Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नमो ब्रह्मण्यदेवाय गो ब्राह्मण हिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥ १
कीर्तनं श्रवणं दानं दर्शनं चाऽपि पार्धिव ।
गवां प्रशस्यते वीर सर्वपापहरं शिवम् ॥ २
घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः ।
घृतनद्यो घृतावर्तास्तामे सन्तु सदा गृहे ॥ ३
घृतं मे हृदये नित्यं घृतं नाभ्यां प्रतिष्टितं ।
घृतं सर्वेषु गात्रेषु घृतं मे मनसिस्थितम् ॥ ४
गावो ममाग्रतो नित्यं गावः पृष्ठत एव च ।
गावो मे सर्वतश्चैव गवां मध्येवसाम्यहम् ॥ ५
इत्याचम्य जपेत्सायं प्रातश्च पुरुषस्सदा ।
यदह्नात्कुरुतेपापं तस्मात् स परिमुच्यते ॥ ६
इतर विविध स्तोत्राणि पश्यतु ।
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.