Sri Dattatreya Ashta Chakra Beeja Stotram – śrī dattātrēya aṣṭacakrabīja stōtram


mūlādhārē vārijapatrē caturasraṁ
vaṁ śaṁ ṣaṁ saṁ varṇaviśālaiḥ suviśālaiḥ |
raktaṁ varṇaṁ śrīgaṇanāthaṁ bhagavantaṁ
dattātrēyaṁ śrīgurumūrtiṁ praṇatō:’smi || 1 ||

svādhiṣṭhānē ṣaḍdalapatrē tanuliṅgē
bālāṁ tāvadvarṇaviśālaiḥ suviśālaiḥ |
pītaṁ varṇaṁ vākpatirūpaṁ druhiṇaṁ taṁ
dattātrēyaṁ śrīgurumūrtiṁ praṇatō:’smi || 2 ||

nābhaupadmē patradaśābdē ḍa pha varṇē
lakṣmīkāntaṁ garuḍārūḍhaṁ naravīram |
nīlaṁ varṇaṁ nirguṇarūpaṁ nigamāntaṁ
dattātrēyaṁ śrīgurumūrtiṁ praṇatō:’smi || 3 ||

hr̥tpadmāntē dvādaśapatrē ka ṭha varṇē
sāmbaṁ śaivaṁ haṁsaviśēṣaṁ śamayantam |
sargasthityantaṁ kurvantaṁ śivaśaktiṁ
dattātrēyaṁ śrīgurumūrtiṁ praṇatō:’smi || 4 ||

kaṇṭhasthānē cakraviśuddhē kamalāntē
candrākārē ṣōḍaśapatrē svaravarṇē |
māyādhīśaṁ bījaśivaṁ taṁ nijarūpaṁ
dattātrēyaṁ śrīgurumūrtiṁ praṇatō:’smi || 5 ||

ājñācakrē bhr̥kuṭisthānē dvidalāntē
haṁ kṣaṁ bījaṁ jñānasamudraṁ gurumūrtim |
vidyudvarṇaṁ jñānamayaṁ taṁ niṭilākṣaṁ
dattātrēyaṁ śrīgurumūrtiṁ praṇatō:’smi || 6 ||

mūrdhnisthānē vārijapatrē śaśibījē
śubhraṁ varṇaṁ padmasahasraṁ suviśālam |
haṁ bījākhyaṁ varṇasahasraṁ turīyāntaṁ
dattātrēyaṁ śrīgurumūrtiṁ praṇatō:’smi || 7 ||

brahmānandaṁ brahmamukundaṁ bhagavantaṁ
brahmajñānaṁ satyamanantaṁ bhavarūpam |
pūrṇaṁ cidghanapañcamakhaṇḍaṁ śivarūpaṁ
dattātrēyaṁ śrīgurumūrtiṁ praṇatō:’smi || 8 ||

śāntākāraṁ śēṣaśayānaṁ suravandyaṁ
kāntānāthaṁ kōmalagātraṁ kamalākṣam |
cintāratnaṁ cidghanapūrṇaṁ dvijarājaṁ
dattātrēyaṁ śrīgurumūrtiṁ praṇatō:’smi || 9 ||

iti śrīmacchaṅkarācāryaviracitaṁ ajapājapastōtraṁ nāma śrī dattātrēya aṣṭacakrabīja stōtram |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed