Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
शनिबाधाविनाशाय घोरसन्तापहारिणे ।
काननालयवासाय भूतनाथाय ते नमः ॥ १ ॥
दारिद्र्यजातान् रोगादीन् बुद्धिमान्द्यादि सङ्कटान् ।
क्षिप्रं नाशय हे देवा शनिबाधाविनाशक ॥ २ ॥
भूतबाधा महादुःख मध्यवर्तिनमीश माम् ।
पालय त्वं महाबाहो सर्वदुःखविनाशक ॥ ३ ॥
अवाच्यानि महादुःखान्यमेयानि निरन्तरम् ।
सम्भवन्ति दुरन्तानि तानि नाशय मे प्रभो ॥ ४ ॥
मायामोहान्यनन्तानि सर्वाणि करुणाकर ।
दूरीकुरु सदा भक्तहृदयानन्ददायक ॥ ५ ॥
अनेकजन्मसम्भूतान् तापपापान् गुहेश्वर ।
चूर्णीकुरु कृपासिन्धो सिन्धुजाकान्त सन्तते ॥ ६ ॥
उन्मत्तोद्भूतसन्तापाऽगाधकूपाः महेश्वर ।
हस्तावलम्बं दत्त्वा मां रक्ष रक्ष शनैश्चर ॥ ७ ॥
देहि मे बुद्धिवैशिष्ट्यं देहि मे नित्ययौवनम् ।
देहि मे परमानन्दं देव देव जगत्पते ॥ ८ ॥
इति शनिबाधा विमोचन श्री शबरीश्वराष्टकम् ।
इतर श्री अय्यप्प स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.