Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नमो ब्रह्मण्यदेवाय गो ब्राह्मण हिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥ १
कीर्तनं श्रवणं दानं दर्शनं चाऽपि पार्धिव ।
गवां प्रशस्यते वीर सर्वपापहरं शिवम् ॥ २
घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः ।
घृतनद्यो घृतावर्तास्तामे सन्तु सदा गृहे ॥ ३
घृतं मे हृदये नित्यं घृतं नाभ्यां प्रतिष्टितं ।
घृतं सर्वेषु गात्रेषु घृतं मे मनसिस्थितम् ॥ ४
गावो ममाग्रतो नित्यं गावः पृष्ठत एव च ।
गावो मे सर्वतश्चैव गवां मध्येवसाम्यहम् ॥ ५
इत्याचम्य जपेत्सायं प्रातश्च पुरुषस्सदा ।
यदह्नात्कुरुतेपापं तस्मात् स परिमुच्यते ॥ ६
इतर विविध स्तोत्राणि पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.