stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa aṣṭādaśaḥ sargaḥ (18) || rāvaṇāgamanam || tathā viprēkṣamāṇasya vanaṁ puṣpitapādapam |...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa saptadaśaḥ sargaḥ (17) || rākṣasīparivāraḥ || tataḥ kumudaṣaṇḍābhō nirmalō nirmalaṁ svayam |...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa ṣōḍaśaḥ sargaḥ (16) || hanūmatparītāpaḥ || praśasya tu praśastavyāṁ sītāṁ tāṁ...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa pañcadaśaḥ sargaḥ (15) || sītōpalabhyaḥ || sa vīkṣamāṇastatrasthō mārgamāṇaśca maithilīm |...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa caturdaśaḥ sargaḥ (14) || aśōkavanikāvicayaḥ || sa muhūrtamiva dhyātvā manasā cādhigamya tām |...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa trayōdaśa sargaḥ (13) || hanūmannirvēdaḥ || vimānāttu susaṅkramya prākāraṁ haripuṅgavaḥ | ...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa dvādaśa sargaḥ (12) || hanumadviṣādaḥ || sa tasya madhyē bhavanasya māruti-...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa ēkādaśa sargaḥ (11) || pānabhūmivicayaḥ || avadhūya ca tāṁ buddhiṁ babhūvāvasthitastadā | jagāma...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa daśamaḥ sargaḥ (10) || mandōdarīdarśanam || tatra divyōpamaṁ mukhyaṁ sphāṭikaṁ ratnabhūṣitam |...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa dvitīya sargaḥ (2) || niśāgamapratīkṣā || sa sāgaramanādhr̥ṣyamatikramya mahābalaḥ |...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa tr̥tīya sargaḥ (3) || laṅkādhidēvatāvijayaḥ || sa lambaśikharē lambē lambatōyadasannibhē |...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa caturtha sargaḥ (4) || laṅkāpurīpravēśaḥ || sa nirjitya purīṁ śrēṣṭhāṁ laṅkāṁ tāṁ...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → suṁdarakāṁḍa paṁcama sargaḥ (5) || bhavanavicayaḥ || tataḥ sa madhyaṁ gatamaṁśumaṁtaṁ jyotsnāvitānaṁ...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → suṁdarakāṁḍa ṣaṣṭhaḥ sargaḥ (6) || rāvaṇagr̥hāvekṣaṇam || sa nikāmaṁ vimāneṣu viṣaṇṇaḥ...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa saptama sargaḥ (7) || puṣpakadarśanam || sa vēśmajālaṁ balavāndadarśa vyāsaktavaiḍūryasuvarṇajālam...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa aṣṭama sargaḥ (8) || puṣpakānuvarṇanam || sa tasya madhyē bhavanasya saṁsthitaṁ mahadvimānaṁ...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa navama sargaḥ (9) || saṅkulāntaḥpuram || tasyālayavariṣṭhasya madhyē vipulamāyatam | dadarśa...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa prathama sargaḥ (1) || samudralaṅghanam || tatō rāvaṇanītāyāḥ sītāyāḥ śatrukarśanaḥ | iyēṣa...
stōtranidhi → śrī rāma stōtrāṇi → śrī sītā kavacam agastiruvāca | yā sītā:'vanisambhavā:'tha mithilāpālēna saṁvardhitā padmākṣāvanibhuksutā:'nalagatā yā...
sugrīvamitraṁ paramaṁ pavitraṁ sītākalatraṁ navamēghagātram | kāruṇyapātraṁ śatapatranētraṁ śrīrāmacandraṁ satataṁ namāmi || 1 || saṁsārasāraṁ nigamapracāraṁ...
stōtranidhi → śrī rāma stōtrāṇi → śrī rāma stutiḥ (jaṭāyu kr̥tam) jaṭāyuruvāca | agaṇitaguṇamapramēyamādyaṁ sakalajagatsthitisamyamādihētum | uparamaparamaṁ...
stōtranidhi → śrī rāma stōtrāṇi → śrī rāma stutiḥ (brahmadēva kr̥tam) brahmōvāca | vandē dēvaṁ viṣṇumaśēṣasthitihētuṁ tvāmadhyātmajñānibhirantarhr̥di bhāvyam...
stōtranidhi → śrī rāma stōtrāṇi → śrī sītārāma kalyāṇa sargaḥ (bālakāṇḍam) yasmiṁstu divasē rājā cakrē gōdānamuttamam | tasmiṁstu divasē vīrō...
stōtranidhi → śrī rāma stōtrāṇi → śrī sītā aṣṭōttaraśatanāma stōtram agastya uvāca | ēvaṁ sutīkṣṇa sītāyāḥ kavacaṁ tē mayēritam | ataḥ paraṁ...