Sri Aditya Stotram 1 (Appayya Dikshitha Virachitam) – śrī āditya stōtram – 1 (appayyadīkṣita viracitam)


vistārāyāmamānaṁ daśabhirupagatō yōjanānāṁ sahasrai-
-ścakrē pañcāranābhitritayavati lasannēmiṣaṭkē niviṣṭaḥ |
saptaśchandasturaṅgāhitavahanadhurō hāyanāṁśatrivargaḥ
vyaktākluptākhilāṅgaḥ sphuratu mama puraḥ syandanaścaṇḍabhānōḥ || 1 ||

ādityairapsarōbhirmunibhirahivarairgrāmaṇīyātudhānaiḥ
gandharvairvālakhilyaiḥ parivr̥tadaśamāṁśasya kr̥tsnaṁ rathasya |
madhyaṁ vyāpyādhitiṣṭhan maṇiriva nabhasō maṇḍalaścaṇḍaraśmēḥ
brahmajyōtirvivartaḥ śrutinikaraghanībhāvarūpaḥ samindhē || 2 ||

nirgacchantō:’rkabimbānnikhilajanibhr̥tāṁ hārdanāḍīpraviṣṭāḥ
nāḍyō vasvādibr̥ndārakagaṇamadhunastasya nānādigutthāḥ |
varṣantastōyamuṣṇaṁ tuhinamapi jalānyāpibantaḥ samantāt
pitrādīnāṁ svadhauṣadhyamr̥tarasakr̥tō bhānti kāntiprarōhāḥ || 3 ||

śrēṣṭhāstēṣāṁ sahasrē tridivavasudhayōḥ pañcadigvyāptibhājāṁ
śubhrāṁśuṁ tārakaughaṁ śaśitanayamukhān pañca cōdbhāsayantaḥ |
ārōgō bhrājamukhyāstribhuvanadahanē saptasūryā bhavantaḥ
sarvān vyādhīn suṣumnāprabhr̥taya iha mē sūryapādāḥ kṣipantu || 4 ||

ādityānāśritāḥ ṣaṇṇavatiguṇasahasrānvitā raśmayō:’nyē
māsē māsē vibhaktāstribhuvanabhavanaṁ pāvayantaḥ sphuranti |
yēṣāṁ bhuvyapracārē jagadavanakr̥tāṁ saptaraśmyutthitānāṁ
saṁsarpē cādhimāsē vratayajanamukhāḥ satkriyāḥ na kriyantē || 5 ||

ādityaṁ maṇḍalāntaḥsphuradaruṇavapustējasā vyāptaviśvaṁ
prātarmadhyāhnasāyaṁ samayavibhajanādr̥gyajuḥ sāmasēvyam |
prāpyaṁ ca prāpakaṁ ca prathitamatipathijñānināmuttarasmin
sākṣādbrahmētyupāsyaṁ sakalabhayaharābhyudgamaṁ saṁśrayāmi || 6 ||

yacchaktyā:’dhiṣṭhitānāṁ tapanahimajalōtsarjanādirjagatyā-
-mādityānāmaśēṣaḥ prabhavati niyataḥ svasvamāsādhikāraḥ |
yat prādhānyaṁ vyanakti svayamapi bhagavān dvādaśastēṣu bhūtvā
taṁ trailōkyasya mūlaṁ praṇamata paramaṁ daivataṁ saptasaptim || 7 ||

svaḥstrīgandharvayakṣā munivarabhujagā yātudhānāśca nityaṁ
nr̥ttairgītairabhīśugrahanutivahanairagrataḥ sēvayā ca |
yasya prītiṁ vitanvantyamitaparikarā dvādaśa dvādaśaitē
hr̥dyābhirvālakhilyāḥ saraṇibhaṇitibhistaṁ bhajē lōkabandhum || 8 ||

brahmāṇḍē yasya janmōditamuṣasi parabrahmamukhyātmajasya
dhyēyaṁ rūpaṁ śirōdōścaraṇapadajuṣā vyāhr̥tīnāṁ trayēṇa |
tatsatyaṁ brahma paśyāmyaharahamabhidhaṁ nityamādityarūpaṁ
bhūtānāṁ bhūnabhaḥ svaḥ prabhr̥tiṣu vasatāṁ prāṇasūkṣmāṁśamēkam || 9 ||

ādityē lōkacakṣuṣyavahitamanasāṁ yōgināṁ dr̥śyamantaḥ
svacchasvarṇābhamūrtiṁ vidalitanalinōdāradr̥śyākṣiyugmam |
r̥ksāmōdgānagēṣṇaṁ niratiśayalasallōkakāmēśabhāvaṁ
sarvāvadyōditatvāduditasamuditaṁ brahma śambhuṁ prapadyē || 10 ||

ōmityudgīthabhaktēravayavapadavīṁ prāptavatyakṣarē:’smin
yasyōpāstiḥ samastaṁ duritamapanayatvarkabimbē sthitasya |
yatpūjaikapradhānānyaghamakhilamapi ghnanti kr̥cchravratāni
dhyātaḥ sarvōpatāpān haratu paraśivaḥ sō:’yamādyō bhiṣaṅnaḥ || 11 ||

ādityē maṇḍalārciḥ puruṣavibhidayādyantamadhyāgamātma-
-nyāgōpālāṅganābhyō nayanapathajuṣā jyōtiṣā dīpyamānam |
gāyatrīmantrasēvyaṁ nikhilajanadhiyāṁ prērakaṁ viśvarūpam |
nīlagrīvaṁ trinētraṁ śivamaniśamumāvallabhaṁ saṁśrayāmi || 12 ||

abhrākalpaḥ śatāṅgaḥ sthiraphaṇitimayaṁ maṇḍalaṁ raśmibhēdāḥ
sāhasrāstēṣu sapta śrutibhirabhihitāḥ kiñcidūnāśca lakṣāḥ |
ēkaikēṣāṁ catasrastadanu dinamaṇērādidēvasya tisraḥ
kluptāḥ tattatprabhāvaprakaṭanamahitāḥ sragdharā dvādaśaitāḥ || 13 ||

duḥsvapnaṁ durnimittaṁ duritamakhilamapyāmayānapyasādhyān
dōṣān duḥsthānasaṁsthagrahagaṇajanitān duṣṭabhūtān grahādīn |
nirdhūnōti sthirāṁ ca śriyamiha labhatē muktimabhyēti cāntē
saṅkīrtya stōtraratnaṁ sakr̥dapi manujaḥ pratyahaṁ patyurahnām || 14 ||

iti śrīmadappayyadīkṣita viracitaṁ mahāmahimānvita śrī āditya stōtraratnam |


See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed