Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
पतञ्जलिरुवाच ।
सुवर्णपद्मिनीतटान्तदिव्यहर्म्यवासिने
सुपर्णवाहनप्रियाय सूर्यकोटितेजसे ।
अपर्णया विहारिणे फणाधरेन्द्रधारिणे
सदा नमः शिवाय ते सदाशिवाय शम्भवे ॥ १ ॥
सतुङ्गभङ्गजह्नुजासुधांशुखण्डमौलये
पतङ्गपङ्कजासुहृत्कृपीटयोनिचक्षुषे ।
भुजङ्गराजमण्डनाय पुण्यशालिबन्धवे
सदा नमः शिवाय ते सदाशिवाय शम्भवे ॥ २ ॥
चतुर्मुखाननारविन्दवेदगीतभूतये
चतुर्भुजानुजाशरीरशोभमानमूर्तये ।
चतुर्विधार्थदानशौण्ड ताण्डवस्वरूपिणे
सदा नमः शिवाय ते सदाशिवाय शम्भवे ॥ ३ ॥
शरन्निशाकरप्रकाशमन्दहासमञ्जुला-
-धरप्रवालभासमानवक्त्रमण्डलश्रिये ।
करस्फुरत्कपालमुक्तरक्तविष्णुपालिने
सदा नमः शिवाय ते सदाशिवाय शम्भवे ॥ ४ ॥
सहस्रपुण्डरीकपूजनैकशून्यदर्शना-
-त्सहस्रनेत्रकल्पितार्चनाच्युताय भक्तितः ।
सहस्रभानुमण्डलप्रकाशचक्रदायिने
सदा नमः शिवाय ते सदाशिवाय शम्भवे ॥ ५ ॥
रसारथाय रम्यपत्रभृद्रथाङ्गपाणये
रसाधरेन्द्रचापशिञ्जिनीकृतानिलाशिने ।
स्वसारथीकृताब्जयोनिनुन्नवेदवाजिने
सदा नमः शिवाय ते सदाशिवाय शम्भवे ॥ ६ ॥
अतिप्रगल्भवीरभद्रसिंहनादगर्जित-
-श्रुतिप्रभीतदक्षयागभागिनाकसद्मनाम् ।
गतिप्रदाय गर्जिताखिलप्रपञ्चसाक्षिणे
सदा नमः शिवाय ते सदाशिवाय शम्भवे ॥ ७ ॥
मृकण्डुसूनुरक्षणावधूतदण्डपाणये
सुगण्डमण्डलस्फुरत्प्रभाजितामृतांशवे ।
अखण्डभोगसम्पदर्थलोकभावितात्मने
सदा नमः शिवाय ते सदाशिवाय शम्भवे ॥ ८ ॥
मधुरिपुविधिशक्रमुख्यदेवै-
-रपि नियमार्चितपादपङ्कजाय ।
कनकगिरिशरासनाय तुभ्यं
रजतसभापतये नमः शिवाय ॥ ९ ॥
हालास्यनाथाय महेश्वराय
हालाहलालङ्कृत कन्धराय ।
मीनेक्षणायाः पतये शिवाय
नमो नमः सुन्दरताण्डवाय ॥ १० ॥
इति श्रीहालास्यमाहात्म्ये पतञ्जलिकृत सदाशिवाष्टकम् ।
इतर श्री शिव स्तोत्राणि पश्यतु ।
గమనిక: "శ్రీ లక్ష్మీ స్తోత్రనిధి" ముద్రణ పూర్తి అయినది. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Report mistakes and corrections in Stotranidhi content.
महोदय सदाशिवाष्टक स्तोत्र का हिन्दी अनुवाद भेजने की कृपा करें । श्लोक ६ से समझ नहीं आ रहा है
कृपया अनुरोध को स्वीकार करें ।