Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
mūlādhārē vārijapatrē caturasraṁ
vaṁ śaṁ ṣaṁ saṁ varṇaviśālaiḥ suviśālaiḥ |
raktaṁ varṇaṁ śrīgaṇanāthaṁ bhagavantaṁ
dattātrēyaṁ śrīgurumūrtiṁ praṇatō:’smi || 1 ||
svādhiṣṭhānē ṣaḍdalapatrē tanuliṅgē
bālāṁ tāvadvarṇaviśālaiḥ suviśālaiḥ |
pītaṁ varṇaṁ vākpatirūpaṁ druhiṇaṁ taṁ
dattātrēyaṁ śrīgurumūrtiṁ praṇatō:’smi || 2 ||
nābhaupadmē patradaśābdē ḍa pha varṇē
lakṣmīkāntaṁ garuḍārūḍhaṁ naravīram |
nīlaṁ varṇaṁ nirguṇarūpaṁ nigamāntaṁ
dattātrēyaṁ śrīgurumūrtiṁ praṇatō:’smi || 3 ||
hr̥tpadmāntē dvādaśapatrē ka ṭha varṇē
sāmbaṁ śaivaṁ haṁsaviśēṣaṁ śamayantam |
sargasthityantaṁ kurvantaṁ śivaśaktiṁ
dattātrēyaṁ śrīgurumūrtiṁ praṇatō:’smi || 4 ||
kaṇṭhasthānē cakraviśuddhē kamalāntē
candrākārē ṣōḍaśapatrē svaravarṇē |
māyādhīśaṁ bījaśivaṁ taṁ nijarūpaṁ
dattātrēyaṁ śrīgurumūrtiṁ praṇatō:’smi || 5 ||
ājñācakrē bhr̥kuṭisthānē dvidalāntē
haṁ kṣaṁ bījaṁ jñānasamudraṁ gurumūrtim |
vidyudvarṇaṁ jñānamayaṁ taṁ niṭilākṣaṁ
dattātrēyaṁ śrīgurumūrtiṁ praṇatō:’smi || 6 ||
mūrdhnisthānē vārijapatrē śaśibījē
śubhraṁ varṇaṁ padmasahasraṁ suviśālam |
haṁ bījākhyaṁ varṇasahasraṁ turīyāntaṁ
dattātrēyaṁ śrīgurumūrtiṁ praṇatō:’smi || 7 ||
brahmānandaṁ brahmamukundaṁ bhagavantaṁ
brahmajñānaṁ satyamanantaṁ bhavarūpam |
pūrṇaṁ cidghanapañcamakhaṇḍaṁ śivarūpaṁ
dattātrēyaṁ śrīgurumūrtiṁ praṇatō:’smi || 8 ||
śāntākāraṁ śēṣaśayānaṁ suravandyaṁ
kāntānāthaṁ kōmalagātraṁ kamalākṣam |
cintāratnaṁ cidghanapūrṇaṁ dvijarājaṁ
dattātrēyaṁ śrīgurumūrtiṁ praṇatō:’smi || 9 ||
iti śrīmacchaṅkarācāryaviracitaṁ ajapājapastōtraṁ nāma śrī dattātrēya aṣṭacakrabīja stōtram |
See more śrī dattātrēya stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.