Sri Bhuvaneshwari Panjara Stotram – śrī bhuvanēśvarī pañjara stōtram


idaṁ śrī bhuvanēśvaryāḥ pañjaraṁ bhuvi durlabham |
yēna saṁrakṣitō martyō bāṇaiḥ śastrairna bādhyatē || 1 ||

jvara mārī paśu vyāghra kr̥tyā caurādyupadravaiḥ |
nadyambu dharaṇī vidyutkr̥śānubhujagāribhiḥ |
saubhāgyārōgya sampatti kīrti kānti yaśō:’rthadam || 2 ||

ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ pūrvē:’dhiṣṭhāya māṁ pāhi cakriṇi bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrūn vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 1 ||

ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ mamāgnēyāṁ sthitā pāhi gadinī bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 2 ||

ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ yāmyē:’dhiṣṭhāya māṁ pāhi śaṅkhinī bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēva dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 3 ||

ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ nairr̥tyē māṁ sthitā pāhi khaḍginī bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 4 ||

ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ paścimē māṁ sthitā pāhi pāśinī bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 5 ||

ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ vāyavyē māṁ sthitā pāhi sakthinī bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 6 ||

ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ saumyē:’dhiṣṭhāya māṁ pāhi cāpinī bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 7 ||

ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ īśē:’dhiṣṭhāya māṁ pāhi śūlinī bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 8 ||

ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ ūrdhvē:’dhiṣṭhāya māṁ pāhi padminī bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 9 ||

ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ adhastānmāṁ sthitā pāhi vāṇinī bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 10 ||

ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ agratō māṁ sadā pāhi sāṅkuśē bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 11 ||

ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ pr̥ṣṭhatō māṁ sthitā pāhi varadē bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 12 ||

sarvatō māṁ sadā pāhi sāyudhē bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 13 ||

phalaśrutiḥ |
prōktā diṅmanavō dēvi caturdaśa śubhapradāḥ |
ētat pañjaramākhyātaṁ sarvarakṣākaraṁ nr̥ṇām || 1

gōpanīyaṁ prayatnēna svayōniriva pārvati |
na bhaktāya pradātavyaṁ nāśiṣyāya kadācana || 2

siddhikāmō mahādēvi gōpayēnmātr̥jāravat |
bhayakālē hōmakālē pūjākālē viśēṣataḥ || 3

dīpasyārambhakālē vai yaḥ kuryāt pañjaraṁ sudhīḥ |
sarvān kāmānavāpnōti pratyūhairnābhibhūyatē || 4

raṇē rājakulē dyūtē sarvatra vijayī bhavēt |
kr̥tyā rōgapiśācādyairna kadācit prabādhyatē || 5

prātaḥkālē ca madhyāhnē sandhyāyāmardharātrakē |
yaḥ kuryāt pañjaraṁ martyō dēvīṁ dhyātvā samāhitaḥ || 6

kālamr̥tyumapi prāptaṁ jayēdatra na saṁśayaḥ |
brahmāstrādīni śastrāṇi tadgātraṁ na laganti ca |
putravān dhanavānlōkē yaśasvī jāyatē naraḥ || 7

iti śrībhuvanēśvarī pañjarastōtram sampūrṇam |


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed