Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
patañjaliruvāca |
suvarṇapadminītaṭāntadivyaharmyavāsinē
suparṇavāhanapriyāya sūryakōṭitējasē |
aparṇayā vihāriṇē phaṇādharēndradhāriṇē
sadā namaḥ śivāya tē sadāśivāya śambhavē || 1 ||
satuṅgabhaṅgajahnujāsudhāṁśukhaṇḍamaulayē
pataṅgapaṅkajāsuhr̥tkr̥pīṭayōnicakṣuṣē |
bhujaṅgarājamaṇḍanāya puṇyaśālibandhavē
sadā namaḥ śivāya tē sadāśivāya śambhavē || 2 ||
caturmukhānanāravindavēdagītabhūtayē
caturbhujānujāśarīraśōbhamānamūrtayē |
caturvidhārthadānaśauṇḍa tāṇḍavasvarūpiṇē
sadā namaḥ śivāya tē sadāśivāya śambhavē || 3 ||
śaranniśākaraprakāśamandahāsamañjulā-
-dharapravālabhāsamānavaktramaṇḍalaśriyē |
karasphuratkapālamuktaraktaviṣṇupālinē
sadā namaḥ śivāya tē sadāśivāya śambhavē || 4 ||
sahasrapuṇḍarīkapūjanaikaśūnyadarśanā-
-tsahasranētrakalpitārcanācyutāya bhaktitaḥ |
sahasrabhānumaṇḍalaprakāśacakradāyinē
sadā namaḥ śivāya tē sadāśivāya śambhavē || 5 ||
rasārathāya ramyapatrabhr̥drathāṅgapāṇayē
rasādharēndracāpaśiñjinīkr̥tānilāśinē |
svasārathīkr̥tābjayōninunnavēdavājinē
sadā namaḥ śivāya tē sadāśivāya śambhavē || 6 ||
atipragalbhavīrabhadrasiṁhanādagarjita-
-śrutiprabhītadakṣayāgabhāginākasadmanām |
gatipradāya garjitākhilaprapañcasākṣiṇē
sadā namaḥ śivāya tē sadāśivāya śambhavē || 7 ||
mr̥kaṇḍusūnurakṣaṇāvadhūtadaṇḍapāṇayē
sugaṇḍamaṇḍalasphuratprabhājitāmr̥tāṁśavē |
akhaṇḍabhōgasampadarthalōkabhāvitātmanē
sadā namaḥ śivāya tē sadāśivāya śambhavē || 8 ||
madhuripuvidhiśakramukhyadēvai-
-rapi niyamārcitapādapaṅkajāya |
kanakagiriśarāsanāya tubhyaṁ
rajatasabhāpatayē namaḥ śivāya || 9 ||
hālāsyanāthāya mahēśvarāya
hālāhalālaṅkr̥ta kandharāya |
mīnēkṣaṇāyāḥ patayē śivāya
namō namaḥ sundaratāṇḍavāya || 10 ||
iti śrīhālāsyamāhātmyē patañjalikr̥ta sadāśivāṣṭakam |
See more śrī śiva stotras for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.