Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
jaṭāyuruvāca |
agaṇitaguṇamapramēyamādyaṁ
sakalajagatsthitisamyamādihētum |
uparamaparamaṁ paramātmabhūtaṁ
satatamahaṁ praṇatō:’smi rāmacandram || 1 ||
niravadhisukhamindirākaṭākṣaṁ
kṣapitasurēndracaturmukhādiduḥkham |
naravaramaniśaṁ natō:’smi rāmaṁ
varadamahaṁ varacāpabāṇahastam || 2 ||
tribhuvanakamanīyarūpamīḍyaṁ
raviśatabhāsuramīhitapradānam |
śaraṇadamaniśaṁ surāgamūlē
kr̥tanilayaṁ raghunandanaṁ prapadyē || 3 ||
bhavavipinadavāgnināmadhēyaṁ
bhavamukhadaivatadaivataṁ dayālum |
danujapatisahasrakōṭināśaṁ
ravitanayāsadr̥śaṁ hariṁ prapadyē || 4 ||
aviratabhavabhāvanātidūraṁ
bhavavimukhairmunibhiḥ sadaiva dr̥śyam |
bhavajaladhisutāraṇāṅghripōtaṁ
śaraṇamahaṁ raghunandanaṁ prapadyē || 5 ||
giriśagirisutāmanōnivāsaṁ
girivaradhāriṇamīhitābhirāmam |
suravaradanujēndrasēvitāṅghriṁ
suravaradaṁ raghunāyakaṁ prapadyē || 6 ||
paradhanaparadāravarjitānāṁ
paraguṇabhūtiṣu tuṣṭamānasānām |
parahitaniratātmanāṁ susēvyaṁ
raghuvaramambujalōcanaṁ prapadyē || 7 ||
smitaruciravikāsitānanābja-
-matisulabhaṁ surarājanīlanīlam |
sitajalaruhacārunētraśōbhaṁ
raghupatimīśagurōrguruṁ prapadyē || 8 ||
harikamalajaśambhurūpabhēdā-
-ttvamiha vibhāsi guṇatrayānuvr̥ttaḥ |
raviriva jalapūritōdapātrē-
-ṣvamarapatistutipātramīśamīḍē || 9 ||
ratipatiśatakōṭisundarāṅgaṁ
śatapathagōcarabhāvanāvidūram |
yatipatihr̥dayē sadā vibhātaṁ
raghupatimārtiharaṁ prabhuṁ prapadyē || 10 ||
ityēvaṁ stuvatastasya prasannō:’bhūdraghūttamaḥ |
uvāca gaccha bhadraṁ tē mama viṣṇōḥ paraṁ padam || 11 ||
śr̥ṇōti ya idaṁ stōtraṁ likhēdvā niyataḥ paṭhēt |
sa yāti mama sārūpyaṁ maraṇē mat smr̥tiṁ labhēt || 12 ||
iti rāghavabhāṣitaṁ tadā
śrutavān harṣasamākulō dvijaḥ ||
raghunandanasāmyamāsthitaḥ
prayayau brahmasupūjitaṁ padam || 13 ||
iti śrīmadadhyātmarāmāyaṇē araṇyakāṇḍē aṣṭamasargē jaṭāyu kr̥ta śrī rāma stōtram ||
See more śrī rāma stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.