Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
प्रातः स्मरामि परमेश्वरवक्त्रपद्मं
फालाक्षिकीलपरिशोषितपञ्चबाणम् ।
भस्मत्रिपुण्ड्ररचितं फणिकुण्डलाढ्यं
कुन्देन्दुचन्दनसुधारसमन्दहासम् ॥ १ ॥
प्रातर्भजामि परमेश्वरबाहुदण्डान्
खट्वाङ्गशूलहरिणाहिपिनाकयुक्तान् ।
गौरीकपोलकुचरञ्जितपत्ररेखान्
सौवर्णकङ्कणमणिद्युतिभासमानान् ॥ २ ॥
प्रातर्नमामि परमेश्वरपादपद्मं
पद्मोद्भवामरमुनीन्द्रमनोनिवासम् ।
पद्माक्षनेत्रसरसीरुह पूजनीयं
पद्माङ्कुशध्वजसरोरुहलाञ्छनाढ्यम् ॥ ३ ॥
प्रातः स्मरामि परमेश्वरपुण्यमूर्तिं
कर्पूरकुन्दधवलं गजचर्मचेलम् ।
गङ्गाधरं घनकपर्दिविभासमानं
कात्यायनीतनुविभूषितवामभागम् ॥ ४ ॥
प्रातः स्मरामि परमेश्वरपुण्यनाम
श्रेयः प्रदं सकलदुःखविनाशहेतुम् ।
संसारतापशमनं कलिकल्मषघ्नं
गोकोटिदानफलदं स्मरणेन पुंसाम् ॥ ५ ॥
श्रीपञ्चरत्नानि महेश्वरस्य
भक्त्या पठेद्यः प्रयतः प्रभाते ।
आयुष्यमारोग्यमनेकभोगान्
प्राप्नोति कैवल्यपदं दुरापम् ॥ ६ ॥
इति श्रीमच्छङ्कराचार्य कृतं महेश्वर पञ्चरत्न स्तोत्रम् ।
इतर श्री शिव स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.