Sri Venkateswara Saranagathi Stotram (Saptarshi Kritam) – śrī vēṅkaṭēśvara śaraṇāgati stōtram (saptarṣi kr̥tam)


śēṣācalaṁ samāsādya kaśyapādyā maharṣayaḥ |
vēṅkaṭēśaṁ ramānāthaṁ śaraṇaṁ prāpurañjasā || 1 ||

kalisantārakaṁ mukhyaṁ stōtramētajjapēnnaraḥ |
saptarṣivākprasādēna viṣṇustasmai prasīdati || 2 ||

kaśyapa uvāca –
kādihrīmantavidyāyāḥ prāpyaiva paradēvatā |
kalau śrīvēṅkaṭēśākhyā tāmahaṁ śaraṇaṁ bhajē || 3 ||

atriruvāca –
akārādikṣakārāntavarṇairyaḥ pratipādyatē |
kalau sa vēṅkaṭēśākhyaḥ śaraṇaṁ mē ramāpatiḥ || 4 ||

bharadvāja uvāca –
bhagavān bhārgavīkāntō bhaktābhīpsitadāyakaḥ |
bhaktasya vēṅkaṭēśākhyō bharadvājasya mē gatiḥ || 5 ||

viśvāmitra uvāca –
virāḍviṣṇurvidhātā ca viśvavijñānavigrahaḥ |
viśvāmitrasya śaraṇaṁ vēṅkaṭēśō vibhuḥ sadā || 6 ||

gautama uvāca –
gaurgaurīśapriyō nityaṁ gōvindō gōpatirvibhuḥ |
śaraṇaṁ gautamasyāstu vēṅkaṭādriśirōmaṇiḥ || 7 ||

jamadagniruvāca –
jagatkartā jagadbhartā jagaddhartā jaganmayaḥ |
jamadagnēḥ prapannasya jīvēśō vēṅkaṭēśvaraḥ || 8 ||

vasiṣṭha uvāca –
vastuvijñānamātraṁ yannirviśēṣaṁ sukhaṁ ca sat |
tadbrahmaivāhamasmīti vēṅkaṭēśaṁ bhajē sadā || 9 ||

saptarṣiracitaṁ stōtraṁ sarvadā yaḥ paṭhēnnaraḥ |
sō:’bhayaṁ prāpnuyātsatyaṁ sarvatra vijayī bhavēt || 10 ||

iti saptarṣibhiḥ kr̥taṁ śrī vēṅkaṭēśvara śaraṇāgati stōtram |


See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed