇagirīti ca |
sampradāyōnandavālastīrthaṁ cālakanandikā || 12 ||
ānandabrahmacārīti giriparvatasāgarāḥ |
nāmāni tōṭakācāryō vēdō:’dharvaṇa sañjñikaḥ || 13 ||
mahāvākyaṁ ca tatrāyamātmā brahmēti kīrtyētē |
turīyō dakṣiṇasyāṁ ca śr̥ṅgēryāṁ śāradāmaṭhaḥ || 14 ||
malahānikaraṁ liṅgaṁ vibhāṇḍakasupūjitam |
yatrāstē r̥ṣyaśr̥ṅgasya maharṣērāśramō mahān || 15 ||
varāhō dēvatā tatra rāmakṣētramudāhr̥tam |
tīrthaṁ ca tuṅgabhadrākhyaṁ śaktiḥ śrīśāradēti ca || 16 ||
ācāryastatra caitanya brahmacārīti viśrutaḥ |
vārtikādi brahmavidyā kartā yō munipūjitaḥ || 17 ||
surēśvarācārya iti sākṣādbrahmāvatārakaḥ |
sarasvatīpurī cēti bhāratyāraṇyatīrthakau || 18 ||
giryāśramamukhāni syussarvanāmāni sarvadā |
sampradāyō bhūrivālō yajurvēda udāhr̥taḥ || 19 ||
ahaṁ brahmāsmīti tatra mahāvākyamudīritam |
caturṇāṁ dēvatāśakti kṣētranāmānyanukramāt || 20 ||
mahāvākyāni vēdāṁśca sarvamuktaṁ vyavasthayā |
iti śrīmatparamahaṁsaparivrājakabhūpatēḥ || 21 ||
amnāyastōtra paṭhanādihāmutra ca sadgatim |
prāptyāntē mōkṣamāpnōti dēhāntē nā:’tra saṁśayaḥ || 22 ||
ityāmnāyastōtram |
See more śrī guru stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.