stōtranidhi → daśamahāvidyā stōtrāṇi → śrī chinnamastā kavacam dēvyuvāca | kathitāśchinnamastāyā yā yā vidyāḥ sugōpitāḥ | tvayā nāthēna jīvēśa...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī bagalāmukhī kavacam kailāsācalamadhyagaṁ puravahaṁ śāntaṁ trinētraṁ śivaṁ vāmasthā kavacaṁ praṇamya girijā...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī dhūmāvatī kavacam śrīpārvatyuvāca | dhūmāvatyarcanaṁ śambhō śrutaṁ vistaratō mayā | kavacaṁ śrōtumicchāmi tasyā...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tārā kavacam īśvara uvāca | kōṭitantrēṣu gōpyā hi vidyātibhayamōcinī | divyaṁ hi kavacaṁ tasyāḥ śr̥ṇuṣva...
stōtranidhi → śrī gaṇēśa stōtrāṇi → vakratuṇḍa gaṇēśa kavacam mauliṁ mahēśaputrō:'vyādbhālaṁ pātu vināyakaḥ | trinētraḥ pātu mē nētrē śūrpakarṇō:'vatu...
stōtranidhi → śrī gaṇēśa stōtrāṇi → ēkākṣara gaṇapati kavacam namastasmai gaṇēśāya sarvavighnavināśinē | kāryārambhēṣu sarvēṣu pūjitō yaḥ surairapi || 1 ||...
stōtranidhi → dēvī stōtrāṇi → śrī rēṇukā kavacam jamadagnipriyāṁ dēvīṁ rēṇukāmēkamātaraṁ sarvārambhē prasīda tvaṁ namāmi kuladēvatām | aśaktānāṁ prakārō...
stōtranidhi → śrī rāma stōtrāṇi → śrī rāma kavacam agastiruvāca | ājānubāhumaravindadalāyatākṣa- -mājanmaśuddharasahāsamukhaprasādam | śyāmaṁ gr̥hīta...
stōtranidhi → śrī rāma stōtrāṇi → śrī lakṣmaṇa kavacam agastya uvāca | saumitriṁ raghunāyakasya caraṇadvandvēkṣaṇaṁ śyāmalaṁ bibhrantaṁ svakarēṇa rāmaśirasi...
stōtranidhi → śrī rāma stōtrāṇi → śrī bharata kavacam agastya uvāca | ataḥ paraṁ bharatasya kavacaṁ tē vadāmyaham | sarvapāpaharaṁ puṇyaṁ sadā śrīrāmabhaktidam || 1...
stōtranidhi → śrī rāma stōtrāṇi → śrī śatrughna kavacam agastya uvāca | atha śatrughnakavacaṁ sutīkṣṇa śr̥ṇu sādaram | sarvakāmapradaṁ ramyaṁ rāmasadbhaktivardhanam...
stōtranidhi → śrī hanumān stōtrāṇi → śrī hanumat kavacam 2 (śrīmadānandarāmāyaṇē) ōṁ asya śrī hanumatkavaca stōtramahāmantrasya śrī rāmacandra r̥ṣiḥ śrī...
stōtranidhi → daśāvatāra stōtrāṇi → śrī balarāma kavacam duryōdhana uvāca | gōpībhyaḥ kavacaṁ dattaṁ gargācāryēṇa dhīmatā | sarvarakṣākaraṁ divyaṁ dēhi...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī bhuvanēśvarī kavacam (trailōkyamaṅgalam) dēvyuvāca | dēvēśa bhuvanēśvaryā yā yā vidyāḥ prakāśitāḥ |...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī rādhā kavacam pārvatyuvāca | kailāsa vāsin bhagavan bhaktānugrahakāraka | rādhikā kavacaṁ puṇyaṁ kathayasva mama prabhō || 1...
stōtranidhi → śrī sarasvatī stōtrāṇi → śrī sarasvatī kavacam (pāṭhāntaram) śrīṁ hrīṁ sarasvatyai svāhā śirō mē pātu sarvataḥ | śrīṁ vāgdēvatāyai svāhā...
stōtranidhi → navagraha stōtrāṇi → śrī śani vajrapañjara kavacam brahmōvāca | śr̥ṇudhvamr̥ṣayaḥ sarvē śanipīḍāharaṁ mahat | kavacaṁ śanirājasya...
stōtranidhi → daśāvatāra stōtrāṇi → śrī varāha kavacam ādyaṁ raṅgamiti prōktaṁ vimānaṁ raṅga sañjñitam | śrīmuṣṇaṁ vēṅkaṭādriṁ ca sālagrāmaṁ ca...
stōtranidhi → śrī śiva stōtrāṇi → śrī baṭukabhairava kavacam śrībhairava uvāca | dēvēśi dēharakṣārthaṁ kāraṇaṁ kathyatāṁ dhruvam | mriyantē sādhakā yēna vinā...
stōtranidhi → śrī hanumān stōtrāṇi → śrī hanumat kavacam 1 asya śrī hanumat kavacastōtramahāmantrasya vasiṣṭha r̥ṣiḥ anuṣṭup chandaḥ śrī hanumān dēvatā...
stōtranidhi → śrī rāma stōtrāṇi → śrī sītā kavacam agastiruvāca | yā sītā:'vanisambhavā:'tha mithilāpālēna saṁvardhitā padmākṣāvanibhuksutā:'nalagatā yā...
stōtranidhi → śrī durgā stōtrāṇi → vaṁśavr̥ddhikaraṁ (vaṁśākhyaṁ) durgā kavacam (dhanyavādaḥ - śrī pī.ār.rāmacandar mahōdaya) śanaiścara uvāca | bhagavan...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa kavacam - 1 praṇamya dēvaṁ viprēśaṁ praṇamya ca sarasvatīm | praṇamya ca munīn sarvān sarvaśāstra viśāradān...
stōtranidhi → śrī rāghavēndra stōtrāṇi → śrī rāghavēndra kavacam kavacaṁ śrī rāghavēndrasya yatīndrasya mahātmanaḥ | vakṣyāmi guruvaryasya vāñchitārthapradāyakam ||...