Sri Ganapathi Geeta – śrī gaṇapati gītā
Language : తెలుగు : ಕನ್ನಡ : தமிழ் : देवनागरी : English (IAST)
kvaprāsūta kadā tvāṁ gaurī na prāmāṇyaṁ tava jananē |
viprāḥ prāhurajaṁ gaṇarājaṁ yaḥ prācāmapi pūrvatanaḥ || 1 ||
nāsigaṇapatē śaṅkarātmajō bhāsi tadvadēvākhilātmaka |
īśatātavānīśatānr̥ṇāṁ kēśavēritā sāśayōktibhiḥ || 2 ||
gajamukhatāvakamantramahimnā sr̥jati jagadvidhiranukalpam |
bhajati haristāṁ tadavanakr̥tyē yajati harōpi virāmavidhau || 3 ||
sukhayati śatamakhamukhasuranika rānakhilakratuvighnaghnōyam |
nikhilajagajjīvakajīvanadassakhalu yataḥ parjanyātmā || 4 ||
prāraṁbhē kāryāṇāṁ hērambaṁ yō dhyāyēt |
pāraṁ yātyēvakr̥tē rārādāpnōti sukham || 5 ||
gaurīsūnōḥ pādāṁbhōjē līnācētō vr̥ttirmē |
ghōrē saṁsārāraṇyēvā vāsaḥ kailāsēvāstu || 6 ||
guhagurupadayugamaniśamabhayadam |
vahasi manasi yadi śamayasi duritam || 7 ||
jaya jaya śaṅkaravarasūnō bhayahara bhajatāṁ gaṇarāja |
nayamamacētastavacaraṇaṁ niyamama dharmēntaḥkaraṇam || 8 ||
calasicitta kinnu viṣama viṣayakānanē
kalayavr̥tti mamr̥tadātr̥karivarānanē |
tulayakhēdamōdayugalamidamaśāśvataṁ
vilayabhayamalaṅghyamēva janmani smr̥tam || 9 ||
sōmaśēkharasūnavē sindūrasōdarabhānavē
yāminīpatimaulayē yamihr̥dayaviracitakēlayē |
mūṣakādhipagāminē mukhyātmanōntaryāminē
maṅgalaṁ vighnadviṣē mattēbhavaktrajyōtiṣē || 10 ||
avadhīritadāḍimasumasaubhaga-mavatugaṇēśajyōti-
rmāmavatu gaṇēśajyōtiḥ |
hastacatuṣṭayadhr̥tavaradābhaya pustakabījāpūraṁ
dhr̥tapustakabījāpūram || 11 ||
rajitācalavaprakrīḍōtsuka gajarājāsyamudāraṁ,
bhaja śrī gajarājāsyamudāram |
phaṇiparikr̥takaṭivalayābharaṇaṁ kr̥ṇurē janahr̥di kāraṇaṁ,
tava kr̥ṇurē janahr̥dikāraṇam || 12 ||
yaḥ pragē gaṇarājamanudina-mapramēyamanusmarēt |
saprayāti pavitritāṅgō vipragaṅgādyadhikatām || 13 ||
subrahmaṇyamanīṣi viracitātvabrahmaṇyamapākurutē |
gaṇapatigītā gānasamucitā samyakpaṭhatāṁ siddhāntaḥ || 14 ||
iti śrī subrahmaṇyayōgi viracitā śrī gaṇapati gītā |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక: శ్రీరామచంద్రమూర్తి మరియు ఆంజనేయస్వామి వార్ల స్తోత్రములతో "శ్రీరామ స్తోత్రనిధి" అనే పుస్తకము ప్రచురించుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras from home page of తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.