Sri Mahalakshmi Chaturvimsati Nama Stotram – śrī mahālakṣmī caturviṁśatināma stōtram


dēvā ūcuḥ |
namaḥ śriyai lōkadhātryai brahmamātrē namō namaḥ |
namastē padmanētrāyai padmamukhyai namō namaḥ || 1 ||

prasannamukhapadmāyai padmakāntyai namō namaḥ |
namō bilvavanasthāyai viṣṇupatnyai namō namaḥ || 2 ||

vicitrakṣaumadhāriṇyai pr̥thuśrōṇyai namō namaḥ |
pakvabilvaphalāpīnatuṅgastanyai namō namaḥ || 3 ||

suraktapadmapatrābhakarapādatalē śubhē |
suratnāṅgadakēyūrakāñcīnūpuraśōbhitē |
yakṣakardamasaṁliptasarvāṅgē kaṭakōjjvalē || 4 ||

māṅgalyābharaṇaiścitrairmuktāhārairvibhūṣitē |
tāṭaṅkairavataṁsaiśca śōbhamānamukhāmbujē || 5 ||

padmahastē namastubhyaṁ prasīda harivallabhē |
r̥gyajussāmarūpāyai vidyāyai tē namō namaḥ || 6 ||

prasīdāsmān kr̥pādr̥ṣṭipātairālōkayābdhijē |
yē dr̥ṣṭāstē tvayā brahmarudrēndratvaṁ samāpnuyuḥ || 7 ||

iti śrīvarāhapurāṇē śrīvēṅkaṭācalamāhātmyē navamō:’dhyāyē dēvādikr̥ta śrīlakṣmīstutirnāma mahālakṣmīcaturviṁśatināmastōtram ||


See more śrī lakṣmī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed