(तै।आ।७-१-१) ओं श्री गुरुभ्यो नमः । हरिः ओम् ॥ ओं शं नो॑ मि॒त्रश्शं वरु॑णः । शं...
स्तोत्रनिधि → श्री सूर्य स्तोत्राणि → सूर्य स्तुति (ऋग्वेदीय)...
स्तोत्रनिधि → श्री लक्ष्मी स्तोत्राणि → श्री सूक्तम् हिर॑ण्यवर्णां॒...
स्तोत्रनिधि → श्री शिव स्तोत्राणि → श्री रुद्रप्रश्नः - चमकप्रश्नः ॥ प्रथम...
स्तोत्रनिधि → श्री शिव स्तोत्राणि → श्री रुद्रप्रश्नः - नमकप्रश्नः ओं नमो...
स्तोत्रनिधि → श्री शिव स्तोत्राणि → श्री रुद्रप्रश्नः - लघुन्यासः ओं...
(तै।ब्रा।२।८।८।६) श्र॒द्धाया॒ऽग्निः समि॑ध्यते । श्र॒द्धया॑ विन्दते...
(ऋ।१०।१५१) श्र॒द्धया॒ग्निः समि॑ध्यते श्र॒द्धया॑ हूयते ह॒विः । श्र॒द्धां...
स्तोत्रनिधि → नागदेवता स्तोत्राणि → सर्प सूक्तम् नमो॑ अस्तु स॒र्पेभ्यो॒...
स्तोत्रनिधि → श्री विष्णु स्तोत्राणि → पुरुष सूक्तम् ओं तच्छं॒...
स्तोत्रनिधि → श्री हनुमान् स्तोत्राणि → पवमान सूक्तम् ओम् ॥...
ओं गृ॒णा॒हि॒ । घृ॒तव॑ती सवित॒राधि॑पत्यै॒: पय॑स्वती॒रन्ति॒राशा॑नो अस्तु...
स्तोत्रनिधि → नवग्रह स्तोत्राणि → नवग्रह सूक्तम् ओं शुक्लाम्बरधरं...
स्तोत्रनिधि → श्री विष्णु स्तोत्राणि → नारायणोपनिषत् ओं स॒ह ना॑ववतु । स॒ह...
स्तोत्रनिधि → श्री विष्णु स्तोत्राणि → नारायण सूक्तम् ओं स॒ह ना॑ववतु ।...
(तै।सं,काण्ड-३,प्रपाठकः-५,अनुवाक-१) कृत्तिक - अ॒ग्निर्न॑: पातु॒ कृत्ति॑काः ।...
ओं यश्छन्द॑सामृष॒भो वि॒श्वरू॑पः । छन्दो॒भ्योऽध्य॒मृता᳚थ्सम्ब॒भूव॑ । स...
(ऋ।वे।१०।८३,८४) यस्ते᳚ म॒न्योऽवि॑धद्वज्र सायक॒ सह॒ ओज॑: पुष्यति॒...
स्तोत्रनिधि → श्री विष्णु स्तोत्राणि → महानारायणोपनिषत् ह॒रि॒: ओम् ॥ शं...
स्तोत्रनिधि → श्री गणेश स्तोत्राणि → श्री गणेश सूक्तम् (ऋग्वेदीय) आ तू न॑...
स्तोत्रनिधि → श्री गणेश स्तोत्राणि → श्री गणपत्यथर्वशीर्षोपनिषत् ओं...
स्तोत्रनिधि → श्री दुर्गा स्तोत्राणि → दुर्गा सूक्तम् ओं जा॒तवे॑दसे...
स्तोत्रनिधि → श्री दुर्गा सप्तशती → देवी सूक्तम् ओं अ॒हं...
ओं भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः...