Sadashiva Ashtakam – sadāśivāṣṭakam


patañjaliruvāca |
suvarṇapadminītaṭāntadivyaharmyavāsinē
suparṇavāhanapriyāya sūryakōṭitējasē |
aparṇayā vihāriṇē phaṇādharēndradhāriṇē
sadā namaḥ śivāya tē sadāśivāya śambhavē || 1 ||

satuṅgabhaṅgajahnujāsudhāṁśukhaṇḍamaulayē
pataṅgapaṅkajāsuhr̥tkr̥pīṭayōnicakṣuṣē |
bhujaṅgarājamaṇḍanāya puṇyaśālibandhavē
sadā namaḥ śivāya tē sadāśivāya śambhavē || 2 ||

caturmukhānanāravindavēdagītabhūtayē
caturbhujānujāśarīraśōbhamānamūrtayē |
caturvidhārthadānaśauṇḍa tāṇḍavasvarūpiṇē
sadā namaḥ śivāya tē sadāśivāya śambhavē || 3 ||

śaranniśākaraprakāśamandahāsamañjulā-
-dharapravālabhāsamānavaktramaṇḍalaśriyē |
karasphuratkapālamuktaraktaviṣṇupālinē
sadā namaḥ śivāya tē sadāśivāya śambhavē || 4 ||

sahasrapuṇḍarīkapūjanaikaśūnyadarśanā-
-tsahasranētrakalpitārcanācyutāya bhaktitaḥ |
sahasrabhānumaṇḍalaprakāśacakradāyinē
sadā namaḥ śivāya tē sadāśivāya śambhavē || 5 ||

rasārathāya ramyapatrabhr̥drathāṅgapāṇayē
rasādharēndracāpaśiñjinīkr̥tānilāśinē |
svasārathīkr̥tābjayōninunnavēdavājinē
sadā namaḥ śivāya tē sadāśivāya śambhavē || 6 ||

atipragalbhavīrabhadrasiṁhanādagarjita-
-śrutiprabhītadakṣayāgabhāginākasadmanām |
gatipradāya garjitākhilaprapañcasākṣiṇē
sadā namaḥ śivāya tē sadāśivāya śambhavē || 7 ||

mr̥kaṇḍusūnurakṣaṇāvadhūtadaṇḍapāṇayē
sugaṇḍamaṇḍalasphuratprabhājitāmr̥tāṁśavē |
akhaṇḍabhōgasampadarthalōkabhāvitātmanē
sadā namaḥ śivāya tē sadāśivāya śambhavē || 8 ||

madhuripuvidhiśakramukhyadēvai-
-rapi niyamārcitapādapaṅkajāya |
kanakagiriśarāsanāya tubhyaṁ
rajatasabhāpatayē namaḥ śivāya || 9 ||

hālāsyanāthāya mahēśvarāya
hālāhalālaṅkr̥ta kandharāya |
mīnēkṣaṇāyāḥ patayē śivāya
namō namaḥ sundaratāṇḍavāya || 10 ||

iti śrīhālāsyamāhātmyē patañjalikr̥ta sadāśivāṣṭakam |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed