Sri Bhuvaneshwari Kavacham (Trailokya Mangalam) – śrī bhuvanēśvarī kavacam (trailōkyamaṅgalam)


dēvyuvāca |
dēvēśa bhuvanēśvaryā yā yā vidyāḥ prakāśitāḥ |
śrutāścādhigatāḥ sarvāḥ śrōtumicchāmi sāmpratam || 1 ||

trailōkyamaṅgalaṁ nāma kavacaṁ yatpurōditam |
kathayasva mahādēva mama prītikaraṁ param || 2 ||

īśvara uvāca |
śr̥ṇu pārvati vakṣyāmi sāvadhānāvadhāraya |
trailōkyamaṅgalaṁ nāma kavacaṁ mantravigraham || 3 ||

siddhavidyāmayaṁ dēvi sarvaiśvaryapradāyakam |
paṭhanāddhāraṇānmartyastrailōkyaiśvaryabhāgbhavēt || 4 ||

[ trailōkyamaṅgalasyāsya kavacasya r̥ṣiśśivaḥ |
chandō virāṭ jagaddhātrī dēvatā bhuvanēśvarī |
dharmārthakāmamōkṣēṣu viniyōgaḥ prakīrtitaḥ || ]

hrīṁ bījaṁ mē śiraḥ pātu bhuvanēśī lalāṭakam |
aiṁ pātu dakṣanētraṁ mē hrīṁ pātu vāmalōcanam || 1 ||

śrīṁ pātu dakṣakarṇaṁ mē trivarṇākhyā mahēśvarī | [trivarṇātmā]
vāmakarṇaṁ sadā pātu aiṁ ghrāṇaṁ pātu mē sadā || 2 ||

hrīṁ pātu vadanaṁ dēvi aiṁ pātu rasanāṁ mama |
vākpuṭaṁ ca trivarṇātmā kaṇṭhaṁ pātu parāmbikā || 3 ||

śrīṁ skandhau pātu niyataṁ hrīṁ bhujau pātu sarvadā |
klīṁ karau tripuṭā pātu tripuraiśvaryadāyinī || 4 || [tripuṭēśāni]

ōṁ pātu hr̥dayaṁ hrīṁ mē madhyadēśaṁ sadā:’vatu |
krauṁ pātu nābhidēśaṁ mē tryakṣarī bhuvanēśvarī || 5 ||

sarvabījapradā pr̥ṣṭhaṁ pātu sarvavaśaṅkarī |
hrīṁ pātu guhyadēśaṁ mē namō bhagavatī kaṭim || 6 ||

māhēśvarī sadā pātu sakthinī jānuyugmakam |
annapūrṇā sadā pātu svāhā pātu padadvayam || 7 ||

saptadaśākṣarī pāyādannapūrṇātmikā parā |
tāraṁ māyā ramākāmaḥ ṣōḍaśārṇā tataḥ param || 8 ||

śiraḥsthā sarvadā pātu viṁśatyarṇātmikā parā |
tāraṁ durgēyugaṁ rakṣēt svāhēti ca daśākṣarī || 9 ||

jayadurgā ghanaśyāmā pātu māṁ sarvatō mudā |
māyābījādikā caiṣā daśārṇā ca parā tathā || 10 ||

uttaptakāñcanābhāsā jayadurgā:’:’nanē:’vatu |
tāraṁ hrīṁ duṁ ca durgāyai namō:’ṣṭārṇātmikā parā || 11 ||

śaṅkhacakradhanurbāṇadharā māṁ dakṣiṇē:’vatu |
mahiṣāmardinī svāhā vasuvarṇātmikā parā || 12 ||

nairr̥tyāṁ sarvadā pātu mahiṣāsuranāśinī |
māyā padmāvatī svāhā saptārṇā parikīrtitā || 13 ||

padmāvatī padmasaṁsthā paścimē māṁ sadā:’vatu |
pāśāṅkuśapuṭē māyē hrīṁ paramēśvari svāhā || 14 ||

trayōdaśārṇā tārādyā aśvāruḍhā:’nalē:’vatu |
sarasvatī pañcaśarē nityaklinnē madadravē || 15 ||

svāhāravyakṣarī vidyā māmuttarē sadā:’vatu |
tāraṁ māyā tu kavacaṁ khē rakṣētsatataṁ vadhūḥ || 16 ||

hrūṁ kṣaṁ hrīṁ phaṭ mahāvidyā dvādaśārṇākhilapradā |
tvaritāṣṭāhibhiḥ pāyācchivakōṇē sadā ca mām || 17 ||

aiṁ klīṁ sauḥ satataṁ bālā mūrdhadēśē tatō:’vatu |
bindvantā bhairavī bālā bhūmau ca māṁ sadā:’vatu || 18 ||

iti tē kathitaṁ puṇyaṁ trailōkyamaṅgalaṁ param |
sāraṁ sārataraṁ puṇyaṁ mahāvidyaughavigraham || 19 ||

asyāpi paṭhanātsadyaḥ kubērō:’pi dhanēśvaraḥ |
indrādyāḥ sakalā dēvāḥ paṭhanāddhāraṇādyataḥ || 20 ||

sarvasiddhīśvarāḥ santaḥ sarvaiśvaryamavāpnuyuḥ |
puṣpāñjalyaṣṭakaṁ datvā mūlēnaiva paṭhētsakr̥t || 21 ||

saṁvatsarakr̥tāyāstu pūjāyāḥ phalamāpnuyāt |
prītimanyō:’nyataḥ kr̥tvā kamalā niścalā gr̥hē || 22 ||

vāṇī ca nivasēdvaktrē satyaṁ satyaṁ na saṁśayaḥ |
yō dhārayati puṇyātmā trailōkyamaṅgalābhidham || 23 ||

kavacaṁ paramaṁ puṇyaṁ sō:’pi puṇyavatāṁ varaḥ |
sarvaiśvaryayutō bhūtvā trailōkyavijayī bhavēt || 24 ||

puruṣō dakṣiṇē bāhau nārī vāmabhujē tathā |
bahuputravatī bhūtvā vandhyāpi labhatē sutam || 25 ||

brahmāstrādīni śastrāṇi naiva kr̥ntanti taṁ janam |
ētatkavacamajñātvā yō japēdbhuvanēśvarīm |
dāridryaṁ paramaṁ prāpya sō:’cirānmr̥tyumāpnuyāt || 26 ||

iti śrīrudrayāmalē tantrē dēvīśvara saṁvādē trailōkyamaṅgalaṁ nāma bhuvanēśvarīkavacaṁ samāptam |


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed