Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ambhōdharaśyāmalakuntalāyai
taṭitprabhātāmrajaṭādharāya |
nirīśvarāyai nikhilēśvarāya
namaḥ śivāyai ca namaḥ śivāya || 1 ||
pradīptaratnōjjvalakuṇḍalāyai
sphuranmahāpannagabhūṣaṇāya |
śivapriyāyai ca śivapriyāya
namaḥ śivāyai ca namaḥ śivāya || 2 ||
mandāramālākalitālakāyai
kapālamālāṅkitakandharāya |
divyāmbarāyai ca digambarāya
namaḥ śivāyai ca namaḥ śivāya || 3 ||
kastūrikākuṅkumalēpanāyai
śmaśānabhasmāṅgavilēpanāya |
kr̥tasmarāyai vikr̥tasmarāya
namaḥ śivāyai ca namaḥ śivāya || 4 ||
pādāravindārpitahaṁsakāyai
pādābjarājatphaṇinūpurāya |
kalāmayāyai vikalāmayāya
namaḥ śivāyai ca namaḥ śivāya || 5 ||
prapañcasr̥ṣṭyunmukhalāsyakāyai
samastasaṁhārakatāṇḍavāya |
samēkṣaṇāyai viṣamēkṣaṇāya
namaḥ śivāyai ca namaḥ śivāya || 6 ||
praphullanīlōtpalalōcanāyai
vikāsapaṅkēruhalōcanāya |
jagajjananyai jagadēkapitrē
namaḥ śivāyai ca namaḥ śivāya || 7 ||
antarbahiścōrdhvamadhaśca madhyē
puraśca paścācca vidikṣu dikṣu |
sarvaṁ gatāyai sakalaṁ gatāya
namaḥ śivāyai ca namaḥ śivāya || 8 ||
upamanyukr̥taṁ stōtramardhanārīśvarāhvayam |
yaḥ paṭhēcchr̥ṇuyādvāpi śivalōkē mahīyatē || 9 ||
iti śrīupamanyuviracitaṁ ardhanārīśvarāṣṭakam ||
See more śrī śiva stotras for chanting.
గమనిక: :"శ్రీ నరసింహ స్తోత్రనిధి" పుస్తకము అందుబాటులో ఉంది. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.