Sri Gnana Prasunambika Stotram – śrī jñānaprasūnāmbikā stōtram


māṇikyāñcitabhūṣaṇāṁ maṇiravāṁ māhēndranīlōjjvalāṁ
mandāradrumamālyabhūṣitakucāṁ mattēbhakumbhastanīm |
maunistōmanutāṁ marālagamanāṁ mādhvīrasānandinīṁ
dhyāyē cētasi kālahastinilayāṁ jñānaprasūnāmbikām || 1 ||

śyāmāṁ rājanibhānanāṁ ratihitāṁ rājīvapatrēkṣaṇāṁ
rājatkāñcanaratnabhūṣaṇayutāṁ rājyapradānēśvarīm |
rakṣōgarvanivāraṇāṁ trijagatāṁ rakṣaikacintāmaṇiṁ
dhyāyē cētasi kālahastinilayāṁ jñānaprasūnāmbikām || 2 ||

kalyāṇīṁ karikumbhabhāsurakucāṁ kāmēśvarīṁ kāminīṁ
kalyāṇācalavāsinīṁ kalaravāṁ kandarpavidyākalām |
kañjākṣīṁ kalabindukalpalatikāṁ kāmāricittapriyāṁ
dhyāyē cētasi kālahastinilayāṁ jñānaprasūnāmbikām || 3 ||

bhāvātītamanaḥprabhāvabharitāṁ brahmāṇḍabhāṇḍōdarīṁ
bālāṁ bālakuraṅganētrayugalāṁ bhānuprabhābhāsitām |
bhāsvatkṣētrarucābhirāmanilayāṁ bhavyāṁ bhavānīṁ śivāṁ
dhyāyē cētasi kālahastinilayāṁ jñānaprasūnāmbikām || 4 ||

vīṇāgānavinōdinīṁ vijayinīṁ vētaṇḍakumbhastanīṁ
vidvadvanditapādapadmayugalāṁ vidyāpradāṁ śāṅkarīm |
vidvēṣiṇyabhirañjinīṁ stutivibhāṁ vēdāntavēdyāṁ śivāṁ
dhyāyē cētasi kālahastinilayāṁ jñānaprasūnāmbikām || 5 ||

nānābhūṣitabhūṣaṇādivimalāṁ lāvaṇyapāthōnidhiṁ
kāñcīcañcalaghaṇṭikākalaravāṁ kañjātapatrēkṣaṇām |
karpūrāgarukuṅkumāṅkitakucāṁ kailāsanāthapriyāṁ
dhyāyē cētasi kālahastinilayāṁ jñānaprasūnāmbikām || 6 ||

mañjīrāñcitapādapadmayugalāṁ māṇikyabhūṣānvitāṁ
mandāradrumamañjarīmadhujharīmādhuryakhēladgirām |
mātaṅgīṁ madhurālasāṁ karaśukāṁ nīlālakālaṅkr̥tāṁ
dhyāyē cētasi kālahastinilayāṁ jñānaprasūnāmbikām || 7 ||

karṇālambitahēmakuṇḍalayugāṁ kādambavēṇīmumāṁ
ambhōjāsanavāsavādivinutāmardhēndubhūṣōjjvalām |
kastūrītilakābhirāmaniṭilāṁ gānapriyāṁ śyāmalāṁ
dhyāyē cētasi kālahastinilayāṁ jñānaprasūnāmbikām || 8 ||

kaumārīṁ navapallavāṅghriyugalāṁ karpūrabhāsōjjvalāṁ
gaṅgāvartasamānanābhikuharāṁ gāṅgēyabhūṣānvitām |
candrārkānalakōṭikōṭisadr̥śāṁ candrārkabimbānanāṁ
dhyāyē cētasi kālahastinilayāṁ jñānaprasūnāmbikām || 9 ||

bālādityanibhānanāṁ trinayanāṁ bālēndunā bhūṣitāṁ
nīlākārasukēśinī vilasitāṁ nityānnadānapradām |
śaṅkhaṁ cakravarābhayaṁ ca dadhatīṁ sārasvatārthapradāṁ
dhyāyē cētasi kālahastinilayāṁ jñānaprasūnāmbikām || 10 ||

iti śrī jñānaprasūnāmbikā stōtram |


See more dēvī stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed