Sri Krishna Sahasranama Stotram – śrī kr̥ṣṇa sahasranāma stōtram


ōṁ asya śrīkr̥ṣṇasahasranāmastōtramantrasya parāśara r̥ṣiḥ, anuṣṭup chandaḥ, śrīkr̥ṣṇaḥ paramātmā dēvatā, śrīkr̥ṣṇēti bījam, śrīvallabhēti śaktiḥ, śārṅgīti kīlakaṁ, śrīkr̥ṣṇaprītyarthē japē viniyōgaḥ ||

nyāsaḥ
parāśarāya r̥ṣayē namaḥ iti śirasi,
anuṣṭup chandasē namaḥ iti mukhē,
gōpālakr̥ṣṇadēvatāyai namaḥ iti hr̥dayē,
śrīkr̥ṣṇāya bījāya namaḥ iti guhyē,
śrīvallabhāya śaktyai namaḥ iti pādayōḥ,
śārṅgadharāya kīlakāya namaḥ iti sarvāṅgē ||

karanyāsaḥ
śrīkr̥ṣṇa ityārabhya śūravaṁśaikadhīrityantāni aṅguṣṭhābhyāṁ namaḥ |
śaurirityārabhya svabhāsōdbhāsitavraja ityantāni tarjanībhyāṁ namaḥ |
kr̥tātmavidyāvinyāsa ityārabhya prasthānaśakaṭārūḍha iti madhyamābhyāṁ namaḥ,
br̥ndāvanakr̥tālaya ityārabhya madhurājanavīkṣita ityanāmikābhyāṁ namaḥ,
rajakapratighātaka ityārabhya dvārakāpurakalpana iti kaniṣṭhikābhyāṁ namaḥ
dvārakānilaya ityārabhya parāśara iti karatalakarapr̥ṣṭhābhyāṁ namaḥ,
ēvaṁ hr̥dayādinyāsaḥ ||

dhyānam |
kēṣāñcitprēmapuṁsāṁ vigalitamanasāṁ bālalīlāvilāsaṁ
kēṣāṁ gōpālalīlāṅkitarasikatanurvēṇuvādyēna dēvam |
kēṣāṁ vāmāsamājē janitamanasijō daityadarpāpahaivaṁ
jñātvā bhinnābhilāṣaṁ sa jayati jagatāmīśvarastādr̥śō:’bhūt || 1 ||

kṣīrābdhau kr̥tasaṁstavassuragaṇairbrahmādibhiḥ paṇḍitaiḥ
prōdbhūtō vasudēvasadmani mudā cikrīḍa yō gōkulē |
kaṁsadhvaṁsakr̥tē jagāma madhurāṁ sārāmasadvārakāṁ
gōpālō:’khilagōpikājanasakhaḥ pāyādapāyāt sa naḥ || 2 ||

phullēndīvarakāntiminduvadanaṁ barhāvataṁsapriyaṁ
śrīvatsāṅkamudārakaustubhadharaṁ pītāmbaraṁ sundaram |
gōpīnāṁ nayanōtpalārcitatanuṁ gōgōpasaṅghāvr̥taṁ
gōvindaṁ kalavēṇuvādanarataṁ divyāṅgabhūṣaṁ bhajē || 3 ||

ōṁ |
kr̥ṣṇaḥ śrīvallabhaḥ śārṅgī viṣvaksēnaḥ svasiddhidaḥ |
kṣīrōdadhāmā vyūhēśaḥ śēṣaśāyī jaganmayaḥ || 1 ||

bhaktigamyastrayīmūrtirbhārārtavasudhāstutaḥ |
dēvadēvō dayāsindhurdēvadēvaśikhāmaṇiḥ || 2 ||

sukhabhāvassukhādhārō mukundō muditāśayaḥ |
avikriyaḥ kriyāmūrtiradhyātmasvasvarūpavān || 3 ||

śiṣṭābhilakṣyō bhūtātmā dharmatrāṇārthacēṣṭitaḥ |
antaryāmī kalārūpaḥ kālāvayavasākṣikaḥ || 4 ||

vasudhāyāsaharaṇō nāradaprēraṇōnmukhaḥ |
prabhūṣṇurnāradōdgītō lōkarakṣāparāyaṇaḥ || 5 ||

rauhiṇēyakr̥tānandō yōgajñānaniyōjakaḥ |
mahāguhāntarnikṣiptaḥ purāṇavapurātmavān || 6 ||

śūravaṁśaikadhīśśauriḥ kaṁsaśaṅkāviṣādakr̥t |
vasudēvōllasacchaktirdēvakyaṣṭamagarbhagaḥ || 7 ||

vasudēvasutaḥ śrīmāndēvakīnandanō hariḥ |
āścaryabālaḥ śrīvatsalakṣmavakṣāścaturbhujaḥ || 8 ||

svabhāvōtkr̥ṣṭasadbhāvaḥ kr̥ṣṇāṣṭamyantasambhavaḥ |
prājāpatyarkṣasambhūtō niśīthasamayōditaḥ || 9 ||

śaṅkhacakragadāpadmapāṇiḥ padmanibhēkṣaṇaḥ |
kirīṭī kaustubhōraskaḥ sphuranmakarakuṇḍalaḥ || 10 ||

pītavāsā ghanaśyāmaḥ kuñcitāñcitakuntalaḥ |
suvyaktavyaktābharaṇaḥ sūtikāgr̥habhūṣaṇaḥ || 11 ||

kārāgārāndhakāraghnaḥ pitr̥prāgjanmasūcakaḥ |
vasudēvastutaḥ stōtraṁ tāpatrayanivāraṇaḥ || 12 ||

niravadyaḥ kriyāmūrtirnyāyavākyaniyōjakaḥ |
adr̥ṣṭacēṣṭaḥ kūṭasthō dhr̥talaukikavigrahaḥ || 13 ||

maharṣimānasōllāsō mahīmaṅgaladāyakaḥ |
santōṣitasuravrātaḥ sādhucittaprasādakaḥ || 14 ||

janakōpāyanirdēṣṭā dēvakīnayanōtsavaḥ |
pitr̥pāṇipariṣkārō mōhitāgārarakṣakaḥ || 15 ||

svaśaktyuddhāṭitāśēṣakapāṭaḥ pitr̥vāhakaḥ |
śēṣōragaphaṇācchatraśśēṣōktākhyāsahasrakaḥ || 16 ||

yamunāpūravidhvaṁsī svabhāsōdbhāsitavrajaḥ |
kr̥tātmavidyāvinyāsō yōgamāyāgrasambhavaḥ || 17 ||

durgānivēditōdbhāvō yaśōdātalpaśāyakaḥ |
nandagōpōtsavasphūrtirvrajānandakarōdayaḥ || 18 ||

sujātajātakarma śrīrgōpībhadrōktinirvr̥taḥ |
alīkanidrōpagamaḥ pūtanāstanapīḍanaḥ || 19 ||

stanyāttapūtanāprāṇaḥ pūtanākrōśakārakaḥ |
vinyastarakṣāgōdhūliryaśōdākaralālitaḥ || 20 ||

nandāghrātaśirōmadhyaḥ pūtanāsugatipradaḥ |
bālaḥ paryaṅkanidrālurmukhārpitapadāṅguliḥ || 21 ||

añjanasnigdhanayanaḥ paryāyāṅkuritasmitaḥ |
līlākṣastaralālōkaśśakaṭāsurabhañjanaḥ || 22 ||

dvijōditasvastyayanō mantrapūtajalāplutaḥ |
yaśōdōtsaṅgaparyaṅkō yaśōdāmukhavīkṣakaḥ || 23 ||

yaśōdāstanyamuditastr̥ṇāvartādidussahaḥ |
tr̥ṇāvartāsuradhvaṁsī mātr̥vismayakārakaḥ || 24 ||

praśastanāmakaraṇō jānucaṅkramaṇōtsukaḥ |
vyālambicūlikāratnō ghōṣagōpapraharṣaṇaḥ || 25 ||

svamukhapratibimbārthī grīvāvyāghranakhōjjvalaḥ |
paṅkānulēparucirō māṁsalōrukaṭītaṭaḥ || 26 ||

ghr̥ṣṭajānukaradvandvaḥ pratibimbānukārakr̥t |
avyaktavarṇavāgvr̥ttiḥ smitalakṣyaradōdgamaḥ || 27 ||

dhātrīkarasamālambī praskhalaccitracaṅkramaḥ |
anurūpavayasyāḍhyaścārukaumāracāpalaḥ || 28 ||

vatsapucchasamākr̥ṣṭō vatsapucchavikarṣaṇaḥ |
vismāritānyavyāpārō gōpagōpīmudāvahaḥ || 29 ||

akālavatsanirmōktā vrajavyākrōśasusmitaḥ |
navanītamahācōrō dārakāhāradāyakaḥ || 30 ||

pīṭhōlūkhalasōpānaḥ kṣīrabhāṇḍavibhēdanaḥ |
śikyabhāṇḍasamākarṣī dhvāntāgārapravēśakr̥t || 31 ||

bhūṣāratnaprakāśāḍhyō gōpyupālambhabhartsitaḥ |
parāgadhūsarākārō mr̥dbhakṣaṇakr̥tēkṣaṇaḥ || 32 ||

bālōktamr̥tkathārambhō mitrāntargūḍhavigrahaḥ |
kr̥tasantrāsalōlākṣō jananīpratyayāvahaḥ || 33 ||

mātr̥dr̥śyāttavadanō vaktralakṣyacarācaraḥ |
yaśōdālālitasvātmā svayaṁ svācchandyamōhanaḥ || 34 ||

savitrīsnēhasaṁśliṣṭaḥ savitrīstanalōlupaḥ |
navanītārthanāprahvō navanītamahāśanaḥ || 35 ||

mr̥ṣākōpaprakampōṣṭhō gōṣṭhāṅgaṇavilōkanaḥ |
dadhimanthaghaṭībhēttā kiṅkiṇīkvāṇasūcitaḥ || 36 ||

haiyaṅgavīnarasikō mr̥ṣāśruścauryaśaṅkitaḥ |
jananīśramavijñātā dāmabandhaniyantritaḥ || 37 ||

dāmākalpaścalāpāṅgō gāḍhōlūkhalabandhanaḥ |
ākr̥ṣṭōlūkhalō:’nantaḥ kubērasutaśāpavit || | 38 ||

nāradōktiparāmarśī yamalārjunabhañjanaḥ |
dhanadātmajasaṅghuṣṭō nandamōcitabandhanaḥ || 39 ||

bālakōdgītaniratō bāhukṣēpōditapriyaḥ |
ātmajñō mitravaśagō gōpīgītaguṇōdayaḥ || 40 ||

prasthānaśakaṭārūḍhō br̥ndāvanakr̥tālayaḥ |
gōvatsapālanaikāgrō nānākrīḍāparicchadaḥ || 41 ||

kṣēpaṇīkṣēpaṇaprītō vēṇuvādyaviśāradaḥ |
vr̥ṣavatsānukaraṇō vr̥ṣadhvānaviḍambanaḥ || 42 ||

niyuddhalīlāsaṁhr̥ṣṭaḥ kūjānukr̥takōkilaḥ |
upāttahaṁsagamanassarvajanturutānukr̥t || 43 ||

bhr̥ṅgānukārī dadhyannacōrō vatsapurassaraḥ |
balī bakāsuragrāhī bakatālupradāhakaḥ || 44 ||

bhītagōpārbhakāhūtō bakacañcuvidāraṇaḥ |
bakāsurārirgōpālō bālō bālādbhutāvahaḥ || 45 ||

balabhadrasamāśliṣṭaḥ kr̥takrīḍānilāyanaḥ |
krīḍāsētunidhānajñaḥ plavaṅgōtplavanō:’dbhutaḥ || 46 ||

kandukakrīḍanō luptanandādibhavavēdanaḥ |
sumanō:’laṅkr̥taśirāḥ svādusnigdhānnaśikyabhr̥t || 47 ||

guñjāprālambanacchannaḥ piñchairalakavēṣakr̥t |
vanyāśanapriyaḥ śr̥ṅgaravākāritavatsakaḥ || 48 ||

manōjñapallavōttaṁsapuṣpasvēcchāttaṣaṭpadaḥ |
mañjuśiñjitamañjīracaraṇaḥ karakaṅkaṇaḥ || 49 ||

anyōnyaśāsanaḥ krīḍāpaṭuḥ paramakaitavaḥ |
pratidhvānapramuditaḥ śākhācaturacaṅkramaḥ || 50 ||

aghadānavasaṁhartā vrajavighnavināśanaḥ |
vrajasañjīvanaḥ śrēyōnidhirdānavamuktidaḥ || 51 ||

kālindīpulināsīnassahabhuktavrajārbhakaḥ |
kakṣājaṭharavinyastavēṇurvallavacēṣṭitaḥ || 52 ||

bhujasandhyantaranyastaśr̥ṅgavētraḥ śucismitaḥ |
vāmapāṇisthadadhyannakabalaḥ kalabhāṣaṇaḥ || 53 ||

aṅgulyantaravinyastaphalaḥ paramapāvanaḥ |
adr̥śyatarṇakānvēṣī vallavārbhakabhītihā || 54 ||

adr̥ṣṭavatsapavrātō brahmavijñātavaibhavaḥ |
gōvatsavatsapānvēṣī virāṭ-puruṣavigrahaḥ || 55 ||

svasaṅkalpānurūpārthō vatsavatsaparūpadhr̥k |
yathāvatsakriyārūpō yathāsthānanivēśanaḥ || 56 ||

yathāvrajārbhakākārō gōgōpīstanyapassukhī |
cirādvalōhitō dāntō brahmavijñātavaibhavaḥ || 57 ||

vicitraśaktirvyālīnasr̥ṣṭagōvatsavatsapaḥ |
brahmatrapākarō dhātr̥stutassarvārthasādhakaḥ || 58 ||

brahma brahmamayō:’vyaktastējōrūpassukhātmakaḥ |
niruktaṁ vyākr̥tirvyaktō nirālambanabhāvanaḥ || 59 ||

prabhaviṣṇuratantrīkō dēvapakṣārtharūpadhr̥k |
akāmassarvavēdādiraṇīyasthūlarūpavān || 60 ||

vyāpī vyāpyaḥ kr̥pākartā vicitrācārasammataḥ |
chandōmayaḥ pradhānātmā mūrtāmūrtidvayākr̥tiḥ || 61 ||

anēkamūrtirakrōdhaḥ paraḥ prakr̥tirakramaḥ |
sakalāvaraṇōpētassarvadēvō mahēśvaraḥ || 62 ||

mahāprabhāvanaḥ pūrvavatsavatsapadarśakaḥ |
kr̥ṣṇayādavagōpālō gōpālōkanaharṣitaḥ || 63 ||

smitēkṣāharṣitabrahmā bhaktavatsalavākpriyaḥ |
brahmānandāśrudhautāṅghrirlīlāvaicitryakōvidaḥ || 64 ||

balabhadraikahr̥dayō nāmākāritagōkulaḥ |
gōpālabālakō bhavyō rajjuyajñōpavītavān || 65 ||

vr̥kṣacchāyāhatāśāntirgōpōtsaṅgōpabarhaṇaḥ |
gōpasaṁvāhitapadō gōpavyajanavījitaḥ || 66|
gōpagānasukhōnnidraḥ śrīdāmārjitasauhr̥daḥ |
sunandasuhr̥dēkātmā subalaprāṇarañjanaḥ || 67 ||

tālīvanakr̥takrīḍō balapātitadhēnukaḥ |
gōpīsaubhāgyasambhāvyō gōdhūlicchuritālakaḥ || 68 ||

gōpīvirahasantaptō gōpikākr̥tamajjanaḥ |
pralambabāhurutphullapuṇḍarīkāvataṁsakaḥ || 69 ||

vilāsalalitasmēragarbhalīlāvalōkanaḥ |
sragbhūṣaṇānulēpāḍhyō jananyupahr̥tānnabhuk || 70 ||

varaśayyāśayō rādhāprēmasallāpanirvr̥taḥ |
yamunātaṭasañcārī viṣārtavrajaharṣadaḥ || 71 ||

kāliyakrōdhajanakaḥ vr̥ddhāhikulavēṣṭitaḥ |
kāliyāhiphaṇāraṅganaṭaḥ kāliyamardanaḥ || 72 ||

nāgapatnīstutiprītō nānāvēṣasamr̥ddhikr̥t |
aviṣvaktadr̥gātmēśaḥ svadr̥gātmastutipriyaḥ || 73 ||

sarvēśvarassarvaguṇaḥ prasiddhassarvasātvataḥ |
akuṇṭhadhāmā candrārkadr̥ṣṭirākāśanirmalaḥ || 74 ||

anirdēśyagatirnāgavanitāpatibhaikṣadaḥ |
svāṅghrimudrāṅkanāgēndramūrdhā kāliyasaṁstutaḥ || 75 ||

abhayō viśvataścakṣuḥ stutōttamaguṇaḥ prabhuḥ |
ahamātmā marutprāṇaḥ paramātmā dyuśīrṣavān || 76 ||

nāgōpāyanahr̥ṣṭātmā hradōtsāritakāliyaḥ |
balabhadrasukhālāpō gōpāliṅgananirvr̥taḥ || 77 ||

dāvāgnibhītagōpālagōptā dāvāgnināśanaḥ |
nayanācchādanakrīḍālampaṭō nr̥pacēṣṭitaḥ || 78 ||

kākapakṣadharassaumyō balavāhakakēlimān |
balaghātitadurdharṣapralambō balavatsalaḥ || 79 ||

muñjāṭavyagniśamanaḥ prāvr̥ṭkālavinōdavān |
śilānyastānnabhr̥ddaityasaṁhartā śādvalāsanaḥ || 80 ||

sadāptagōpikōdgītaḥ karṇikārāvataṁsakaḥ |
naṭavēṣadharaḥ padmamālāṅkō gōpikāvr̥taḥ || 81 ||

gōpīmanōharāpāṅgō vēṇuvādanatatparaḥ |
vinyastavadanāmbhōjaścāruśabdakr̥tānanaḥ || 82 ||

bimbādharārpitōdāravēṇurviśvavimōhanaḥ |
vrajasaṁvarṇitaśrāvyavēṇunādaḥ śrutipriyaḥ || 83 ||

gōgōpagōpījanmēpsurbrahmēndrādyabhivanditaḥ |
gītasnutisaritpūrō nādanartitabarhiṇaḥ || 84 ||

rāgapallavitasthāṇurgītānamitapādapaḥ |
vismāritatr̥ṇagrāsamr̥gō mr̥gavilōbhitaḥ || 85 ||

vyāghrādihiṁsrasahajavairahartā sugāyanaḥ |
gāḍhōdīritagōbr̥ndaprēmōtkarṇitatarṇakaḥ || 86 ||

niṣpandayānabrahmādivīkṣitō viśvavanditaḥ |
śākhōtkarṇaśakuntaughaśchatrāyitabalāhakaḥ || 87 ||

prasannaḥ paramānandaścitrāyitacarācaraḥ |
gōpikāmadanō gōpīkucakuṅkumamudritaḥ || 88 ||

gōpikanyājalakrīḍāhr̥ṣṭō gōpyaṁśukāpahr̥t |
skandhārōpitagōpastrīvāsāḥ kundanibhasmitaḥ || 89 ||

gōpīnētrōtpalaśaśī gōpikāyācitāṁśukaḥ |
gōpīnamaskriyādēṣṭā gōpyēkakaravanditaḥ || 90 ||

gōpyañjaliviśēṣārthī gōpakrīḍāvilōbhitaḥ |
śāntavāsasphuradgōpīkr̥tāñjaliraghāpahaḥ || 91 ||

gōpīkēlivilāsārthī gōpīsampūrṇakāmadaḥ |
gōpastrīvastradō gōpīcittacōraḥ kutūhalī || 92 ||

br̥ndāvanapriyō gōpabandhuryajvānnayācitā |
yajñēśō yajñabhāvajñō yajñapatnyabhivāñchitaḥ || 93 ||

munipatnīvitīrṇānnatr̥ptō munivadhūpriyaḥ |
dvijapatnyabhibhāvajñō dvijapatnīvarapradaḥ || 94 ||

pratiruddhasatīmōkṣapradō dvijavimōhitā |
munijñānapradō yajvastutō vāsavayāgavit || 95 ||

pitr̥prōktakriyārūpaśakrayāganivāraṇaḥ |
śakrā:’marṣakaraśśakravr̥ṣṭipraśamanōnmukhaḥ || 96 ||

gōvardhanadharō gōpagōbr̥ndatrāṇatatparaḥ |
gōvardhanagiricchatracaṇḍadaṇḍabhujārgalaḥ || 97 ||

saptāhavidhr̥tādrīndrō mēghavāhanagarvahā |
bhujāgrōparivinyastakṣmādharakṣmābhr̥dacyutaḥ || 98 ||

svasthānasthāpitagirirgōpīdadhyakṣatārcitaḥ |
sumanassumanōvr̥ṣṭihr̥ṣṭō vāsavavanditaḥ || 99 ||

kāmadhēnupayaḥpūrābhiṣiktassurabhistutaḥ |
dharāṅghrirōṣadhīrōmā dharmagōptā manōmayaḥ || 100 ||

jñānayajñapriyaśśāstranētrassarvārthasārathiḥ |
airāvatakarānītaviyadgaṅgāplutō vibhuḥ || 101 ||

brahmābhiṣiktō gōgōptā sarvalōkaśubhaṅkaraḥ |
sarvavēdamayō magnanandānvēṣipitr̥priyaḥ || 102 ||

varuṇōdīritātmēkṣākautukō varuṇārcitaḥ |
varuṇānītajanakō gōpajñātātmavaibhavaḥ || 103 ||

svarlōkālōkasaṁhr̥ṣṭagōpavargatrivargadaḥ |
brahmahr̥dgōpitō gōpadraṣṭā brahmapadapradaḥ || 104 ||

śaraccandravihārōtkaḥ śrīpatirvaśakō kṣamaḥ |
bhayāpahō bhartr̥ruddhagōpikādhyānagōcaraḥ || 105 ||

gōpikānayanāsvādyō gōpīnarmōktinirvr̥taḥ |
gōpikāmānaharaṇō gōpikāśatayūthapaḥ || 106 ||

vaijayantīsragākalpō gōpikāmānavardhanaḥ |
gōpakāntāsunirdēṣṭā kāntō manmathamanmathaḥ || 107 ||

svātmāsyadattatāmbūlaḥ phalitōtkr̥ṣṭayauvanaḥ |
vallavīstanasaktākṣō vallavīprēmacālitaḥ || 108 ||

gōpīcēlāñcalāsīnō gōpīnētrābjaṣaṭpadaḥ |
rāsakrīḍāsamāsaktō gōpīmaṇḍalamaṇḍanaḥ || 109 ||

gōpīhēmamaṇiśrēṇimadhyēndramaṇirujjvalaḥ |
vidyādharēnduśāpaghnaśśaṅkhacūḍaśirōharaḥ || 110 ||

śaṅkhacūḍaśirōratnasamprīṇitabalō:’naghaḥ |
ariṣṭāriṣṭakr̥dduṣṭakēśidaityaniṣūdanaḥ || 111 ||

sarasassasmitamukhassusthirō virahākulaḥ |
saṅkarṣaṇārpitaprītirakrūradhyānagōcaraḥ || 112 ||

akrūrasaṁstutō gūḍhō guṇavr̥tyupalakṣitaḥ |
pramāṇagamyastanmātrā:’vayavī buddhitatparaḥ || 113 ||

sarvapramāṇapramadhīssarvapratyayasādhakaḥ |
puruṣaśca pradhānātmā viparyāsavilōcanaḥ || 114 ||

madhurājanasaṁvīkṣyō rajakapratighātakaḥ |
vicitrāmbarasaṁvītō mālākāravarapradaḥ || 115 ||

kubjāvakratvanirmōktā kubjāyauvanadāyakaḥ |
kubjāṅgarāgasurabhiḥ kaṁsakōdaṇḍakhaṇḍanaḥ || 116 ||

dhīraḥ kuvalayāpīḍamardanaḥ kaṁsabhītikr̥t |
dantidantāyudhō raṅgatrāsakō mallayuddhavit || 117 ||

cāṇūrahantā kaṁsārirdēvakīharṣadāyakaḥ |
vasudēvapadānamraḥ pitr̥bandhavimōcanaḥ || 118 ||

urvībhayāpahō bhūpa ugrasēnādhipatyadaḥ |
ājñāsthitaśacīnāthassudharmānayanakṣamaḥ || 119 ||

ādyō dvijātisatkartā śiṣṭācārapradarśakaḥ |
sāndīpanikr̥tābhyastavidyābhyāsaikadhīssudhīḥ || 120 ||

gurvabhīṣṭakriyādakṣaḥ paścimōdadhipūjitaḥ |
hatapañcajanaprāptapāñcajanyō yamārcitaḥ || 121 ||

dharmarājajayānītaguruputra urukramaḥ |
guruputrapradaśśāstā madhurājasabhāsadaḥ || 122 ||

jāmadagnyasamabhyarcyō gōmantagirisañcaraḥ |
gōmantadāvaśamanō garuḍānītabhūṣaṇaḥ || 123 ||

cakrādyāyudhasaṁśōbhī jarāsandhamadāpahaḥ |
sr̥gālāvanipālaghnassr̥gālātmajarājyadaḥ || 124 ||

vidhvastakālayavanō mucukundavarapradaḥ |
ājñāpitamahāmbhōdhirdvārakāpurakalpanaḥ || 125 ||

dvārakānilayō rukmimānahantā yadūdvahaḥ |
rucirō rukmiṇījāniḥ pradyumnajanakaḥ prabhuḥ || 126 ||

apākr̥tatrilōkārtiraniruddhapitāmahaḥ |
aniruddhapadānvēṣī cakrī garuḍavāhanaḥ || 127 ||

bāṇāsurapurīrōddhā rakṣājvalanayantrajit |
dhūtapramathasaṁrambhō jitamāhēśvarajvaraḥ || 128 ||

ṣaṭcakraśaktinirjētā bhūtavētālamōhakr̥t |
śambhutriśūlajicchambhujr̥mbhaṇaśśambhusaṁstutaḥ || 129 ||

indriyātmēnduhr̥dayassarvayōgēśvarēśvaraḥ |
hiraṇyagarbhahr̥dayō mōhāvartanivartanaḥ || 130 ||

ātmajñānanidhirmēdhā kōśastanmātrarūpavān |
indrō:’gnivadanaḥ kālanābhassarvāgamādhvagaḥ || 131 ||

turīyasarvadhīsākṣī dvandvārāmātmadūragaḥ |
ajñātapārō vaśyaśrīravyākr̥tavihāravān || 132 ||

ātmapradīpō vijñānamātrātmā śrīnikētanaḥ |
bāṇabāhuvanacchēttā mahēndraprītivardhanaḥ || 133 ||

aniruddhanirōdhajñō jalēśāhr̥tagōkulaḥ |
jalēśavijayī vīrassatrājidratnayācakaḥ || 134 ||

prasēnānvēṣaṇōdyuktō jāmbavaddhr̥taratnadaḥ |
jitarkṣarājatanayāhartā jāmbavatīpriyaḥ || 135 ||

satyabhāmāpriyaḥ kāmaśśatadhanvaśirōharaḥ |
kālindīpatirakrūrabandhurakrūraratnadaḥ || 136 ||

kaikēyīramaṇō bhadrābhartā nāgnajitīdhavaḥ |
mādrīmanōharaśśaibyāprāṇabandhururukramaḥ || 137 ||

suśīlādayitō mitravindānētramahōtsavaḥ |
lakṣmaṇāvallabhō ruddhaprāgjyōtiṣamahāpuraḥ || 138 ||

surapāśāvr̥ticchēdī murāriḥ krūrayuddhavit |
hayagrīvaśirōhartā sarvātmā sarvadarśanaḥ || 139 ||

narakāsuravicchēttā narakātmajarājyadaḥ|
pr̥thvīstutaḥ prakāśātmā hr̥dyō yajñaphalapradaḥ || 140 ||

guṇagrāhī guṇadraṣṭā gūḍhasvātmā vibhūtimān |
kavirjagadupadraṣṭā paramākṣaravigrahaḥ || 141 ||

prapannapālanō mālī mahadbrahmavivardhanaḥ |
vācyavācakaśaktyarthassarvavyākr̥tasiddhidaḥ || 142 ||

svayamprabhuranirvēdyassvaprakāśaścirantanaḥ |
nādātmā mantrakōṭīśō nānāvādanirōdhakaḥ || 143 ||

kandarpakōṭilāvaṇyaḥ parārthaikaprayōjakaḥ |
amarīkr̥tadēvaughaḥ kanyakābandhamōcanaḥ || 144 ||

ṣōḍaśastrīsahasrēśaḥ kāntaḥ kāntāmanōbhavaḥ |
krīḍāratnācalāhartā varuṇacchatraśōbhitaḥ || 145 ||

śakrābhivanditaśśakrajananīkuṇḍalapradaḥ |
aditiprastutastōtrō brāhmaṇōdghuṣṭacēṣṭanaḥ || 146 ||

purāṇassamyamī janmāliptaḥ ṣaḍviṁśakō:’rthadaḥ |
yaśasyanītirādyantarahitassatkathāpriyaḥ || 147 ||

brahmabōdhaḥ parānandaḥ pārijātāpahārakaḥ |
pauṇḍrakaprāṇaharaṇaḥ kāśirājaniṣūdanaḥ || 148 ||

kr̥tyāgarvapraśamanō vicakravadhadīkṣitaḥ |
kaṁsavidhvaṁsanassāmbajanakō ḍimbhakārdanaḥ || 149 ||

munirgōptā pitr̥varapradassavanadīkṣitaḥ |
rathī sārathyanirdēṣṭā phālgunaḥ phālgunipriyaḥ || 150 ||

saptābdhistambhanōdbhātō harissaptābdhibhēdanaḥ |
ātmaprakāśaḥ pūrṇaśrīrādinārāyaṇēkṣitaḥ || 151 ||

vipraputrapradaścaiva sarvamātr̥sutapradaḥ |
pārthavismayakr̥tpārthapraṇavārthaprabōdhanaḥ || 152 ||

kailāsayātrāsumukhō badaryāśramabhūṣaṇaḥ |
ghaṇṭākarṇakriyāmauḍhyāttōṣitō bhaktavatsalaḥ || 153 ||

munibr̥ndādibhirdhyēyō ghaṇṭākarṇavarapradaḥ |
tapaścaryāparaścīravāsāḥ piṅgajaṭādharaḥ || 154 ||

pratyakṣīkr̥tabhūtēśaśśivastōtā śivastutaḥ |
kr̥ṣṇāsvayaṁvarālōkakautukī sarvasammataḥ || 155 ||

balasaṁrambhaśamanō baladarśitapāṇḍavaḥ |
yativēṣārjunābhīṣṭadāyī sarvātmagōcaraḥ || 156 ||

subhadrāphālgunōdvāhakartā prīṇitaphālgunaḥ |
khāṇḍavaprīṇitārciṣmānmayadānavamōcanaḥ || 157 ||

sulabhō rājasūyārhayudhiṣṭhiraniyōjakaḥ |
bhīmārditajarāsandhō māgadhātmajarājyadaḥ || 158 ||

rājabandhananirmōktā rājasūyāgrapūjanaḥ |
caidyādyasahanō bhīṣmastutassātvatapūrvajaḥ || 159 ||

sarvātmārthasamāhartā mandarācaladhārakaḥ |
yajñāvatāraḥ prahlādapratijñāpratipālakaḥ || 160 ||

baliyajñasabhādhvaṁsī dr̥ptakṣatrakulāntakaḥ |
daśagrīvāntakō jētā rēvatīprēmavallabhaḥ || 161 ||

sarvāvatārādhiṣṭhātā vēdabāhyavimōhanaḥ |
kalidōṣanirākartā daśanāmā dr̥ḍhavrataḥ || 162 ||

amēyātmā jagatsvāmī vāgmī caidyaśirōharaḥ |
draupadīracitastōtraḥ kēśavaḥ puruṣōttamaḥ || 163 ||

nārāyaṇō madhupatirmādhavō dōṣavarjitaḥ |
gōvindaḥ puṇḍarīkākṣō viṣṇuśca madhusūdanaḥ || 164 ||

trivikramastrilōkēśō vāmanaḥ śrīdharaḥ pumān |
hr̥ṣīkēśō vāsudēvaḥ padmanābhō mahāhradaḥ || 165 ||

dāmōdaraścaturvyūhaḥ pāñcālīmānarakṣaṇaḥ |
sālvaghnassamaraślāghī dantavaktranibarhaṇaḥ || 166 ||

dāmōdarapriyasakhā pr̥thukāsvādanapriyaḥ ||

ghr̥ṇī dāmōdaraḥ śrīdō gōpīpunaravēkṣakaḥ || 167 ||

gōpikāmuktidō yōgī durvāsastr̥ptikārakaḥ |
avijñātavrajākīrṇapāṇḍavālōkanō jayī || 168 ||

pārthasārathyanirataḥ prājñaḥ pāṇḍavadūtyakr̥t |
vidurātithyasantuṣṭaḥ kuntīsantōṣadāyakaḥ || 169 ||

suyōdhanatiraskartā duryōdhanavikāravit |
vidurābhiṣṭhutō nityō vārṣṇēyō maṅgalātmakaḥ || 170 ||

pañcaviṁśatitattvēśaścaturviṁśatidēhabhāk |
sarvānugrāhakassarvadāśārhasatatārcitaḥ || 171 ||

acintyō madhurālāpassādhudarśī durāsadaḥ |
manuṣyadharmānugataḥ kauravēndrakṣayēkṣitā || 172 ||

upēndrō dānavārātirurugītō mahādyutiḥ |
brahmaṇyadēvaḥ śrutimān gōbrāhmaṇahitāśayaḥ || 173 ||

varaśīlaśśivārambhassuvijñānavimūrtimān |
svabhāvaśuddhassanmitrassuśaraṇyassulakṣaṇaḥ || 174 ||

dhr̥tarāṣṭragataudr̥ṣṭipradaḥ karṇavibhēdanaḥ |
pratōdadhr̥gviśvarūpavismāritadhanañjayaḥ || 175 ||

sāmagānapriyō dharmadhēnurvarṇōttamō:’vyayaḥ |
caturyugakriyākartā viśvarūpapradarśakaḥ || 176 ||

brahmabōdhaparitrātapārthō bhīṣmārthacakrabhr̥t |
arjunāyāsavidhvaṁsī kāladamṣṭrāvibhūṣaṇaḥ || 177 ||

sujātānantamahimā svapnavyāpāritārjunaḥ |
akālasandhyāghaṭanaścakrāntaritabhāskaraḥ || 178 ||

duṣṭapramathanaḥ pārthapratijñāparipālakaḥ |
sindhurājaśiraḥpātasthānavaktā vivēkadr̥k || 179 ||

subhadrāśōkaharaṇō drōṇōtsēkādivismitaḥ |
pārthamanyunirākartā pāṇḍavōtsavadāyakaḥ || 180 ||

aṅguṣṭhākrāntakauntēyarathaśśaktō:’hiśīrṣajit |
kālakōpapraśamanō bhīmasēnajayapradaḥ || 181 ||

aśvatthāmavadhāyāsatrātapāṇḍusutaḥ kr̥tī |
iṣīkāstrapraśamanō drauṇirakṣāvicakṣaṇaḥ || 182 ||

pārthāpahāritadrauṇicūḍāmaṇirabhaṅguraḥ |
dhr̥tarāṣṭraparāmr̥ṣṭabhīmapratikr̥tismayaḥ || 183 ||

bhīṣmabuddhipradaśśāntaśśaraccandranibhānanaḥ |
gadāgrajanmā pāñcālīpratijñāparipālakaḥ || 184 ||

gāndhārīkōpadr̥gguptadharmasūnuranāmayaḥ |
prapannārtibhayacchēttā bhīṣmaśalyavyadhāvahaḥ || 185 ||

śāntaśśāntanavōdīrṇasarvadharmasamāhitaḥ |
smāritabrahmavidyārthaprītapārthō mahāstravit || 186 ||

prasādaparamōdārō gāṅgēyasugatipradaḥ |
vipakṣapakṣakṣayakr̥tparīkṣitprāṇarakṣaṇaḥ || 187 ||

jagadgururdharmasūnōrvājimēdhapravartakaḥ |
vihitārthāptasatkārō māsakātparivartadaḥ || 188 ||

uttaṅkaharṣadātmīyadivyarūpapradarśakaḥ |
janakāvagatasvōktabhāratassarvabhāvanaḥ || 189 ||

asōḍhayādavōdrēkō vihitāptādipūjanaḥ ||

samudrasthāpitāścaryamusalō vr̥ṣṇivāhakaḥ || 190 ||

muniśāpāyudhaḥ padmāsanāditridaśārthitaḥ |
vr̥ṣṭipratyavahārōtkassvadhāmagamanōtsukaḥ || 191 ||

prabhāsālōkanōdyuktō nānāvidhanimittakr̥t |
sarvayādavasaṁsēvyassarvōtkr̥ṣṭaparicchadaḥ || 192 ||

vēlākānanasañcārī vēlānilahr̥taśramaḥ |
kālātmā yādavō:’nantasstutisantuṣṭamānasaḥ || 193 ||

dvijālōkanasantuṣṭaḥ puṇyatīrthamahōtsavaḥ |
satkārāhlāditāśēṣabhūsurassuravallabhaḥ || 194 ||

puṇyatīrthāplutaḥ puṇyaḥ puṇyadastīrthapāvanaḥ |
viprasātkr̥tagōkōṭiśśatakōṭisuvarṇadaḥ || 195 ||

svamāyāmōhitā:’śēṣavr̥ṣṇivīrō viśēṣavit |
jalajāyudhanirdēṣṭā svātmāvēśitayādavaḥ || 196 ||

dēvatābhīṣṭavaradaḥ kr̥takr̥tyaḥ prasannadhīḥ |
sthiraśēṣāyutabalassahasraphaṇivīkṣaṇaḥ || 197 ||

brahmavr̥kṣavaracchāyāsīnaḥ padmāsanasthitaḥ |
pratyagātmā svabhāvārthaḥ praṇidhānaparāyaṇaḥ || 198 ||

vyādhēṣuviddhapūjyāṅghrirniṣādabhayamōcanaḥ |
pulindastutisantuṣṭaḥ pulindasugatipradaḥ || 199 ||

dārukārpitapārthādikaraṇīyōktirīśitā |
divyadundubhisamyuktaḥ puṣpavr̥ṣṭiprapūjitaḥ || 200 ||

purāṇaḥ paramēśānaḥ pūrṇabhūmā pariṣṭutaḥ |
patirādyaḥ paraṁ brahma paramātmā parātparaḥ || 201 ||

śrīparamātmā parātparaḥ ōṁ namaḥ iti |

phalaśrutiḥ –
idaṁ sahasraṁ kr̥ṣṇasya nāmnāṁ sarvārthadāyakam |
anantarūpī bhagavān vyākhyātādau svayambhuvē || 202 ||

tēna prōktaṁ vasiṣṭhāya tatō labdhvā parāśaraḥ |
vyāsāya tēna samprōktaṁ śukō vyāsādavāptavān || 203 ||

tacchiṣyairbahubhirbhūmau khyāpitaṁ dvāparē yugē |
kr̥ṣṇājñayā hariharaḥ kalau prakhyāpayadvibhuḥ || 204 ||

idaṁ paṭhati bhaktyā yaḥ śr̥ṇōti ca samāhitaḥ |
svasiddhyai prārthayantyēnaṁ tīrthakṣētrādidēvatāḥ || 205 ||

prāyaścittānyaśēṣāṇi nālaṁ yāni vyapōhitum |
tāni pāpāni naśyanti sakr̥dasya praśaṁsanāt || 206 ||

r̥ṇatrayavimuktasya śrautasmārtānuvartinaḥ |
r̥ṣēstrimūrtirūpasya phalaṁ vindēdidaṁ paṭhan || 207 ||

idaṁ nāmasahasraṁ yaḥ paṭhatyētacchr̥ṇōti ca |
śivaliṅgasahasrasya sa pratiṣṭhāphalaṁ labhēt || 208 ||

idaṁ kirīṭī sañjapya jayī pāśupatāstrabhāk |
kr̥ṣṇasya prāṇabhūtassan kr̥ṣṇaṁ sārathimāptavān || 209 ||

draupadyā damayantyā ca sāvitryā ca suśīlayā |
duritāni jitānyētajjapādāptaṁ ca vāñchitam || 210 ||

kimidaṁ bahunā śaṁsanmānavō mōdanirbharaḥ |
brahmānandamavāpyāntē kr̥ṣṇasāyūjyamāpnuyāt || 211 ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed