Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
– pūrvapīṭhikā –
śrīmadrukmimahīpālavaṁśarakṣāmaṇiḥ sthiraḥ |
rājā hariharaḥ kṣōṇīṁ rakṣatyambudhimēkhalām || 1 ||
sa rājā sarvatantrajñaḥ samabhyarcya varapradam |
dēvaṁ śriyaḥ patiṁ stutyā samastaudvēdavēditam || 2 ||
tasya hr̥ṣṭāśayaḥ stutyā viṣṇurgōpāṅganāvr̥taḥ |
sa piñchaśyāmalaṁ rūpaṁ piñchōttaṁsamadarśayat || 3 ||
sa punaḥ svātmavinyastacittaṁ hariharaṁ nr̥pam |
abhiṣicya kr̥pāvarṣairabhāṣata kr̥tāñjalim || 4 ||
śrībhagavānuvāca |
māmavēhi mahābhāga kr̥ṣṇaṁ kr̥tyavidāṁ vara |
puraḥ sthitō:’smi tvadbhaktyā pūrṇāḥ santu manōrathāḥ || 5 ||
saṁrakṣaṇāya śiṣṭānāṁ duṣṭānāṁ śikṣaṇāya ca |
samr̥ddhyai vēdadharmāṇāṁ mamāṁśastvamihōditaḥ || 6 ||
rājannāmasahasrēṇa rāmō nāmnāṁ stutastvayā |
sō:’haṁ sarvavidastasmāt prasannō:’smi viśēṣataḥ || 7 ||
māmapi tvaṁ mahābhāga madīyacaritātmanā |
samprīṇaya sahasrēṇa nāmnāṁ sarvārthadāyinām || 8 ||
parāśarēṇa muninā vyāsēnāmnāyadarśinā |
svātmabhājā śukēnāpi sūktē:’pyētadvibhāvitam || 9 ||
taṁ hi tvamanusandhēhi sahasraśirasaṁ prabhum |
dattāsyēṣu mayā nyastaṁ sahasraṁ rakṣayiṣyati || 10 ||
idaṁ viśvahitārthāya rasanāraṅgagōcaram |
prakāśaya tvaṁ mēdinyāṁ paramāgamasammatam || 11 ||
idaṁ śaṭhāya mūrkhāya nāstikāya vikīrṇinē |
asūyinē:’hitāyāpi na prakāśyaṁ kadācana || 12 ||
vivēkinē viśuddhāya vēdamārgānusāriṇē |
āstikāyātmaniṣṭhāya svātmanyanusr̥tōdayam |
kr̥ṣṇanāmasahasraṁ vai kr̥tadhīrētadīrayēt || 13 ||
asya śrīkr̥ṣṇa sahasranāma stōtramantrasya parāśara r̥ṣiḥ, anuṣṭup chandaḥ, śrīkr̥ṣṇaḥ paramātmā dēvatā, śrīkr̥ṣṇēti bījaṁ, śrīvallabhēti śaktiḥ, śārṅgīti kīlakaṁ, śrīkr̥ṣṇaprītyarthē japē viniyōgaḥ ||
dhyānam –
kēṣāṁ citprēma puṁsāṁ vigalitamanasāṁ bālalīlāvilāsaṁ
kēṣāṁ gōpālalīlāṅkitarasikatanurvēṇuvādyēna dēvam |
kēṣāṁ vāmāsamājē janitamanasijō daityadarpāpahaivaṁ
jñātvā bhinnābhilāṣaṁ sa jayati jagatāmīśvarastādr̥śō:’bhūt || 1 ||
kṣīrābdhau kr̥tasaṁstavaḥ suragaṇairbrahmādibhiḥ paṇḍitaiḥ
prōdbhūtō vasudēvasadmani mudā cikrīḍa yō gōkulē |
kaṁsadhvaṁsakr̥tē jagāma madhurāṁ sārāmasadvārakāṁ
gōpālō:’khilagōpikājanasakhaḥ pāyādapāyāt sa naḥ || 2 ||
phullēndīvarakāntiminduvadanaṁ barhāvataṁsapriyaṁ
śrīvatsāṅkamudārakaustubhadharaṁ pītāmbaraṁ sundaram |
gōpīnāṁ nayanōtpalārcitatanuṁ gōgōpasaṅghāvr̥taṁ
gōvindaṁ kalavēṇuvādanarataṁ divyāṅgabhūṣaṁ bhajē || 3 ||
– stōtram –
ōm | kr̥ṣṇaḥ śrīvallabhaḥ śārṅgī viṣvaksēnaḥ svasiddhidaḥ |
kṣīrōdadhāmā vyūhēśaḥ śēṣaśāyī jaganmayaḥ || 1 ||
bhaktigamyastrayīmūrtirbhārārtavasudhāstutaḥ |
dēvadēvō dayāsindhurdēvō dēvaśikhāmaṇiḥ || 2 ||
sukhabhāvaḥ sukhādhārō mukundō muditāśayaḥ |
avikriyaḥ kriyāmūrtiradhyātmasvasvarūpavān || 3 ||
śiṣṭābhilakṣyō bhūtātmā dharmatrāṇārthacēṣṭitaḥ |
antaryāmī kālarūpaḥ kālāvayavasākṣikaḥ || 4 ||
vasudhāyāsaharaṇō nāradaprēraṇōnmukhaḥ |
prabhūṣṇurnāradōdgītō lōkarakṣāparāyaṇaḥ || 5 ||
rauhiṇēyakr̥tānandō yōgajñānaniyōjakaḥ |
mahāguhāntarnikṣiptaḥ purāṇavapurātmavān || 6 ||
śūravaṁśaikadhīḥ śauriḥ kaṁsaśaṅkāviṣādakr̥t |
vasudēvōllasacchaktirdēvakyaṣṭamagarbhagaḥ || 7 ||
vasudēvasutaḥ śrīmān dēvakīnandanō hariḥ |
āścaryabālaḥ śrīvatsalakṣmavakṣāścaturbhujaḥ || 8 ||
svabhāvōtkr̥ṣṭasadbhāvaḥ kr̥ṣṇāṣṭamyantasambhavaḥ |
prājāpatyarkṣasambhūtō niśīthasamayōditaḥ || 9 ||
śaṅkhacakragadāpadmapāṇiḥ padmanibhēkṣaṇaḥ |
kirīṭī kaustubhōraskaḥ sphuranmakarakuṇḍalaḥ || 10 ||
pītavāsā ghanaśyāmaḥ kuñcitāñcitakuntalaḥ |
suvyaktavyaktābharaṇaḥ sūtikāgr̥habhūṣaṇaḥ || 11 ||
kārāgārāndhakāraghnaḥ pitr̥prāgjanmasūcakaḥ |
vasudēvastutaḥ stōtraṁ tāpatrayanivāraṇaḥ || 12 ||
niravadyaḥ kriyāmūrtirnyāyavākyaniyōjakaḥ |
adr̥ṣṭacēṣṭaḥ kūṭasthō dhr̥talaukikavigrahaḥ || 13 ||
maharṣimānasōllāsō mahīmaṅgaladāyakaḥ |
santōṣitasuravrātaḥ sādhucittaprasādakaḥ || 14 ||
janakōpāyanirdēṣṭā dēvakīnayanōtsavaḥ |
pitr̥pāṇipariṣkārō mōhitāgārarakṣakaḥ || 15 ||
svaśaktyudghāṭitāśēṣakapāṭaḥ pitr̥vāhakaḥ |
śēṣōragaphaṇācchatraḥ śēṣōktākhyāsahasrakaḥ || 16 ||
yamunāpūravidhvaṁsī svabhāsōdbhāsitavrajaḥ |
kr̥tātmavidyāvinyāsō yōgamāyāgrasambhavaḥ || 17 ||
durgānivēditōdbhāvō yaśōdātalpaśāyakaḥ |
nandagōpōtsavasphūrtirvrajānandakarōdayaḥ || 18 ||
sujātajātakarmaśrīrgōpībhadrōktinirvr̥taḥ |
alīkanidrōpagamaḥ pūtanāstanapīḍanaḥ || 19 ||
stanyāttapūtanāprāṇaḥ pūtanākrōśakārakaḥ |
vinyastarakṣāgōdhūliryaśōdākaralālitaḥ || 20 ||
nandāghrātaśirōmadhyaḥ pūtanāsugatipradaḥ |
bālaḥ paryaṅkanidrālurmukhārpitapadāṅguliḥ || 21 ||
añjanasnigdhanayanaḥ paryāyāṅkuritasmitaḥ |
līlākṣastaralālōkaḥ śakaṭāsurabhañjanaḥ || 22 ||
dvijōditasvastyayanō mantrapūtajalāplutaḥ |
yaśōdōtsaṅgaparyaṅkō yaśōdāmukhavīkṣakaḥ || 23 ||
yaśōdāstanyamuditastr̥ṇāvartādidussahaḥ |
tr̥ṇāvartāsuradhvaṁsī mātr̥vismayakārakaḥ || 24 ||
praśastanāmakaraṇō jānucaṅkramaṇōtsukaḥ |
vyālambicūlikāratnō ghōṣagōpapraharṣaṇaḥ || 25 ||
svamukhapratibimbārthī grīvāvyāghranakhōjjvalaḥ |
paṅkānulēparucirō māṁsalōrukaṭītaṭaḥ || 26 ||
ghr̥ṣṭajānukaradvandvaḥ pratibimbānukārakr̥t |
avyaktavarṇavāgvr̥ttiḥ smitalakṣyaradōdgamaḥ || 27 ||
dhātrīkarasamālambī praskhalaccitracaṅkramaḥ |
anurūpavayasyāḍhyaścārukaumāracāpalaḥ || 28 ||
vatsapucchasamākr̥ṣṭō vatsapucchavikarṣaṇaḥ |
vismāritānyavyāpārō gōpagōpīmudāvahaḥ || 29 ||
akālavatsanirmōktā vrajavyākrōśasusmitaḥ |
navanītamahācōrō dārakāhāradāyakaḥ || 30 ||
pīṭhōlūkhalasōpānaḥ kṣīrabhāṇḍavibhēdanaḥ |
śikyabhāṇḍasamākarṣī dhvāntāgārapravēśakr̥t || 31 ||
bhūṣāratnaprakāśāḍhyō gōpyupālambhabhartsitaḥ |
parāgadhūsarākārō mr̥dbhakṣaṇakr̥tēkṣaṇaḥ || 32 ||
bālōktamr̥tkathārambhō mitrāntargūḍhavigrahaḥ |
kr̥tasantrāsalōlākṣō jananīpratyayāvahaḥ || 33 ||
mātr̥dr̥śyāttavadanō vaktralakṣyacarācaraḥ |
yaśōdālālitasvātmā svayaṁ svācchandyamōhanaḥ || 34 ||
savitrīsnēhasaṁśliṣṭaḥ savitrīstanalōlupaḥ |
navanītārthanāprahvō navanītamahāśanaḥ || 35 ||
mr̥ṣākōpaprakampōṣṭhō gōṣṭhāṅgaṇavilōkanaḥ |
dadhimanthaghaṭībhēttā kiṅkiṇīkvāṇasūcitaḥ || 36 ||
haiyaṅgavīnarasikō mr̥ṣāśruścauryaśaṅkitaḥ |
jananīśramavijñātā dāmabandhaniyantritaḥ || 37 ||
dāmākalpaścalāpāṅgō gāḍhōlūkhalabandhanaḥ |
ākr̥ṣṭōlūkhalō:’nantaḥ kubērasutaśāpavit || 38 ||
nāradōktiparāmarśī yamalārjunabhañjanaḥ |
dhanadātmajasaṅghuṣṭō nandamōcitabandhanaḥ || 39 ||
bālakōdgītaniratō bāhukṣēpōditapriyaḥ |
ātmajñō mitravaśagō gōpīgītaguṇōdayaḥ || 40 ||
prasthānaśakaṭārūḍhō br̥ndāvanakr̥tālayaḥ |
gōvatsapālanaikāgrō nānākrīḍāparicchadaḥ || 41 ||
kṣēpaṇīkṣēpaṇaprītō vēṇuvādyaviśāradaḥ |
vr̥ṣavatsānukaraṇō vr̥ṣadhvānaviḍambanaḥ || 42 ||
niyuddhalīlāsaṁhr̥ṣṭaḥ kūjānukr̥takōkilaḥ |
upāttahaṁsagamanaḥ sarvajanturutānukr̥t || 43 ||
bhr̥ṅgānukārī dadhyannacōrō vatsapurassaraḥ |
balī bakāsuragrāhī bakatālupradāhakaḥ || 44 ||
bhītagōpārbhakāhūtō bakacañcuvidāraṇaḥ |
bakāsurārirgōpālō bālō bālādbhutāvahaḥ || 45 ||
balabhadrasamāśliṣṭaḥ kr̥takrīḍānilāyanaḥ |
krīḍāsētunidhānajñaḥ plavaṅgōtplavanō:’dbhutaḥ || 46 ||
kandukakrīḍanō luptanandādibhavavēdanaḥ |
sumanō:’laṅkr̥taśirāḥ svādusnigdhānnaśikyabhr̥t || 47 ||
guñjāprālambanacchannaḥ piñchairalakavēṣakr̥t |
vanyāśanapriyaḥ śr̥ṅgaravākāritavatsakaḥ || 48 ||
manōjñapallavōttaṁsapuṣpasvēcchāttaṣaṭpadaḥ |
mañjuśiñjitamañjīracaraṇaḥ karakaṅkaṇaḥ || 49 ||
anyōnyaśāsanaḥ krīḍāpaṭuḥ paramakaitavaḥ |
pratidhvānapramuditaḥ śākhācaturacaṅkramaḥ || 50 ||
aghadānavasaṁhartā vrajavighnavināśanaḥ |
vrajasañjīvanaḥ śrēyōnidhirdānavamuktidaḥ || 51 ||
kālindīpulināsīnaḥ sahabhuktavrajārbhakaḥ |
kakṣājaṭharavinyastavēṇurvallavacēṣṭitaḥ || 52 ||
bhujasandhyantaranyastaśr̥ṅgavētraḥ śucismitaḥ |
vāmapāṇisthadadhyannakabalaḥ kalabhāṣaṇaḥ || 53 ||
aṅgulyantaravinyastaphalaḥ paramapāvanaḥ |
adr̥śyatarṇakānvēṣī vallavārbhakabhītihā || 54 ||
adr̥ṣṭavatsapavrātō brahmavijñātavaibhavaḥ |
gōvatsavatsapānvēṣī virāṭpuruṣavigrahaḥ || 55 ||
svasaṅkalpānurūpārthavatsavatsaparūpadhr̥t |
yathāvatsakriyārūpō yathāsthānanivēśanaḥ || 56 ||
yathāvrajārbhakākārō gōgōpīstanyapaḥ sukhī |
cirādbalōhitō dāntō brahmavijñātavaibhavaḥ || 57 ||
vicitraśaktirvyālīnasr̥ṣṭagōvatsavatsapaḥ |
brahmatrapākarō dhātr̥stutaḥ sarvārthasādhakaḥ || 58 ||
brahma brahmamayō:’vyaktastējōrūpaḥ sukhātmakaḥ |
niruktaṁ vyākr̥tirvyaktō nirālambanabhāvanaḥ || 59 ||
prabhaviṣṇuratantrīkō dēvapakṣārtharūpadhr̥t |
akāmaḥ sarvavēdādiraṇīyaḥ sthūlarūpavān || 60 ||
vyāpī vyāpyaḥ kr̥pākartā vicitrācārasammataḥ |
chandōmayaḥ pradhānātmā mūrtāmūrtadvayākr̥tiḥ || 61 ||
anēkamūrtirakrōdhaḥ paraḥ prakr̥tirakramaḥ |
sakalāvaraṇōpētaḥ sarvadēvō mahēśvaraḥ || 62 ||
mahāprabhāvanaḥ pūrvavatsavatsapadarśakaḥ |
kr̥ṣṇayādavagōpālō gōpālōkanaharṣitaḥ || 63 ||
smitēkṣāharṣitabrahmā bhaktavatsalavākpriyaḥ |
brahmānandāśrudhautāṅghrirlīlāvaicitryakōvidaḥ || 64 ||
balabhadraikahr̥dayō nāmākāritagōkulaḥ |
gōpālabālakō bhavyō rajjuyajñōpavītavān || 65 ||
vr̥kṣacchāyāhatāśāntirgōpōtsaṅgōpabarhaṇaḥ |
gōpasaṁvāhitapadō gōpavyajanavījitaḥ || 66|
gōpagānasukhōnnidraḥ śrīdāmārjitasauhr̥daḥ |
sunandasuhr̥dēkātmā subalaprāṇarañjanaḥ || 67 ||
tālīvanakr̥takrīḍō balapātitadhēnukaḥ |
gōpīsaubhāgyasambhāvyō gōdhūlicchuritālakaḥ || 68 ||
gōpīvirahasantaptō gōpikākr̥tamajjanaḥ |
pralambabāhurutphullapuṇḍarīkāvataṁsakaḥ || 69 ||
vilāsalalitasmēragarbhalīlāvalōkanaḥ |
sragbhūṣaṇānulēpāḍhyō jananyupahr̥tānnabhuk || 70 ||
varaśayyāśayō rādhāprēmasallāpanirvr̥taḥ |
yamunātaṭasañcārī viṣārtavrajaharṣadaḥ || 71 ||
kāliyakrōdhajanakaḥ vr̥ddhāhikulavēṣṭitaḥ |
kāliyāhiphaṇāraṅganaṭaḥ kāliyamardanaḥ || 72 ||
nāgapatnīstutiprītō nānāvēṣasamr̥ddhikr̥t |
aviṣvaktadr̥gātmēśaḥ svadr̥gātmastutipriyaḥ || 73 ||
sarvēśvaraḥ sarvaguṇaḥ prasiddhaḥ sarvasātvataḥ |
akuṇṭhadhāmā candrārkadr̥ṣṭirākāśanirmalaḥ || 74 ||
anirdēśyagatirnāgavanitāpatibhaikṣadaḥ |
svāṅghrimudrāṅkanāgēndramūrdhā kāliyasaṁstutaḥ || 75 ||
abhayō viśvataścakṣuḥ stutōttamaguṇaḥ prabhuḥ |
ahamātmā marutprāṇaḥ paramātmā dyuśīrṣavān || 76 ||
nāgōpāyanahr̥ṣṭātmā hradōtsāritakāliyaḥ |
balabhadrasukhālāpō gōpāliṅgananirvr̥taḥ || 77 ||
dāvāgnibhītagōpālagōptā dāvāgnināśanaḥ |
nayanācchādanakrīḍālampaṭō nr̥pacēṣṭitaḥ || 78 ||
kākapakṣadharaḥ saumyō balavāhakakēlimān |
balaghātitadurdharṣapralambō balavatsalaḥ || 79 ||
muñjāṭavyagniśamanaḥ prāvr̥ṭkālavinōdavān |
śilānyastānnabhr̥ddaityasaṁhartā śādvalāsanaḥ || 80 ||
sadāptagōpikōdgītaḥ karṇikārāvataṁsakaḥ |
naṭavēṣadharaḥ padmamālāṅkō gōpikāvr̥taḥ || 81 ||
gōpīmanōharāpāṅgō vēṇuvādanatatparaḥ |
vinyastavadanāmbhōjaścāruśabdakr̥tānanaḥ || 82 ||
bimbādharārpitōdāravēṇurviśvavimōhanaḥ |
vrajasaṁvarṇitaḥ śrāvyavēṇunādaḥ śrutipriyaḥ || 83 ||
gōgōpagōpījanmēpsubrahmēndrādyabhivanditaḥ |
gītasrutisaritpūrō nādanartitabarhiṇaḥ || 84 ||
rāgapallavitasthāṇurgītānamitapādapaḥ |
vismāritatr̥ṇagrāsamr̥gō mr̥gavilōbhitaḥ || 85 ||
vyāghrādihiṁsrasahajavairahartā sugāyanaḥ |
gāḍhōdīritagōbr̥ndaprēmōtkarṇitatarṇakaḥ || 86 ||
niṣpandayānabrahmādivīkṣitō viśvavanditaḥ |
śākhōtkarṇaśakuntaughaśchatrāyitabalāhakaḥ || 87 ||
prasannaḥ paramānandaścitrāyitacarācaraḥ |
gōpikāmadanō gōpīkucakuṅkumamudritaḥ || 88 ||
gōpakanyājalakrīḍāhr̥ṣṭō gōpyaṁśukāpahr̥t |
skandhārōpitagōpastrīvāsāḥ kundanibhasmitaḥ || 89 ||
gōpīnētrōtpalaśaśī gōpikāyācitāṁśukaḥ |
gōpīnamaskriyādēṣṭā gōpyēkakaravanditaḥ || 90 ||
gōpyañjaliviśēṣārthī gōpakrīḍāvilōbhitaḥ |
śāntavāsasphuradgōpīkr̥tāñjaliraghāpahaḥ || 91 ||
gōpīkēlivilāsārthī gōpīsampūrṇakāmadaḥ |
gōpastrīvastradō gōpīcittacōraḥ kutūhalī || 92 ||
br̥ndāvanapriyō gōpabandhuryajvānnayācitā |
yajñēśō yajñabhāvajñō yajñapatnyabhivāñchitaḥ || 93 ||
munipatnīvitīrṇānnatr̥ptō munivadhūpriyaḥ |
dvijapatnyabhibhāvajñō dvijapatnīvarapradaḥ || 94 ||
pratiruddhasatīmōkṣapradō dvijavimōhitā |
munijñānapradō yajvastutō vāsavayāgavit || 95 ||
pitr̥prōktakriyārūpaśakrayāganivāraṇaḥ |
śakrā:’marṣakaraḥ śakravr̥ṣṭipraśamanōnmukhaḥ || 96 ||
gōvardhanadharō gōpagōbr̥ndatrāṇatatparaḥ |
gōvardhanagiricchatracaṇḍadaṇḍabhujārgalaḥ || 97 ||
saptāhavidhr̥tādrīndrō mēghavāhanagarvahā |
bhujāgrōparivinyastakṣmādharakṣmābhr̥dacyutaḥ || 98 ||
svasthānasthāpitagirirgōpīdadhyakṣatārcitaḥ |
sumanaḥ sumanōvr̥ṣṭihr̥ṣṭō vāsavavanditaḥ || 99 ||
kāmadhēnupayaḥpūrābhiṣiktaḥ surabhistutaḥ |
dharāṅghrirōṣadhīrōmā dharmagōptā manōmayaḥ || 100 ||
jñānayajñapriyaḥ śāstranētraḥ sarvārthasārathiḥ |
airāvatakarānītaviyadgaṅgāplutō vibhuḥ || 101 ||
brahmābhiṣiktō gōgōptā sarvalōkaśubhaṅkaraḥ |
sarvavēdamayō magnanandānvēṣī pitr̥priyaḥ || 102 ||
varuṇōdīritātmēkṣākautukō varuṇārcitaḥ |
varuṇānītajanakō gōpajñātātmavaibhavaḥ || 103 ||
svarlōkālōkasaṁhr̥ṣṭagōpavargastrivargadaḥ |
brahmahr̥dgōpitō gōpadraṣṭā brahmapadapradaḥ || 104 ||
śaraccandravihārōtkaḥ śrīpatirvaśakaḥ kṣamaḥ |
bhayāpahō bhartr̥ruddhagōpikādhyānagōcaraḥ || 105 ||
gōpikānayanāsvādyō gōpīnarmōktinirvr̥taḥ |
gōpikāmānaharaṇō gōpikāśatayūthapaḥ || 106 ||
vaijayantīsragākalpō gōpikāmānavardhanaḥ |
gōpakāntāsunirdēṣṭā kāntō manmathamanmathaḥ || 107 ||
svātmāsyadattatāmbūlaḥ phalitōtkr̥ṣṭayauvanaḥ |
vallavīstanasaktākṣō vallavīprēmacālitaḥ || 108 ||
gōpīcēlāñcalāsīnō gōpīnētrābjaṣaṭpadaḥ |
rāsakrīḍāsamāsaktō gōpīmaṇḍalamaṇḍanaḥ || 109 ||
gōpīhēmamaṇiśrēṇimadhyēndramaṇirujjvalaḥ |
vidyādharēnduśāpaghnaḥ śaṅkhacūḍaśirōharaḥ || 110 ||
śaṅkhacūḍaśirōratnasamprīṇitabalō:’naghaḥ |
ariṣṭāriṣṭakr̥dduṣṭakēśidaityaniṣūdanaḥ || 111 ||
sarasaḥ sasmitamukhaḥ susthirō virahākulaḥ |
saṅkarṣaṇārpitaprītirakrūradhyānagōcaraḥ || 112 ||
akrūrasaṁstutō gūḍhō guṇavr̥ttyupalakṣitaḥ |
pramāṇagamyastanmātrāvayavī buddhitatparaḥ || 113 ||
sarvapramāṇapramathī sarvapratyayasādhakaḥ |
puruṣaśca pradhānātmā viparyāsavilōcanaḥ || 114 ||
madhurājanasaṁvīkṣyō rajakapratighātakaḥ |
vicitrāmbarasaṁvītō mālākāravarapradaḥ || 115 ||
kubjāvakratvanirmōktā kubjāyauvanadāyakaḥ |
kubjāṅgarāgasurabhiḥ kaṁsakōdaṇḍakhaṇḍanaḥ || 116 ||
dhīraḥ kuvalayāpīḍamardanaḥ kaṁsabhītikr̥t |
dantidantāyudhō raṅgatrāsakō mallayuddhavit || 117 ||
cāṇūrahantā kaṁsārirdēvakīharṣadāyakaḥ |
vasudēvapadānamraḥ pitr̥bandhavimōcanaḥ || 118 ||
urvībhayāpahō bhūpa ugrasēnādhipatyadaḥ |
ājñāsthitaśacīnāthaḥ sudharmānayanakṣamaḥ || 119 ||
ādyō dvijātisatkartā śiṣṭācārapradarśakaḥ |
sāndīpanikr̥tābhyastavidyābhyāsaikadhīssudhīḥ || 120 ||
gurvabhīṣṭakriyādakṣaḥ paścimōdadhipūjitaḥ |
hatapañcajanaprāptapāñcajanyō yamārcitaḥ || 121 ||
dharmarājajayānītaguruputra urukramaḥ |
guruputrapradaḥ śāstā madhurājanamānadaḥ || 122 ||
jāmadagnyasamabhyarcyō gōmantagirisañcaraḥ |
gōmantadāvaśamanō garuḍānītabhūṣaṇaḥ || 123 ||
cakrādyāyudhasaṁśōbhī jarāsandhamadāpahaḥ |
sr̥gālāvanipālaghnaḥ sr̥gālātmajarājyadaḥ || 124 ||
vidhvastakālayavanō mucukundavarapradaḥ |
ājñāpitamahāmbhōdhirdvārakāpurakalpanaḥ || 125 ||
dvārakānilayō rukmimānahantā yadūdvahaḥ |
rucirō rukmiṇījāniḥ pradyumnajanakaḥ prabhuḥ || 126 ||
apākr̥tatrilōkārtiraniruddhapitāmahaḥ |
aniruddhapadānvēṣī cakrī garuḍavāhanaḥ || 127 ||
bāṇāsurapurīrōddhā rakṣājvalanayantrajit |
dhūtapramathasaṁrambhō jitamāhēśvarajvaraḥ || 128 ||
ṣaṭcakraśaktinirjētā bhūtabhētālamōhakr̥t |
śambhutriśūlajicchambhujr̥mbhaṇaḥ śambhusaṁstutaḥ || 129 ||
indriyātmēnduhr̥dayaḥ sarvayōgēśvarēśvaraḥ |
hiraṇyagarbhahr̥dayō mōhāvartanivartanaḥ || 130 ||
ātmajñānanidhirmēdhākōśastanmātrarūpavān |
indrō:’gnivadanaḥ kālanābhaḥ sarvāgamādhvagaḥ || 131 ||
turīyasarvadhīsākṣī dvandvārāmātmadūragaḥ |
ajñātapārō vaśyaśrīravyākr̥tavihāravān || 132 ||
ātmapradīpō vijñānamātrātmā śrīnikētanaḥ |
bāṇabāhuvanacchēttā mahēndraprītivardhanaḥ || 133 ||
aniruddhanirōdhajñō jalēśāhr̥tagōkulaḥ |
jalēśavijayī vīraḥ satrājidratnayācakaḥ || 134 ||
prasēnānvēṣaṇōdyuktō jāmbavaddhr̥taratnadaḥ |
jitarkṣarājatanayāhartā jāmbavatīpriyaḥ || 135 ||
satyabhāmāpriyaḥ kāmaḥ śatadhanvaśirōharaḥ |
kālindīpatirakrūrabandhurakrūraratnadaḥ || 136 ||
kaikēyīramaṇō bhadrābhartā nāgnajitīdhavaḥ |
mādrīmanōharaḥ śaibyāprāṇabandhururukramaḥ || 137 ||
suśīlādayitō mitravindānētramahōtsavaḥ |
lakṣmaṇāvallabhō ruddhaprāgjyōtiṣamahāpuraḥ || 138 ||
surapāśāvr̥ticchēdī murāriḥ krūrayuddhavit |
hayagrīvaśirōhartā sarvātmā sarvadarśanaḥ || 139 ||
narakāsuravicchēttā narakātmajarājyadaḥ |
pr̥thvīstutaḥ prakāśātmā hr̥dyō yajñaphalapradaḥ || 140 ||
guṇagrāhī guṇadraṣṭā gūḍhasvātmā vibhūtimān |
kavirjagadupadraṣṭā paramākṣaravigrahaḥ || 141 ||
prapannapālanō mālī mahadbrahmavivardhanaḥ |
vācyavācakaśaktyarthaḥ sarvavyākr̥tasiddhidaḥ || 142 ||
svayamprabhuranirvēdyaḥ svaprakāśaścirantanaḥ |
nādātmā mantrakōṭīśō nānāvādanirōdhakaḥ || 143 ||
kandarpakōṭilāvaṇyaḥ parārthaikaprayōjakaḥ |
amarīkr̥tadēvaughaḥ kanyakābandhamōcanaḥ || 144 ||
ṣōḍaśastrīsahasrēśaḥ kāntaḥ kāntāmanōbhavaḥ |
krīḍāratnācalāhartā varuṇacchatraśōbhitaḥ || 145 ||
śakrābhivanditaḥ śakrajananīkuṇḍalapradaḥ |
aditiprastutastōtrō brāhmaṇōdghuṣṭacēṣṭanaḥ || 146 ||
purāṇassamyamī janmāliptaḥ ṣaḍviṁśakō:’rthadaḥ |
yaśasyanītirādyantarahitaḥ satkathāpriyaḥ || 147 ||
brahmabōdhaḥ parānandaḥ pārijātāpahārakaḥ |
pauṇḍrakaprāṇaharaṇaḥ kāśirājaniṣūdanaḥ || 148 ||
kr̥tyāgarvapraśamanō vicakravadhadīkṣitaḥ |
kaṁsavidhvaṁsanaḥ sāmbajanakō ḍimbhakārdanaḥ || 149 ||
munirgōptā pitr̥varapradaḥ savanadīkṣitaḥ |
rathī sārathyanirdēṣṭā phālgunaḥ phālgunipriyaḥ || 150 ||
saptābdhistambhanōdbhūtō hariḥ saptābdhibhēdanaḥ |
ātmaprakāśaḥ pūrṇaśrīrādinārāyaṇēkṣitaḥ || 151 ||
vipraputrapradaścaiva sarvamātr̥sutapradaḥ |
pārthavismayakr̥tpārthapraṇavārthaprabōdhanaḥ || 152 ||
kailāsayātrāsumukhō badaryāśramabhūṣaṇaḥ |
ghaṇṭākarṇakriyāmauḍhyāttōṣitō bhaktavatsalaḥ || 153 ||
munibr̥ndādibhirdhyēyō ghaṇṭākarṇavarapradaḥ |
tapaścaryāparaścīravāsāḥ piṅgajaṭādharaḥ || 154 ||
pratyakṣīkr̥tabhūtēśaḥ śivastōtā śivastutaḥ |
kr̥ṣṇāsvayaṁvarālōkakautukī sarvasammataḥ || 155 ||
balasaṁrambhaśamanō baladarśitapāṇḍavaḥ |
yativēṣārjunābhīṣṭadāyī sarvātmagōcaraḥ || 156 ||
subhadrāphālgunōdvāhakartā prīṇitaphālgunaḥ |
khāṇḍavaprīṇitārciṣmānmayadānavamōcanaḥ || 157 ||
sulabhō rājasūyārhayudhiṣṭhiraniyōjakaḥ |
bhīmārditajarāsandhō māgadhātmajarājyadaḥ || 158 ||
rājabandhananirmōktā rājasūyāgrapūjanaḥ |
caidyādyasahanō bhīṣmastutaḥ sātvatapūrvajaḥ || 159 ||
sarvātmārthasamāhartā mandarācaladhārakaḥ |
yajñāvatāraḥ prahlādapratijñāpratipālakaḥ || 160 ||
baliyajñasabhādhvaṁsī dr̥ptakṣatrakulāntakaḥ |
daśagrīvāntakō jētā rēvatīprēmavallabhaḥ || 161 ||
sarvāvatārādhiṣṭhātā vēdabāhyavimōhanaḥ |
kalidōṣanirākartā daśanāmā dr̥ḍhavrataḥ || 162 ||
amēyātmā jagatsvāmī vāgmī caidyaśirōharaḥ |
draupadīracitastōtraḥ kēśavaḥ puruṣōttamaḥ || 163 ||
nārāyaṇō madhupatirmādhavō dōṣavarjitaḥ |
gōvindaḥ puṇḍarīkākṣō viṣṇuśca madhusūdanaḥ || 164 ||
trivikramastrilōkēśō vāmanaḥ śrīdharaḥ pumān |
hr̥ṣīkēśō vāsudēvaḥ padmanābhō mahāhradaḥ || 165 ||
dāmōdaraścaturvyūhaḥ pāñcālīmānarakṣaṇaḥ |
sālvaghnassamaraślāghī dantavaktranibarhaṇaḥ || 166 ||
dāmōdarapriyasakhaḥ pr̥thukāsvādanapriyaḥ |
ghr̥ṇī dāmōdaraḥ śrīdō gōpīpunaravēkṣakaḥ || 167 ||
gōpikāmuktidō yōgī durvāsastr̥ptikārakaḥ |
avijñātavrajākīrṇapāṇḍavālōkanō jayī || 168 ||
pārthasārathyanirataḥ prājñaḥ pāṇḍavadautyakr̥t |
vidurātithyasantuṣṭaḥ kuntīsantōṣadāyakaḥ || 169 ||
suyōdhanatiraskartā duryōdhanavikāravit |
vidurābhiṣṭhutō nityō vārṣṇēyō maṅgalātmakaḥ || 170 ||
pañcaviṁśatitattvēśaścaturviṁśatidēhabhāk |
sarvānugrāhakaḥ sarvadāśārhasatatārcitaḥ || 171 ||
acintyō madhurālāpaḥ sādhudarśī durāsadaḥ |
manuṣyadharmānugataḥ kauravēndrakṣayēkṣitā || 172 ||
upēndrō dānavārātirurugītō mahādyutiḥ |
brahmaṇyadēvaḥ śrutimān gōbrāhmaṇahitāśayaḥ || 173 ||
varaśīlaḥ śivārambhaḥ suvijñānavimūrtimān |
svabhāvaśuddhaḥ sanmitraḥ suśaraṇyaḥ sulakṣaṇaḥ || 174 ||
dhr̥tarāṣṭragatō dr̥ṣṭipradaḥ karṇavibhēdanaḥ |
pratōdadhr̥dviśvarūpavismāritadhanañjayaḥ || 175 ||
sāmagānapriyō dharmadhēnurvarṇōttamō:’vyayaḥ |
caturyugakriyākartā viśvarūpapradarśakaḥ || 176 ||
brahmabōdhaparitrātapārthō bhīṣmārthacakrabhr̥t |
arjunāyāsavidhvaṁsī kāladaṁṣṭrāvibhūṣaṇaḥ || 177 ||
sujātānantamahimā svapnavyāpāritārjunaḥ |
akālasandhyāghaṭanaścakrāntaritabhāskaraḥ || 178 ||
duṣṭapramathanaḥ pārthapratijñāparipālakaḥ |
sindhurājaśiraḥpātasthānavaktā vivēkadr̥k || 179 ||
subhadrāśōkaharaṇō drōṇōtsēkādivismitaḥ |
pārthamanyunirākartā pāṇḍavōtsavadāyakaḥ || 180 ||
aṅguṣṭhākrāntakauntēyarathaḥ śaktō:’hiśīrṣajit |
kālakōpapraśamanō bhīmasēnajayapradaḥ || 181 ||
aśvatthāmavadhāyāsatrātapāṇḍusutaḥ kr̥tī |
iṣīkāstrapraśamanō drauṇirakṣāvicakṣaṇaḥ || 182 ||
pārthāpahāritadrauṇicūḍāmaṇirabhaṅguraḥ |
dhr̥tarāṣṭraparāmr̥ṣṭabhīmapratikr̥tismayaḥ || 183 ||
bhīṣmabuddhipradaḥ śāntaḥ śaraccandranibhānanaḥ |
gadāgrajanmā pāñcālīpratijñāparipālakaḥ || 184 ||
gāndhārīkōpadr̥gguptadharmasūnuranāmayaḥ |
prapannārtibhayacchēttā bhīṣmaśalyavyathāpahaḥ || 185 ||
śāntaḥ śāntanavōdīrṇasarvadharmasamāhitaḥ |
smāritabrahmavidyārthaprītapārthō mahāstravit || 186 ||
prasādaparamōdārō gāṅgēyasugatipradaḥ |
vipakṣapakṣakṣayakr̥tparīkṣitprāṇarakṣaṇaḥ || 187 ||
jagadgururdharmasūnōrvājimēdhapravartakaḥ |
vihitārthāptasatkārō māsakātparivartadaḥ || 188 ||
uttaṅkaharṣadātmīyadivyarūpapradarśakaḥ |
janakāvagatasvōktabhārataḥ sarvabhāvanaḥ || 189 ||
asōḍhayādavōdrēkō vihitāptādipūjanaḥ |
samudrasthāpitāścaryamusalō vr̥ṣṇivāhakaḥ || 190 ||
muniśāpāyudhaḥ padmāsanāditridaśārthitaḥ |
sr̥ṣṭipratyavahārōtkaḥ svadhāmagamanōtsukaḥ || 191 ||
prabhāsālōkanōdyuktō nānāvidhanimittakr̥t |
sarvayādavasaṁsēvyaḥ sarvōtkr̥ṣṭaparicchadaḥ || 192 ||
vēlākānanasañcārī vēlānilahr̥taśramaḥ |
kālātmā yādavō:’nantaḥ stutisantuṣṭamānasaḥ || 193 ||
dvijālōkanasantuṣṭaḥ puṇyatīrthamahōtsavaḥ |
satkārāhlāditāśēṣabhūsuraḥ suravallabhaḥ || 194 ||
puṇyatīrthāplutaḥ puṇyaḥ puṇyadastīrthapāvanaḥ |
viprasātkr̥tagōkōṭiḥ śatakōṭisuvarṇadaḥ || 195 ||
svamāyāmōhitāśēṣavr̥ṣṇivīrō viśēṣavit |
jalajāyudhanirdēṣṭā svātmāvēśitayādavaḥ || 196 ||
dēvatābhīṣṭavaradaḥ kr̥takr̥tyaḥ prasannadhīḥ |
sthiraśēṣāyutabalaḥ sahasraphaṇivīkṣaṇaḥ || 197 ||
brahmavr̥kṣavaracchāyāsīnaḥ padmāsanasthitaḥ |
pratyagātmā svabhāvārthaḥ praṇidhānaparāyaṇaḥ || 198 ||
vyādhēṣuviddhapūjyāṅghrirniṣādabhayamōcanaḥ |
pulindastutisantuṣṭaḥ pulindasugatipradaḥ || 199 ||
dārukārpitapārthādikaraṇīyōktirīśitā |
divyadundubhisamyuktaḥ puṣpavr̥ṣṭiprapūjitaḥ || 200 ||
purāṇaḥ paramēśānaḥ pūrṇabhūmā pariṣṭutaḥ |
śukavāgamr̥tābdhīnduḥ gōvindō yōgināṁ patiḥ || 201 ||
vasudēvātmajaḥ puṇyō līlāmānuṣavigrahaḥ |
jagadgururjagannāthō gītāmr̥tamahōdadhiḥ || 202 ||
puṇyaślōkastīrthapādō vēdavēdyō dayānidhiḥ |
nārāyaṇō yajñamūrtiḥ pannagāśanavāhanaḥ |
patirādyaḥ paraṁ brahma paramātmā parātparaḥ || 203 ||
śrīparamātmā parātparaḥ ōṁ namaḥ iti ||
– phalaśrutiḥ –
idaṁ sahasraṁ kr̥ṣṇasya nāmnāṁ sarvārthadāyakam |
anantarūpī bhagavān vyākhyātā:’:’dau svayambhuvē || 204 ||
tēna prōktaṁ vasiṣṭhāya tatō labdhā parāśaraḥ |
vyāsāya tēna samprōktaṁ śukō vyāsādavāptavān || 205 ||
tacchiṣyairbahubhirbhūmau khyāpitaṁ dvāparē yugē |
kr̥ṣṇājñayā hariharaḥ kalau prākhyāpayadvibhuḥ || 206 ||
idaṁ paṭhati bhaktyā yaḥ śr̥ṇōti ca samāhitaḥ |
svasiddhyai prārthayantyēnaṁ tīrthakṣētrādidēvatāḥ || 207 ||
prāyaścittānyaśēṣāṇi nālaṁ yāni vyapōhitum |
tāni pāpāni naśyanti sakr̥dasya praśaṁsanāt || 208 ||
r̥ṇatrayavimuktasya śrautasmārtānuvartinaḥ |
r̥ṣēstrimūrtirūpasya phalaṁ vindēdidaṁ paṭhan || 209 ||
idaṁ nāmasahasraṁ yaḥ paṭhatyētacchr̥ṇōti ca |
śivaliṅgasahasrasya sa pratiṣṭhāphalaṁ labhēt || 210 ||
idaṁ kirīṭī sañjapya jayī pāśupatāstrabhāk |
kr̥ṣṇasya prāṇabhūtaḥ san kr̥ṣṇaṁ sārathimāptavān || 211 ||
draupadyā damayantyā ca sāvitryā ca suśīlayā |
duritāni jitānyētajjapādāptaṁ ca vāñchitam || 212 ||
kimidaṁ bahunā śaṁsanmānavō mōdanirbharaḥ |
brahmānandamavāpyāntē kr̥ṣṇasāyūjyamāpnuyāt || 213 ||
iti śrīviṣṇudharmōttara purāṇē śrī kr̥ṣṇa sahasranāma stōtram ||
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.