Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śēṣācalaṁ samāsādya kaśyapādyā maharṣayaḥ |
vēṅkaṭēśaṁ ramānāthaṁ śaraṇaṁ prāpurañjasā || 1 ||
kalisantārakaṁ mukhyaṁ stōtramētajjapēnnaraḥ |
saptarṣivākprasādēna viṣṇustasmai prasīdati || 2 ||
kaśyapa uvāca –
kādihrīmantavidyāyāḥ prāpyaiva paradēvatā |
kalau śrīvēṅkaṭēśākhyā tāmahaṁ śaraṇaṁ bhajē || 3 ||
atriruvāca –
akārādi kṣakārānta varṇairyaḥ pratipādyatē |
kalau sa vēṅkaṭēśākhyaśśaraṇaṁ mē umāpatiḥ || 4 ||
bharadvāja uvāca –
bhagavān bhārgavīkāntō bhaktābhīpsitadāyakaḥ |
bhaktasya vēṅkaṭēśākhyō bharadvājasya mē gatiḥ || 5 ||
viśvāmitra uvāca –
virāḍviṣṇurvidhātā ca viśvavijñānavigrahaḥ |
viśvāmitrasya śaraṇaṁ vēṅkaṭēśō vibhussadā || 6 ||
gautama uvāca –
gaurgaurīśapriyō nityaṁ gōvindō gōpatirvibhuḥ |
śaraṇaṁ gautamasyāstu vēṅkaṭādri śirōmaṇiḥ || 7 ||
jamadagniruvāca –
jagatkartā jagatbhartā jagaddhartā jaganmayaḥ |
jamadagnēḥ prapannasya jīvēśō vēṅkaṭēśvaraḥ || 8 ||
vasiṣṭha uvāca –
vastuvijñānamātraṁ yannirviśēṣaṁ sukhaṁ ca sat |
tadbrahmaivāhamasmīti vēṅkaṭēśaṁ bhajē sadā || 9 ||
saptarṣiracitaṁ stōtram sarvadā yaḥ paṭhēnnaraḥ |
sō:’bhayaṁ prāpnuyātsatyaṁ sarvatra vijayī bhavēt || 10 ||
iti śrīmatsaptarṣi kr̥ta vēṅkaṭēśvara śaraṇāgati stōtram |
See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.