Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
māṇikyāñcitabhūṣaṇāṁ maṇiravāṁ māhēndranīlōjjvalāṁ
mandāradrumamālyabhūṣitakucāṁ mattēbhakumbhastanīm |
maunistōmanutāṁ marālagamanāṁ mādhvīrasānandinīṁ
dhyāyē cētasi kālahastinilayāṁ jñānaprasūnāmbikām || 1 ||
śyāmāṁ rājanibhānanāṁ ratihitāṁ rājīvapatrēkṣaṇāṁ
rājatkāñcanaratnabhūṣaṇayutāṁ rājyapradānēśvarīm |
rakṣōgarvanivāraṇāṁ trijagatāṁ rakṣaikacintāmaṇiṁ
dhyāyē cētasi kālahastinilayāṁ jñānaprasūnāmbikām || 2 ||
kalyāṇīṁ karikumbhabhāsurakucāṁ kāmēśvarīṁ kāminīṁ
kalyāṇācalavāsinīṁ kalaravāṁ kandarpavidyākalām |
kañjākṣīṁ kalabindukalpalatikāṁ kāmāricittapriyāṁ
dhyāyē cētasi kālahastinilayāṁ jñānaprasūnāmbikām || 3 ||
bhāvātītamanaḥprabhāvabharitāṁ brahmāṇḍabhāṇḍōdarīṁ
bālāṁ bālakuraṅganētrayugalāṁ bhānuprabhābhāsitām |
bhāsvatkṣētrarucābhirāmanilayāṁ bhavyāṁ bhavānīṁ śivāṁ
dhyāyē cētasi kālahastinilayāṁ jñānaprasūnāmbikām || 4 ||
vīṇāgānavinōdinīṁ vijayinīṁ vētaṇḍakumbhastanīṁ
vidvadvanditapādapadmayugalāṁ vidyāpradāṁ śāṅkarīm |
vidvēṣiṇyabhirañjinīṁ stutivibhāṁ vēdāntavēdyāṁ śivāṁ
dhyāyē cētasi kālahastinilayāṁ jñānaprasūnāmbikām || 5 ||
nānābhūṣitabhūṣaṇādivimalāṁ lāvaṇyapāthōnidhiṁ
kāñcīcañcalaghaṇṭikākalaravāṁ kañjātapatrēkṣaṇām |
karpūrāgarukuṅkumāṅkitakucāṁ kailāsanāthapriyāṁ
dhyāyē cētasi kālahastinilayāṁ jñānaprasūnāmbikām || 6 ||
mañjīrāñcitapādapadmayugalāṁ māṇikyabhūṣānvitāṁ
mandāradrumamañjarīmadhujharīmādhuryakhēladgirām |
mātaṅgīṁ madhurālasāṁ karaśukāṁ nīlālakālaṅkr̥tāṁ
dhyāyē cētasi kālahastinilayāṁ jñānaprasūnāmbikām || 7 ||
karṇālambitahēmakuṇḍalayugāṁ kādambavēṇīmumāṁ
ambhōjāsanavāsavādivinutāmardhēndubhūṣōjjvalām |
kastūrītilakābhirāmaniṭilāṁ gānapriyāṁ śyāmalāṁ
dhyāyē cētasi kālahastinilayāṁ jñānaprasūnāmbikām || 8 ||
kaumārīṁ navapallavāṅghriyugalāṁ karpūrabhāsōjjvalāṁ
gaṅgāvartasamānanābhikuharāṁ gāṅgēyabhūṣānvitām |
candrārkānalakōṭikōṭisadr̥śāṁ candrārkabimbānanāṁ
dhyāyē cētasi kālahastinilayāṁ jñānaprasūnāmbikām || 9 ||
bālādityanibhānanāṁ trinayanāṁ bālēndunā bhūṣitāṁ
nīlākārasukēśinī vilasitāṁ nityānnadānapradām |
śaṅkhaṁ cakravarābhayaṁ ca dadhatīṁ sārasvatārthapradāṁ
dhyāyē cētasi kālahastinilayāṁ jñānaprasūnāmbikām || 10 ||
iti śrī jñānaprasūnāmbikā stōtram |
See more dēvī stōtrāṇi for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.