Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
idaṁ śrī bhuvanēśvaryāḥ pañjaraṁ bhuvi durlabham |
yēna saṁrakṣitō martyō bāṇaiḥ śastrairna bādhyatē || 1 ||
jvara mārī paśu vyāghra kr̥tyā caurādyupadravaiḥ |
nadyambu dharaṇī vidyutkr̥śānubhujagāribhiḥ |
saubhāgyārōgya sampatti kīrti kānti yaśō:’rthadam || 2 ||
ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ pūrvē:’dhiṣṭhāya māṁ pāhi cakriṇi bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrūn vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 1 ||
ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ mamāgnēyāṁ sthitā pāhi gadinī bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 2 ||
ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ yāmyē:’dhiṣṭhāya māṁ pāhi śaṅkhinī bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēva dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 3 ||
ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ nairr̥tyē māṁ sthitā pāhi khaḍginī bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 4 ||
ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ paścimē māṁ sthitā pāhi pāśinī bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 5 ||
ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ vāyavyē māṁ sthitā pāhi sakthinī bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 6 ||
ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ saumyē:’dhiṣṭhāya māṁ pāhi cāpinī bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 7 ||
ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ īśē:’dhiṣṭhāya māṁ pāhi śūlinī bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 8 ||
ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ ūrdhvē:’dhiṣṭhāya māṁ pāhi padminī bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 9 ||
ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ adhastānmāṁ sthitā pāhi vāṇinī bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 10 ||
ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ agratō māṁ sadā pāhi sāṅkuśē bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 11 ||
ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ pr̥ṣṭhatō māṁ sthitā pāhi varadē bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 12 ||
sarvatō māṁ sadā pāhi sāyudhē bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 13 ||
phalaśrutiḥ |
prōktā diṅmanavō dēvi caturdaśa śubhapradāḥ |
ētat pañjaramākhyātaṁ sarvarakṣākaraṁ nr̥ṇām || 1
gōpanīyaṁ prayatnēna svayōniriva pārvati |
na bhaktāya pradātavyaṁ nāśiṣyāya kadācana || 2
siddhikāmō mahādēvi gōpayēnmātr̥jāravat |
bhayakālē hōmakālē pūjākālē viśēṣataḥ || 3
dīpasyārambhakālē vai yaḥ kuryāt pañjaraṁ sudhīḥ |
sarvān kāmānavāpnōti pratyūhairnābhibhūyatē || 4
raṇē rājakulē dyūtē sarvatra vijayī bhavēt |
kr̥tyā rōgapiśācādyairna kadācit prabādhyatē || 5
prātaḥkālē ca madhyāhnē sandhyāyāmardharātrakē |
yaḥ kuryāt pañjaraṁ martyō dēvīṁ dhyātvā samāhitaḥ || 6
kālamr̥tyumapi prāptaṁ jayēdatra na saṁśayaḥ |
brahmāstrādīni śastrāṇi tadgātraṁ na laganti ca |
putravān dhanavānlōkē yaśasvī jāyatē naraḥ || 7
iti śrībhuvanēśvarī pañjarastōtram sampūrṇam |
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.