Sri Sita Ashtottara Shatanama Stotram – śrī sītā aṣṭōttaraśatanāma stōtram


agastya uvāca |
ēvaṁ sutīkṣṇa sītāyāḥ kavacaṁ tē mayēritam |
ataḥ paraṁ śruṇuṣvānyat sītāyāḥ stōtramuttamam || 1 ||

yasminaṣṭōttaraśataṁ sītā nāmāni santi hi |
aṣṭōttaraśataṁ sītā nāmnāṁ stōtramanuttamam || 2 ||

yē paṭhanti narāstvatra tēṣāṁ ca saphalō bhavaḥ |
tē dhanyā mānavā lōkē tē vaikuṇṭhaṁ vrajanti hi || 3

nyāsaḥ –
asya śrī sītānāmāṣṭōttara śatamantrasya, agastya r̥ṣiḥ, anuṣṭup chandaḥ, ramēti bījaṁ, mātuluṅgīti śaktiḥ, padmākṣajēti kīlakaṁ, avanijētyastraṁ, janakajēti kavacaṁ , mūlakāsuramardinīti paramō mantraḥ, śrī sītārāmacandra prītyarthaṁ sakala kāmanā siddhyarthaṁ japē viniyōgaḥ ||

karanyāsaḥ |
ōṁ sītāyai aṅguṣṭhābhyāṁ namaḥ |
ōṁ ramāyai tarjanībhyāṁ namaḥ |
ōṁ mātuluṅgyai madhyamābhyāṁ namaḥ |
ōṁ padmākṣajāyai anāmikābhyāṁ namaḥ |
ōṁ avanijāyai kaniṣṭhikābhyāṁ namaḥ |
ōṁ janakajāyai karatala karapr̥ṣṭhābhyāṁ namaḥ ||

aṅganyāsaḥ |
ōṁ sītāyai hr̥dayāya namaḥ |
ōṁ ramāyai śirasē svāhā |
ōṁ mātuluṅgyai śikhāyai vaṣaṭ |
ōṁ padmākṣajāyai nētratrayāya vauṣaṭ |
ōṁ janakātmajāyai astrāya phaṭ |
ōṁ mūlakāsuramardinyai iti digbandhaḥ ||

dhyānam |
vāmāṅgē raghunāyakasya rucirē yā saṁsthitā śōbhanā
yā viprādhipayānaramyanayanā yā viprapālānanā |
vidyutpuñjavirājamānavasanā bhaktārtisaṅkhaṇḍanā
śrīmadrāghavapādapadmayugala nyastēkṣaṇā sā:’vatu ||

stōtram |
śrīsītā jānakī dēvī vaidēhī rāghavapriyā |
ramā:’vanisutā rāmā rākṣasāntaprakāriṇī || 1 ||

ratnaguptā mātuluṅgī maithilī bhaktatōṣadā |
padmākṣajā kañjanētrā smitāsyā nūpurasvanā || 2 ||

vaikuṇṭhanilayā mā śrīrmuktidā kāmapūraṇī |
nr̥pātmajā hēmavarṇā mr̥dulāṅgī subhāṣiṇī || 3 ||

kuśāmbikā divyadā ca lavamātā manōharā |
hanumadvanditapadā mugdhā kēyūradhāriṇī || 4 ||

aśōkavanamadhyasthā rāvaṇādikamōhinī |
vimānasaṁsthitā subhrūḥ sukēśī raśanānvitā || 5 ||

rajōrūpā sattvarūpā tāmasī vahnivasinī |
hēmamr̥gāsaktacittā vālmīkyāśramavāsinī || 6 ||

pativratā mahāmāyā pītakauśēyavāsinī |
mr̥ganētrā ca bimbōṣṭhī dhanurvidyāviśāradā || 7 ||

saumyarūpā daśarathasnuṣā cāmaravījitā |
sumēdhāduhitā divyarūpā trailōkyapālinī || 8 ||

annapūrṇā mahālakṣmīrdhīrlajjā ca sarasvatī |
śāntiḥ puṣṭiḥ kṣamā gaurī prabhā:’yōdhyānivāsinī || 9 ||

vasantaśītalā gaurī snānasantuṣṭamānasā |
ramānāmabhadrasaṁsthā hēmakumbhapayōdharā || 10 ||

surārcitā dhr̥tiḥ kāntiḥ smr̥tirmēdhā vibhāvarī |
laghūdarā varārōhā hēmakaṅkaṇamaṇḍitā || 11 ||

dvijapatnyarpitanijabhūṣā rāghavatōṣiṇī |
śrīrāmasēvāniratā ratnatāṭaṅkadhāriṇī || 12 ||

rāmavāmāṅkasaṁsthā ca rāmacandraikarañjanī |
sarayūjalasaṅkrīḍākāriṇī rāmamōhinī || 13 ||

suvarṇatulitā puṇyā puṇyakīrtiḥ kalāvatī |
kalakaṇṭhā kambukaṇṭhā rambhōrurgajagāminī || 14 ||

rāmārpitamanā rāmavanditā rāmavallabhā |
śrīrāmapadacihnāṅkā rāmarāmētibhāṣiṇī || 15 ||

rāmaparyaṅkaśayanā rāmāṅghrikṣāliṇī varā |
kāmadhēnvannasantuṣṭā mātuluṅgakarēdhr̥tā || 16 ||

divyacandanasaṁsthā śrīrmūlakāsuramardinī |
ēvamaṣṭōttaraśataṁ sītānāmnāṁ supuṇyadam || 17 ||

yē paṭhanti narā bhūmyāṁ tē dhanyāḥ svargagāminaḥ |
aṣṭōttaraśataṁ nāmnāṁ sītāyāḥ stōtramuttamam || 18 ||

japanīyaṁ prayatnēna sarvadā bhaktipūrvakam |
santi stōtrāṇyanēkāni puṇyadāni mahānti ca || 19 ||

nānēna sadr̥śānīha tāni sarvāṇi bhūsura |
stōtrāṇāmuttamaṁ cēdaṁ bhuktimuktipradaṁ nr̥ṇām || 20 ||

ēvaṁ sutīkṣṇa tē prōktamaṣṭōttaraśataṁ śubham |
sītānāmnāṁ puṇyadaṁ ca śravaṇānmaṅgalapradam || 21 ||

naraiḥ prātaḥ samutthāya paṭhitavyaṁ prayatnataḥ |
sītāpūjanakālē:’pi sarvavāñchitadāyakam || 22 ||

iti śrīmadānandarāmāyaṇē sītāṣṭōttaraśatanāma stōtram |


See more śrī rāma stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed