Sri Krishna Sahasranama Stotram – śrī kr̥ṣṇa sahasranāma stōtram


– pūrvapīṭhikā –

śrīmadrukmimahīpālavaṁśarakṣāmaṇiḥ sthiraḥ |
rājā hariharaḥ kṣōṇīṁ rakṣatyambudhimēkhalām || 1 ||

sa rājā sarvatantrajñaḥ samabhyarcya varapradam |
dēvaṁ śriyaḥ patiṁ stutyā samastaudvēdavēditam || 2 ||

tasya hr̥ṣṭāśayaḥ stutyā viṣṇurgōpāṅganāvr̥taḥ |
sa piñchaśyāmalaṁ rūpaṁ piñchōttaṁsamadarśayat || 3 ||

sa punaḥ svātmavinyastacittaṁ hariharaṁ nr̥pam |
abhiṣicya kr̥pāvarṣairabhāṣata kr̥tāñjalim || 4 ||

śrībhagavānuvāca |
māmavēhi mahābhāga kr̥ṣṇaṁ kr̥tyavidāṁ vara |
puraḥ sthitō:’smi tvadbhaktyā pūrṇāḥ santu manōrathāḥ || 5 ||

saṁrakṣaṇāya śiṣṭānāṁ duṣṭānāṁ śikṣaṇāya ca |
samr̥ddhyai vēdadharmāṇāṁ mamāṁśastvamihōditaḥ || 6 ||

rājannāmasahasrēṇa rāmō nāmnāṁ stutastvayā |
sō:’haṁ sarvavidastasmāt prasannō:’smi viśēṣataḥ || 7 ||

māmapi tvaṁ mahābhāga madīyacaritātmanā |
samprīṇaya sahasrēṇa nāmnāṁ sarvārthadāyinām || 8 ||

parāśarēṇa muninā vyāsēnāmnāyadarśinā |
svātmabhājā śukēnāpi sūktē:’pyētadvibhāvitam || 9 ||

taṁ hi tvamanusandhēhi sahasraśirasaṁ prabhum |
dattāsyēṣu mayā nyastaṁ sahasraṁ rakṣayiṣyati || 10 ||

idaṁ viśvahitārthāya rasanāraṅgagōcaram |
prakāśaya tvaṁ mēdinyāṁ paramāgamasammatam || 11 ||

idaṁ śaṭhāya mūrkhāya nāstikāya vikīrṇinē |
asūyinē:’hitāyāpi na prakāśyaṁ kadācana || 12 ||

vivēkinē viśuddhāya vēdamārgānusāriṇē |
āstikāyātmaniṣṭhāya svātmanyanusr̥tōdayam |
kr̥ṣṇanāmasahasraṁ vai kr̥tadhīrētadīrayēt || 13 ||

asya śrīkr̥ṣṇa sahasranāma stōtramantrasya parāśara r̥ṣiḥ, anuṣṭup chandaḥ, śrīkr̥ṣṇaḥ paramātmā dēvatā, śrīkr̥ṣṇēti bījaṁ, śrīvallabhēti śaktiḥ, śārṅgīti kīlakaṁ, śrīkr̥ṣṇaprītyarthē japē viniyōgaḥ ||

dhyānam –
kēṣāṁ citprēma puṁsāṁ vigalitamanasāṁ bālalīlāvilāsaṁ
kēṣāṁ gōpālalīlāṅkitarasikatanurvēṇuvādyēna dēvam |
kēṣāṁ vāmāsamājē janitamanasijō daityadarpāpahaivaṁ
jñātvā bhinnābhilāṣaṁ sa jayati jagatāmīśvarastādr̥śō:’bhūt || 1 ||

kṣīrābdhau kr̥tasaṁstavaḥ suragaṇairbrahmādibhiḥ paṇḍitaiḥ
prōdbhūtō vasudēvasadmani mudā cikrīḍa yō gōkulē |
kaṁsadhvaṁsakr̥tē jagāma madhurāṁ sārāmasadvārakāṁ
gōpālō:’khilagōpikājanasakhaḥ pāyādapāyāt sa naḥ || 2 ||

phullēndīvarakāntiminduvadanaṁ barhāvataṁsapriyaṁ
śrīvatsāṅkamudārakaustubhadharaṁ pītāmbaraṁ sundaram |
gōpīnāṁ nayanōtpalārcitatanuṁ gōgōpasaṅghāvr̥taṁ
gōvindaṁ kalavēṇuvādanarataṁ divyāṅgabhūṣaṁ bhajē || 3 ||

– stōtram –

ōm | kr̥ṣṇaḥ śrīvallabhaḥ śārṅgī viṣvaksēnaḥ svasiddhidaḥ |
kṣīrōdadhāmā vyūhēśaḥ śēṣaśāyī jaganmayaḥ || 1 ||

bhaktigamyastrayīmūrtirbhārārtavasudhāstutaḥ |
dēvadēvō dayāsindhurdēvō dēvaśikhāmaṇiḥ || 2 ||

sukhabhāvaḥ sukhādhārō mukundō muditāśayaḥ |
avikriyaḥ kriyāmūrtiradhyātmasvasvarūpavān || 3 ||

śiṣṭābhilakṣyō bhūtātmā dharmatrāṇārthacēṣṭitaḥ |
antaryāmī kālarūpaḥ kālāvayavasākṣikaḥ || 4 ||

vasudhāyāsaharaṇō nāradaprēraṇōnmukhaḥ |
prabhūṣṇurnāradōdgītō lōkarakṣāparāyaṇaḥ || 5 ||

rauhiṇēyakr̥tānandō yōgajñānaniyōjakaḥ |
mahāguhāntarnikṣiptaḥ purāṇavapurātmavān || 6 ||

śūravaṁśaikadhīḥ śauriḥ kaṁsaśaṅkāviṣādakr̥t |
vasudēvōllasacchaktirdēvakyaṣṭamagarbhagaḥ || 7 ||

vasudēvasutaḥ śrīmān dēvakīnandanō hariḥ |
āścaryabālaḥ śrīvatsalakṣmavakṣāścaturbhujaḥ || 8 ||

svabhāvōtkr̥ṣṭasadbhāvaḥ kr̥ṣṇāṣṭamyantasambhavaḥ |
prājāpatyarkṣasambhūtō niśīthasamayōditaḥ || 9 ||

śaṅkhacakragadāpadmapāṇiḥ padmanibhēkṣaṇaḥ |
kirīṭī kaustubhōraskaḥ sphuranmakarakuṇḍalaḥ || 10 ||

pītavāsā ghanaśyāmaḥ kuñcitāñcitakuntalaḥ |
suvyaktavyaktābharaṇaḥ sūtikāgr̥habhūṣaṇaḥ || 11 ||

kārāgārāndhakāraghnaḥ pitr̥prāgjanmasūcakaḥ |
vasudēvastutaḥ stōtraṁ tāpatrayanivāraṇaḥ || 12 ||

niravadyaḥ kriyāmūrtirnyāyavākyaniyōjakaḥ |
adr̥ṣṭacēṣṭaḥ kūṭasthō dhr̥talaukikavigrahaḥ || 13 ||

maharṣimānasōllāsō mahīmaṅgaladāyakaḥ |
santōṣitasuravrātaḥ sādhucittaprasādakaḥ || 14 ||

janakōpāyanirdēṣṭā dēvakīnayanōtsavaḥ |
pitr̥pāṇipariṣkārō mōhitāgārarakṣakaḥ || 15 ||

svaśaktyudghāṭitāśēṣakapāṭaḥ pitr̥vāhakaḥ |
śēṣōragaphaṇācchatraḥ śēṣōktākhyāsahasrakaḥ || 16 ||

yamunāpūravidhvaṁsī svabhāsōdbhāsitavrajaḥ |
kr̥tātmavidyāvinyāsō yōgamāyāgrasambhavaḥ || 17 ||

durgānivēditōdbhāvō yaśōdātalpaśāyakaḥ |
nandagōpōtsavasphūrtirvrajānandakarōdayaḥ || 18 ||

sujātajātakarmaśrīrgōpībhadrōktinirvr̥taḥ |
alīkanidrōpagamaḥ pūtanāstanapīḍanaḥ || 19 ||

stanyāttapūtanāprāṇaḥ pūtanākrōśakārakaḥ |
vinyastarakṣāgōdhūliryaśōdākaralālitaḥ || 20 ||

nandāghrātaśirōmadhyaḥ pūtanāsugatipradaḥ |
bālaḥ paryaṅkanidrālurmukhārpitapadāṅguliḥ || 21 ||

añjanasnigdhanayanaḥ paryāyāṅkuritasmitaḥ |
līlākṣastaralālōkaḥ śakaṭāsurabhañjanaḥ || 22 ||

dvijōditasvastyayanō mantrapūtajalāplutaḥ |
yaśōdōtsaṅgaparyaṅkō yaśōdāmukhavīkṣakaḥ || 23 ||

yaśōdāstanyamuditastr̥ṇāvartādidussahaḥ |
tr̥ṇāvartāsuradhvaṁsī mātr̥vismayakārakaḥ || 24 ||

praśastanāmakaraṇō jānucaṅkramaṇōtsukaḥ |
vyālambicūlikāratnō ghōṣagōpapraharṣaṇaḥ || 25 ||

svamukhapratibimbārthī grīvāvyāghranakhōjjvalaḥ |
paṅkānulēparucirō māṁsalōrukaṭītaṭaḥ || 26 ||

ghr̥ṣṭajānukaradvandvaḥ pratibimbānukārakr̥t |
avyaktavarṇavāgvr̥ttiḥ smitalakṣyaradōdgamaḥ || 27 ||

dhātrīkarasamālambī praskhalaccitracaṅkramaḥ |
anurūpavayasyāḍhyaścārukaumāracāpalaḥ || 28 ||

vatsapucchasamākr̥ṣṭō vatsapucchavikarṣaṇaḥ |
vismāritānyavyāpārō gōpagōpīmudāvahaḥ || 29 ||

akālavatsanirmōktā vrajavyākrōśasusmitaḥ |
navanītamahācōrō dārakāhāradāyakaḥ || 30 ||

pīṭhōlūkhalasōpānaḥ kṣīrabhāṇḍavibhēdanaḥ |
śikyabhāṇḍasamākarṣī dhvāntāgārapravēśakr̥t || 31 ||

bhūṣāratnaprakāśāḍhyō gōpyupālambhabhartsitaḥ |
parāgadhūsarākārō mr̥dbhakṣaṇakr̥tēkṣaṇaḥ || 32 ||

bālōktamr̥tkathārambhō mitrāntargūḍhavigrahaḥ |
kr̥tasantrāsalōlākṣō jananīpratyayāvahaḥ || 33 ||

mātr̥dr̥śyāttavadanō vaktralakṣyacarācaraḥ |
yaśōdālālitasvātmā svayaṁ svācchandyamōhanaḥ || 34 ||

savitrīsnēhasaṁśliṣṭaḥ savitrīstanalōlupaḥ |
navanītārthanāprahvō navanītamahāśanaḥ || 35 ||

mr̥ṣākōpaprakampōṣṭhō gōṣṭhāṅgaṇavilōkanaḥ |
dadhimanthaghaṭībhēttā kiṅkiṇīkvāṇasūcitaḥ || 36 ||

haiyaṅgavīnarasikō mr̥ṣāśruścauryaśaṅkitaḥ |
jananīśramavijñātā dāmabandhaniyantritaḥ || 37 ||

dāmākalpaścalāpāṅgō gāḍhōlūkhalabandhanaḥ |
ākr̥ṣṭōlūkhalō:’nantaḥ kubērasutaśāpavit || 38 ||

nāradōktiparāmarśī yamalārjunabhañjanaḥ |
dhanadātmajasaṅghuṣṭō nandamōcitabandhanaḥ || 39 ||

bālakōdgītaniratō bāhukṣēpōditapriyaḥ |
ātmajñō mitravaśagō gōpīgītaguṇōdayaḥ || 40 ||

prasthānaśakaṭārūḍhō br̥ndāvanakr̥tālayaḥ |
gōvatsapālanaikāgrō nānākrīḍāparicchadaḥ || 41 ||

kṣēpaṇīkṣēpaṇaprītō vēṇuvādyaviśāradaḥ |
vr̥ṣavatsānukaraṇō vr̥ṣadhvānaviḍambanaḥ || 42 ||

niyuddhalīlāsaṁhr̥ṣṭaḥ kūjānukr̥takōkilaḥ |
upāttahaṁsagamanaḥ sarvajanturutānukr̥t || 43 ||

bhr̥ṅgānukārī dadhyannacōrō vatsapurassaraḥ |
balī bakāsuragrāhī bakatālupradāhakaḥ || 44 ||

bhītagōpārbhakāhūtō bakacañcuvidāraṇaḥ |
bakāsurārirgōpālō bālō bālādbhutāvahaḥ || 45 ||

balabhadrasamāśliṣṭaḥ kr̥takrīḍānilāyanaḥ |
krīḍāsētunidhānajñaḥ plavaṅgōtplavanō:’dbhutaḥ || 46 ||

kandukakrīḍanō luptanandādibhavavēdanaḥ |
sumanō:’laṅkr̥taśirāḥ svādusnigdhānnaśikyabhr̥t || 47 ||

guñjāprālambanacchannaḥ piñchairalakavēṣakr̥t |
vanyāśanapriyaḥ śr̥ṅgaravākāritavatsakaḥ || 48 ||

manōjñapallavōttaṁsapuṣpasvēcchāttaṣaṭpadaḥ |
mañjuśiñjitamañjīracaraṇaḥ karakaṅkaṇaḥ || 49 ||

anyōnyaśāsanaḥ krīḍāpaṭuḥ paramakaitavaḥ |
pratidhvānapramuditaḥ śākhācaturacaṅkramaḥ || 50 ||

aghadānavasaṁhartā vrajavighnavināśanaḥ |
vrajasañjīvanaḥ śrēyōnidhirdānavamuktidaḥ || 51 ||

kālindīpulināsīnaḥ sahabhuktavrajārbhakaḥ |
kakṣājaṭharavinyastavēṇurvallavacēṣṭitaḥ || 52 ||

bhujasandhyantaranyastaśr̥ṅgavētraḥ śucismitaḥ |
vāmapāṇisthadadhyannakabalaḥ kalabhāṣaṇaḥ || 53 ||

aṅgulyantaravinyastaphalaḥ paramapāvanaḥ |
adr̥śyatarṇakānvēṣī vallavārbhakabhītihā || 54 ||

adr̥ṣṭavatsapavrātō brahmavijñātavaibhavaḥ |
gōvatsavatsapānvēṣī virāṭpuruṣavigrahaḥ || 55 ||

svasaṅkalpānurūpārthavatsavatsaparūpadhr̥t |
yathāvatsakriyārūpō yathāsthānanivēśanaḥ || 56 ||

yathāvrajārbhakākārō gōgōpīstanyapaḥ sukhī |
cirādbalōhitō dāntō brahmavijñātavaibhavaḥ || 57 ||

vicitraśaktirvyālīnasr̥ṣṭagōvatsavatsapaḥ |
brahmatrapākarō dhātr̥stutaḥ sarvārthasādhakaḥ || 58 ||

brahma brahmamayō:’vyaktastējōrūpaḥ sukhātmakaḥ |
niruktaṁ vyākr̥tirvyaktō nirālambanabhāvanaḥ || 59 ||

prabhaviṣṇuratantrīkō dēvapakṣārtharūpadhr̥t |
akāmaḥ sarvavēdādiraṇīyaḥ sthūlarūpavān || 60 ||

vyāpī vyāpyaḥ kr̥pākartā vicitrācārasammataḥ |
chandōmayaḥ pradhānātmā mūrtāmūrtadvayākr̥tiḥ || 61 ||

anēkamūrtirakrōdhaḥ paraḥ prakr̥tirakramaḥ |
sakalāvaraṇōpētaḥ sarvadēvō mahēśvaraḥ || 62 ||

mahāprabhāvanaḥ pūrvavatsavatsapadarśakaḥ |
kr̥ṣṇayādavagōpālō gōpālōkanaharṣitaḥ || 63 ||

smitēkṣāharṣitabrahmā bhaktavatsalavākpriyaḥ |
brahmānandāśrudhautāṅghrirlīlāvaicitryakōvidaḥ || 64 ||

balabhadraikahr̥dayō nāmākāritagōkulaḥ |
gōpālabālakō bhavyō rajjuyajñōpavītavān || 65 ||

vr̥kṣacchāyāhatāśāntirgōpōtsaṅgōpabarhaṇaḥ |
gōpasaṁvāhitapadō gōpavyajanavījitaḥ || 66|
gōpagānasukhōnnidraḥ śrīdāmārjitasauhr̥daḥ |
sunandasuhr̥dēkātmā subalaprāṇarañjanaḥ || 67 ||

tālīvanakr̥takrīḍō balapātitadhēnukaḥ |
gōpīsaubhāgyasambhāvyō gōdhūlicchuritālakaḥ || 68 ||

gōpīvirahasantaptō gōpikākr̥tamajjanaḥ |
pralambabāhurutphullapuṇḍarīkāvataṁsakaḥ || 69 ||

vilāsalalitasmēragarbhalīlāvalōkanaḥ |
sragbhūṣaṇānulēpāḍhyō jananyupahr̥tānnabhuk || 70 ||

varaśayyāśayō rādhāprēmasallāpanirvr̥taḥ |
yamunātaṭasañcārī viṣārtavrajaharṣadaḥ || 71 ||

kāliyakrōdhajanakaḥ vr̥ddhāhikulavēṣṭitaḥ |
kāliyāhiphaṇāraṅganaṭaḥ kāliyamardanaḥ || 72 ||

nāgapatnīstutiprītō nānāvēṣasamr̥ddhikr̥t |
aviṣvaktadr̥gātmēśaḥ svadr̥gātmastutipriyaḥ || 73 ||

sarvēśvaraḥ sarvaguṇaḥ prasiddhaḥ sarvasātvataḥ |
akuṇṭhadhāmā candrārkadr̥ṣṭirākāśanirmalaḥ || 74 ||

anirdēśyagatirnāgavanitāpatibhaikṣadaḥ |
svāṅghrimudrāṅkanāgēndramūrdhā kāliyasaṁstutaḥ || 75 ||

abhayō viśvataścakṣuḥ stutōttamaguṇaḥ prabhuḥ |
ahamātmā marutprāṇaḥ paramātmā dyuśīrṣavān || 76 ||

nāgōpāyanahr̥ṣṭātmā hradōtsāritakāliyaḥ |
balabhadrasukhālāpō gōpāliṅgananirvr̥taḥ || 77 ||

dāvāgnibhītagōpālagōptā dāvāgnināśanaḥ |
nayanācchādanakrīḍālampaṭō nr̥pacēṣṭitaḥ || 78 ||

kākapakṣadharaḥ saumyō balavāhakakēlimān |
balaghātitadurdharṣapralambō balavatsalaḥ || 79 ||

muñjāṭavyagniśamanaḥ prāvr̥ṭkālavinōdavān |
śilānyastānnabhr̥ddaityasaṁhartā śādvalāsanaḥ || 80 ||

sadāptagōpikōdgītaḥ karṇikārāvataṁsakaḥ |
naṭavēṣadharaḥ padmamālāṅkō gōpikāvr̥taḥ || 81 ||

gōpīmanōharāpāṅgō vēṇuvādanatatparaḥ |
vinyastavadanāmbhōjaścāruśabdakr̥tānanaḥ || 82 ||

bimbādharārpitōdāravēṇurviśvavimōhanaḥ |
vrajasaṁvarṇitaḥ śrāvyavēṇunādaḥ śrutipriyaḥ || 83 ||

gōgōpagōpījanmēpsubrahmēndrādyabhivanditaḥ |
gītasrutisaritpūrō nādanartitabarhiṇaḥ || 84 ||

rāgapallavitasthāṇurgītānamitapādapaḥ |
vismāritatr̥ṇagrāsamr̥gō mr̥gavilōbhitaḥ || 85 ||

vyāghrādihiṁsrasahajavairahartā sugāyanaḥ |
gāḍhōdīritagōbr̥ndaprēmōtkarṇitatarṇakaḥ || 86 ||

niṣpandayānabrahmādivīkṣitō viśvavanditaḥ |
śākhōtkarṇaśakuntaughaśchatrāyitabalāhakaḥ || 87 ||

prasannaḥ paramānandaścitrāyitacarācaraḥ |
gōpikāmadanō gōpīkucakuṅkumamudritaḥ || 88 ||

gōpakanyājalakrīḍāhr̥ṣṭō gōpyaṁśukāpahr̥t |
skandhārōpitagōpastrīvāsāḥ kundanibhasmitaḥ || 89 ||

gōpīnētrōtpalaśaśī gōpikāyācitāṁśukaḥ |
gōpīnamaskriyādēṣṭā gōpyēkakaravanditaḥ || 90 ||

gōpyañjaliviśēṣārthī gōpakrīḍāvilōbhitaḥ |
śāntavāsasphuradgōpīkr̥tāñjaliraghāpahaḥ || 91 ||

gōpīkēlivilāsārthī gōpīsampūrṇakāmadaḥ |
gōpastrīvastradō gōpīcittacōraḥ kutūhalī || 92 ||

br̥ndāvanapriyō gōpabandhuryajvānnayācitā |
yajñēśō yajñabhāvajñō yajñapatnyabhivāñchitaḥ || 93 ||

munipatnīvitīrṇānnatr̥ptō munivadhūpriyaḥ |
dvijapatnyabhibhāvajñō dvijapatnīvarapradaḥ || 94 ||

pratiruddhasatīmōkṣapradō dvijavimōhitā |
munijñānapradō yajvastutō vāsavayāgavit || 95 ||

pitr̥prōktakriyārūpaśakrayāganivāraṇaḥ |
śakrā:’marṣakaraḥ śakravr̥ṣṭipraśamanōnmukhaḥ || 96 ||

gōvardhanadharō gōpagōbr̥ndatrāṇatatparaḥ |
gōvardhanagiricchatracaṇḍadaṇḍabhujārgalaḥ || 97 ||

saptāhavidhr̥tādrīndrō mēghavāhanagarvahā |
bhujāgrōparivinyastakṣmādharakṣmābhr̥dacyutaḥ || 98 ||

svasthānasthāpitagirirgōpīdadhyakṣatārcitaḥ |
sumanaḥ sumanōvr̥ṣṭihr̥ṣṭō vāsavavanditaḥ || 99 ||

kāmadhēnupayaḥpūrābhiṣiktaḥ surabhistutaḥ |
dharāṅghrirōṣadhīrōmā dharmagōptā manōmayaḥ || 100 ||

jñānayajñapriyaḥ śāstranētraḥ sarvārthasārathiḥ |
airāvatakarānītaviyadgaṅgāplutō vibhuḥ || 101 ||

brahmābhiṣiktō gōgōptā sarvalōkaśubhaṅkaraḥ |
sarvavēdamayō magnanandānvēṣī pitr̥priyaḥ || 102 ||

varuṇōdīritātmēkṣākautukō varuṇārcitaḥ |
varuṇānītajanakō gōpajñātātmavaibhavaḥ || 103 ||

svarlōkālōkasaṁhr̥ṣṭagōpavargastrivargadaḥ |
brahmahr̥dgōpitō gōpadraṣṭā brahmapadapradaḥ || 104 ||

śaraccandravihārōtkaḥ śrīpatirvaśakaḥ kṣamaḥ |
bhayāpahō bhartr̥ruddhagōpikādhyānagōcaraḥ || 105 ||

gōpikānayanāsvādyō gōpīnarmōktinirvr̥taḥ |
gōpikāmānaharaṇō gōpikāśatayūthapaḥ || 106 ||

vaijayantīsragākalpō gōpikāmānavardhanaḥ |
gōpakāntāsunirdēṣṭā kāntō manmathamanmathaḥ || 107 ||

svātmāsyadattatāmbūlaḥ phalitōtkr̥ṣṭayauvanaḥ |
vallavīstanasaktākṣō vallavīprēmacālitaḥ || 108 ||

gōpīcēlāñcalāsīnō gōpīnētrābjaṣaṭpadaḥ |
rāsakrīḍāsamāsaktō gōpīmaṇḍalamaṇḍanaḥ || 109 ||

gōpīhēmamaṇiśrēṇimadhyēndramaṇirujjvalaḥ |
vidyādharēnduśāpaghnaḥ śaṅkhacūḍaśirōharaḥ || 110 ||

śaṅkhacūḍaśirōratnasamprīṇitabalō:’naghaḥ |
ariṣṭāriṣṭakr̥dduṣṭakēśidaityaniṣūdanaḥ || 111 ||

sarasaḥ sasmitamukhaḥ susthirō virahākulaḥ |
saṅkarṣaṇārpitaprītirakrūradhyānagōcaraḥ || 112 ||

akrūrasaṁstutō gūḍhō guṇavr̥ttyupalakṣitaḥ |
pramāṇagamyastanmātrāvayavī buddhitatparaḥ || 113 ||

sarvapramāṇapramathī sarvapratyayasādhakaḥ |
puruṣaśca pradhānātmā viparyāsavilōcanaḥ || 114 ||

madhurājanasaṁvīkṣyō rajakapratighātakaḥ |
vicitrāmbarasaṁvītō mālākāravarapradaḥ || 115 ||

kubjāvakratvanirmōktā kubjāyauvanadāyakaḥ |
kubjāṅgarāgasurabhiḥ kaṁsakōdaṇḍakhaṇḍanaḥ || 116 ||

dhīraḥ kuvalayāpīḍamardanaḥ kaṁsabhītikr̥t |
dantidantāyudhō raṅgatrāsakō mallayuddhavit || 117 ||

cāṇūrahantā kaṁsārirdēvakīharṣadāyakaḥ |
vasudēvapadānamraḥ pitr̥bandhavimōcanaḥ || 118 ||

urvībhayāpahō bhūpa ugrasēnādhipatyadaḥ |
ājñāsthitaśacīnāthaḥ sudharmānayanakṣamaḥ || 119 ||

ādyō dvijātisatkartā śiṣṭācārapradarśakaḥ |
sāndīpanikr̥tābhyastavidyābhyāsaikadhīssudhīḥ || 120 ||

gurvabhīṣṭakriyādakṣaḥ paścimōdadhipūjitaḥ |
hatapañcajanaprāptapāñcajanyō yamārcitaḥ || 121 ||

dharmarājajayānītaguruputra urukramaḥ |
guruputrapradaḥ śāstā madhurājanamānadaḥ || 122 ||

jāmadagnyasamabhyarcyō gōmantagirisañcaraḥ |
gōmantadāvaśamanō garuḍānītabhūṣaṇaḥ || 123 ||

cakrādyāyudhasaṁśōbhī jarāsandhamadāpahaḥ |
sr̥gālāvanipālaghnaḥ sr̥gālātmajarājyadaḥ || 124 ||

vidhvastakālayavanō mucukundavarapradaḥ |
ājñāpitamahāmbhōdhirdvārakāpurakalpanaḥ || 125 ||

dvārakānilayō rukmimānahantā yadūdvahaḥ |
rucirō rukmiṇījāniḥ pradyumnajanakaḥ prabhuḥ || 126 ||

apākr̥tatrilōkārtiraniruddhapitāmahaḥ |
aniruddhapadānvēṣī cakrī garuḍavāhanaḥ || 127 ||

bāṇāsurapurīrōddhā rakṣājvalanayantrajit |
dhūtapramathasaṁrambhō jitamāhēśvarajvaraḥ || 128 ||

ṣaṭcakraśaktinirjētā bhūtabhētālamōhakr̥t |
śambhutriśūlajicchambhujr̥mbhaṇaḥ śambhusaṁstutaḥ || 129 ||

indriyātmēnduhr̥dayaḥ sarvayōgēśvarēśvaraḥ |
hiraṇyagarbhahr̥dayō mōhāvartanivartanaḥ || 130 ||

ātmajñānanidhirmēdhākōśastanmātrarūpavān |
indrō:’gnivadanaḥ kālanābhaḥ sarvāgamādhvagaḥ || 131 ||

turīyasarvadhīsākṣī dvandvārāmātmadūragaḥ |
ajñātapārō vaśyaśrīravyākr̥tavihāravān || 132 ||

ātmapradīpō vijñānamātrātmā śrīnikētanaḥ |
bāṇabāhuvanacchēttā mahēndraprītivardhanaḥ || 133 ||

aniruddhanirōdhajñō jalēśāhr̥tagōkulaḥ |
jalēśavijayī vīraḥ satrājidratnayācakaḥ || 134 ||

prasēnānvēṣaṇōdyuktō jāmbavaddhr̥taratnadaḥ |
jitarkṣarājatanayāhartā jāmbavatīpriyaḥ || 135 ||

satyabhāmāpriyaḥ kāmaḥ śatadhanvaśirōharaḥ |
kālindīpatirakrūrabandhurakrūraratnadaḥ || 136 ||

kaikēyīramaṇō bhadrābhartā nāgnajitīdhavaḥ |
mādrīmanōharaḥ śaibyāprāṇabandhururukramaḥ || 137 ||

suśīlādayitō mitravindānētramahōtsavaḥ |
lakṣmaṇāvallabhō ruddhaprāgjyōtiṣamahāpuraḥ || 138 ||

surapāśāvr̥ticchēdī murāriḥ krūrayuddhavit |
hayagrīvaśirōhartā sarvātmā sarvadarśanaḥ || 139 ||

narakāsuravicchēttā narakātmajarājyadaḥ |
pr̥thvīstutaḥ prakāśātmā hr̥dyō yajñaphalapradaḥ || 140 ||

guṇagrāhī guṇadraṣṭā gūḍhasvātmā vibhūtimān |
kavirjagadupadraṣṭā paramākṣaravigrahaḥ || 141 ||

prapannapālanō mālī mahadbrahmavivardhanaḥ |
vācyavācakaśaktyarthaḥ sarvavyākr̥tasiddhidaḥ || 142 ||

svayamprabhuranirvēdyaḥ svaprakāśaścirantanaḥ |
nādātmā mantrakōṭīśō nānāvādanirōdhakaḥ || 143 ||

kandarpakōṭilāvaṇyaḥ parārthaikaprayōjakaḥ |
amarīkr̥tadēvaughaḥ kanyakābandhamōcanaḥ || 144 ||

ṣōḍaśastrīsahasrēśaḥ kāntaḥ kāntāmanōbhavaḥ |
krīḍāratnācalāhartā varuṇacchatraśōbhitaḥ || 145 ||

śakrābhivanditaḥ śakrajananīkuṇḍalapradaḥ |
aditiprastutastōtrō brāhmaṇōdghuṣṭacēṣṭanaḥ || 146 ||

purāṇassamyamī janmāliptaḥ ṣaḍviṁśakō:’rthadaḥ |
yaśasyanītirādyantarahitaḥ satkathāpriyaḥ || 147 ||

brahmabōdhaḥ parānandaḥ pārijātāpahārakaḥ |
pauṇḍrakaprāṇaharaṇaḥ kāśirājaniṣūdanaḥ || 148 ||

kr̥tyāgarvapraśamanō vicakravadhadīkṣitaḥ |
kaṁsavidhvaṁsanaḥ sāmbajanakō ḍimbhakārdanaḥ || 149 ||

munirgōptā pitr̥varapradaḥ savanadīkṣitaḥ |
rathī sārathyanirdēṣṭā phālgunaḥ phālgunipriyaḥ || 150 ||

saptābdhistambhanōdbhūtō hariḥ saptābdhibhēdanaḥ |
ātmaprakāśaḥ pūrṇaśrīrādinārāyaṇēkṣitaḥ || 151 ||

vipraputrapradaścaiva sarvamātr̥sutapradaḥ |
pārthavismayakr̥tpārthapraṇavārthaprabōdhanaḥ || 152 ||

kailāsayātrāsumukhō badaryāśramabhūṣaṇaḥ |
ghaṇṭākarṇakriyāmauḍhyāttōṣitō bhaktavatsalaḥ || 153 ||

munibr̥ndādibhirdhyēyō ghaṇṭākarṇavarapradaḥ |
tapaścaryāparaścīravāsāḥ piṅgajaṭādharaḥ || 154 ||

pratyakṣīkr̥tabhūtēśaḥ śivastōtā śivastutaḥ |
kr̥ṣṇāsvayaṁvarālōkakautukī sarvasammataḥ || 155 ||

balasaṁrambhaśamanō baladarśitapāṇḍavaḥ |
yativēṣārjunābhīṣṭadāyī sarvātmagōcaraḥ || 156 ||

subhadrāphālgunōdvāhakartā prīṇitaphālgunaḥ |
khāṇḍavaprīṇitārciṣmānmayadānavamōcanaḥ || 157 ||

sulabhō rājasūyārhayudhiṣṭhiraniyōjakaḥ |
bhīmārditajarāsandhō māgadhātmajarājyadaḥ || 158 ||

rājabandhananirmōktā rājasūyāgrapūjanaḥ |
caidyādyasahanō bhīṣmastutaḥ sātvatapūrvajaḥ || 159 ||

sarvātmārthasamāhartā mandarācaladhārakaḥ |
yajñāvatāraḥ prahlādapratijñāpratipālakaḥ || 160 ||

baliyajñasabhādhvaṁsī dr̥ptakṣatrakulāntakaḥ |
daśagrīvāntakō jētā rēvatīprēmavallabhaḥ || 161 ||

sarvāvatārādhiṣṭhātā vēdabāhyavimōhanaḥ |
kalidōṣanirākartā daśanāmā dr̥ḍhavrataḥ || 162 ||

amēyātmā jagatsvāmī vāgmī caidyaśirōharaḥ |
draupadīracitastōtraḥ kēśavaḥ puruṣōttamaḥ || 163 ||

nārāyaṇō madhupatirmādhavō dōṣavarjitaḥ |
gōvindaḥ puṇḍarīkākṣō viṣṇuśca madhusūdanaḥ || 164 ||

trivikramastrilōkēśō vāmanaḥ śrīdharaḥ pumān |
hr̥ṣīkēśō vāsudēvaḥ padmanābhō mahāhradaḥ || 165 ||

dāmōdaraścaturvyūhaḥ pāñcālīmānarakṣaṇaḥ |
sālvaghnassamaraślāghī dantavaktranibarhaṇaḥ || 166 ||

dāmōdarapriyasakhaḥ pr̥thukāsvādanapriyaḥ |
ghr̥ṇī dāmōdaraḥ śrīdō gōpīpunaravēkṣakaḥ || 167 ||

gōpikāmuktidō yōgī durvāsastr̥ptikārakaḥ |
avijñātavrajākīrṇapāṇḍavālōkanō jayī || 168 ||

pārthasārathyanirataḥ prājñaḥ pāṇḍavadautyakr̥t |
vidurātithyasantuṣṭaḥ kuntīsantōṣadāyakaḥ || 169 ||

suyōdhanatiraskartā duryōdhanavikāravit |
vidurābhiṣṭhutō nityō vārṣṇēyō maṅgalātmakaḥ || 170 ||

pañcaviṁśatitattvēśaścaturviṁśatidēhabhāk |
sarvānugrāhakaḥ sarvadāśārhasatatārcitaḥ || 171 ||

acintyō madhurālāpaḥ sādhudarśī durāsadaḥ |
manuṣyadharmānugataḥ kauravēndrakṣayēkṣitā || 172 ||

upēndrō dānavārātirurugītō mahādyutiḥ |
brahmaṇyadēvaḥ śrutimān gōbrāhmaṇahitāśayaḥ || 173 ||

varaśīlaḥ śivārambhaḥ suvijñānavimūrtimān |
svabhāvaśuddhaḥ sanmitraḥ suśaraṇyaḥ sulakṣaṇaḥ || 174 ||

dhr̥tarāṣṭragatō dr̥ṣṭipradaḥ karṇavibhēdanaḥ |
pratōdadhr̥dviśvarūpavismāritadhanañjayaḥ || 175 ||

sāmagānapriyō dharmadhēnurvarṇōttamō:’vyayaḥ |
caturyugakriyākartā viśvarūpapradarśakaḥ || 176 ||

brahmabōdhaparitrātapārthō bhīṣmārthacakrabhr̥t |
arjunāyāsavidhvaṁsī kāladaṁṣṭrāvibhūṣaṇaḥ || 177 ||

sujātānantamahimā svapnavyāpāritārjunaḥ |
akālasandhyāghaṭanaścakrāntaritabhāskaraḥ || 178 ||

duṣṭapramathanaḥ pārthapratijñāparipālakaḥ |
sindhurājaśiraḥpātasthānavaktā vivēkadr̥k || 179 ||

subhadrāśōkaharaṇō drōṇōtsēkādivismitaḥ |
pārthamanyunirākartā pāṇḍavōtsavadāyakaḥ || 180 ||

aṅguṣṭhākrāntakauntēyarathaḥ śaktō:’hiśīrṣajit |
kālakōpapraśamanō bhīmasēnajayapradaḥ || 181 ||

aśvatthāmavadhāyāsatrātapāṇḍusutaḥ kr̥tī |
iṣīkāstrapraśamanō drauṇirakṣāvicakṣaṇaḥ || 182 ||

pārthāpahāritadrauṇicūḍāmaṇirabhaṅguraḥ |
dhr̥tarāṣṭraparāmr̥ṣṭabhīmapratikr̥tismayaḥ || 183 ||

bhīṣmabuddhipradaḥ śāntaḥ śaraccandranibhānanaḥ |
gadāgrajanmā pāñcālīpratijñāparipālakaḥ || 184 ||

gāndhārīkōpadr̥gguptadharmasūnuranāmayaḥ |
prapannārtibhayacchēttā bhīṣmaśalyavyathāpahaḥ || 185 ||

śāntaḥ śāntanavōdīrṇasarvadharmasamāhitaḥ |
smāritabrahmavidyārthaprītapārthō mahāstravit || 186 ||

prasādaparamōdārō gāṅgēyasugatipradaḥ |
vipakṣapakṣakṣayakr̥tparīkṣitprāṇarakṣaṇaḥ || 187 ||

jagadgururdharmasūnōrvājimēdhapravartakaḥ |
vihitārthāptasatkārō māsakātparivartadaḥ || 188 ||

uttaṅkaharṣadātmīyadivyarūpapradarśakaḥ |
janakāvagatasvōktabhārataḥ sarvabhāvanaḥ || 189 ||

asōḍhayādavōdrēkō vihitāptādipūjanaḥ |
samudrasthāpitāścaryamusalō vr̥ṣṇivāhakaḥ || 190 ||

muniśāpāyudhaḥ padmāsanāditridaśārthitaḥ |
sr̥ṣṭipratyavahārōtkaḥ svadhāmagamanōtsukaḥ || 191 ||

prabhāsālōkanōdyuktō nānāvidhanimittakr̥t |
sarvayādavasaṁsēvyaḥ sarvōtkr̥ṣṭaparicchadaḥ || 192 ||

vēlākānanasañcārī vēlānilahr̥taśramaḥ |
kālātmā yādavō:’nantaḥ stutisantuṣṭamānasaḥ || 193 ||

dvijālōkanasantuṣṭaḥ puṇyatīrthamahōtsavaḥ |
satkārāhlāditāśēṣabhūsuraḥ suravallabhaḥ || 194 ||

puṇyatīrthāplutaḥ puṇyaḥ puṇyadastīrthapāvanaḥ |
viprasātkr̥tagōkōṭiḥ śatakōṭisuvarṇadaḥ || 195 ||

svamāyāmōhitāśēṣavr̥ṣṇivīrō viśēṣavit |
jalajāyudhanirdēṣṭā svātmāvēśitayādavaḥ || 196 ||

dēvatābhīṣṭavaradaḥ kr̥takr̥tyaḥ prasannadhīḥ |
sthiraśēṣāyutabalaḥ sahasraphaṇivīkṣaṇaḥ || 197 ||

brahmavr̥kṣavaracchāyāsīnaḥ padmāsanasthitaḥ |
pratyagātmā svabhāvārthaḥ praṇidhānaparāyaṇaḥ || 198 ||

vyādhēṣuviddhapūjyāṅghrirniṣādabhayamōcanaḥ |
pulindastutisantuṣṭaḥ pulindasugatipradaḥ || 199 ||

dārukārpitapārthādikaraṇīyōktirīśitā |
divyadundubhisamyuktaḥ puṣpavr̥ṣṭiprapūjitaḥ || 200 ||

purāṇaḥ paramēśānaḥ pūrṇabhūmā pariṣṭutaḥ |
śukavāgamr̥tābdhīnduḥ gōvindō yōgināṁ patiḥ || 201 ||

vasudēvātmajaḥ puṇyō līlāmānuṣavigrahaḥ |
jagadgururjagannāthō gītāmr̥tamahōdadhiḥ || 202 ||

puṇyaślōkastīrthapādō vēdavēdyō dayānidhiḥ |
nārāyaṇō yajñamūrtiḥ pannagāśanavāhanaḥ |
patirādyaḥ paraṁ brahma paramātmā parātparaḥ || 203 ||

śrīparamātmā parātparaḥ ōṁ namaḥ iti ||

– phalaśrutiḥ –

idaṁ sahasraṁ kr̥ṣṇasya nāmnāṁ sarvārthadāyakam |
anantarūpī bhagavān vyākhyātā:’:’dau svayambhuvē || 204 ||

tēna prōktaṁ vasiṣṭhāya tatō labdhā parāśaraḥ |
vyāsāya tēna samprōktaṁ śukō vyāsādavāptavān || 205 ||

tacchiṣyairbahubhirbhūmau khyāpitaṁ dvāparē yugē |
kr̥ṣṇājñayā hariharaḥ kalau prākhyāpayadvibhuḥ || 206 ||

idaṁ paṭhati bhaktyā yaḥ śr̥ṇōti ca samāhitaḥ |
svasiddhyai prārthayantyēnaṁ tīrthakṣētrādidēvatāḥ || 207 ||

prāyaścittānyaśēṣāṇi nālaṁ yāni vyapōhitum |
tāni pāpāni naśyanti sakr̥dasya praśaṁsanāt || 208 ||

r̥ṇatrayavimuktasya śrautasmārtānuvartinaḥ |
r̥ṣēstrimūrtirūpasya phalaṁ vindēdidaṁ paṭhan || 209 ||

idaṁ nāmasahasraṁ yaḥ paṭhatyētacchr̥ṇōti ca |
śivaliṅgasahasrasya sa pratiṣṭhāphalaṁ labhēt || 210 ||

idaṁ kirīṭī sañjapya jayī pāśupatāstrabhāk |
kr̥ṣṇasya prāṇabhūtaḥ san kr̥ṣṇaṁ sārathimāptavān || 211 ||

draupadyā damayantyā ca sāvitryā ca suśīlayā |
duritāni jitānyētajjapādāptaṁ ca vāñchitam || 212 ||

kimidaṁ bahunā śaṁsanmānavō mōdanirbharaḥ |
brahmānandamavāpyāntē kr̥ṣṇasāyūjyamāpnuyāt || 213 ||

iti śrīviṣṇudharmōttara purāṇē śrī kr̥ṣṇa sahasranāma stōtram ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed