Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
सिंहशैलनिवासाय सिंहसूकररूपिणे ।
श्रीवराहनृसिंहाय सिंहाद्रीशाय मङ्गलम् ॥ १ ॥
यज्ञेशाय महेशाय सुरेशाय महात्मने ।
श्रीवराहनृसिंहाय सिंहाद्रीशाय मङ्गलम् ॥ २ ॥
अक्षयायाऽप्रमेयाय निधये अक्षराय च ।
श्रीवराहनृसिंहाय सिंहाद्रीशाय मङ्गलम् ॥ ३ ॥
चन्दनाङ्कितगात्राय पोत्रिणे परमात्मने ।
श्रीवराहनृसिंहाय सिंहाद्रीशाय मङ्गलम् ॥ ४ ॥
श्रीअक्षयतृतीयायां निजरूपधराय च ।
श्रीवराहनृसिंहाय सिंहाद्रीशाय मङ्गलम् ॥ ५ ॥
यतीश्वरेणार्चिताय गतये सर्वसाक्षिणे ।
श्रीवराहनृसिंहाय सिंहाद्रीशाय मङ्गलम् ॥ ६ ॥
सप्तोत्तरशतेयज्ञे स्वस्वरूपधराय च ।
श्रीवराहनृसिंहाय सिंहाद्रीशाय मङ्गलम् ॥ ७ ॥
विशाखाय सुशाखाय सागरायाचलाय च ।
श्रीवराहनृसिंहाय सिंहाद्रीशाय मङ्गलम् ॥ ८ ॥
श्रीभूनीलासमेताय भक्तानां कामधेनवे ।
श्रीवराहनृसिंहाय सिंहाद्रीशाय मङ्गलम् ॥ ९ ॥
यज्ञाय यज्ञरूपाय यज्ञिने यज्ञसाक्षिणे ।
श्रीवराहनृसिंहाय सिंहाद्रीशाय मङ्गलम् ॥ १० ॥
पद्मनाभाय देवाय पद्मगर्भाय पद्मिने ।
श्रीवराहनृसिंहाय सिंहाद्रीशाय मङ्गलम् ॥ ११ ॥
मुक्कूर् नृसिंहदासेन सिंहाद्रीशस्य मङ्गलम् ।
श्रीरङ्गयोगिकृपया प्रोक्तं सर्वार्थदायकम् ॥ १२ ॥
इति श्रीमुक्कूर् लक्ष्मीनृसिंहस्वामिना अनुगृहीतं श्री सिंहाचल वराहनृसिंह मङ्गलम् ॥
इतर श्री नृसिंह स्तोत्राणि पश्यतु |
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.