Sri Parashurama Ashta Vimsathi Nama Stotram – śrī paraśurāmāṣṭāviṁśatināma stōtram


r̥ṣiruvāca |
yamāhurvāsudēvāṁśaṁ haihayānāṁ kulāntakam |
triḥsaptakr̥tvō ya imāṁ cakrē niḥkṣatriyāṁ mahīm || 1 ||

duṣṭaṁ kṣatraṁ bhuvō bhāramabrahmaṇyamanīnaśat |
tasya nāmāni puṇyāni vacmi tē puruṣarṣabha || 2 ||

bhūbhāraharaṇārthāya māyāmānuṣavigrahaḥ |
janārdanāṁśasambhūtaḥ sthityutpattyapyayēśvaraḥ || 3 ||

bhārgavō jāmadagnyaśca pitrājñāparipālakaḥ |
mātr̥prāṇapradō dhīmān kṣatriyāntakaraḥ prabhuḥ || 4 ||

rāmaḥ paraśuhastaśca kārtavīryamadāpahaḥ |
rēṇukāduḥkhaśōkaghnō viśōkaḥ śōkanāśanaḥ || 5 ||

navīnanīradaśyāmō raktōtpalavilōcanaḥ |
ghōrō daṇḍadharō dhīrō brahmaṇyō brāhmaṇapriyaḥ || 6 ||

tapōdhanō mahēndrādau nyastadaṇḍaḥ praśāntadhīḥ |
upagīyamānacaritaḥ siddhagandharvacāraṇaiḥ || 7 ||

janmamr̥tyujarāvyādhiduḥkhaśōkabhayātigaḥ |
ityaṣṭāviṁśatirnāmnāmuktā stōtrātmikā śubhā || 8 ||

anayā prīyatāṁ dēvō jāmadagnyō mahēśvaraḥ |
nēdaṁ stōtramaśāntāya nādāntāyātapasvinē || 9 ||

nāvēdaviduṣē vācyamaśiṣyāya khalāya ca |
nāsūyakāyānr̥javē na cānirdiṣṭakāriṇē || 10 ||

idaṁ priyāya putrāya śiṣyāyānugatāya ca |
rahasyadharmō vaktavyō nānyasmai tu kadācana || 11 ||

iti paraśurāmāṣṭāviṁśatināmastōtram sampūrṇam |


See more śrī viṣṇu stōtrāṇi for chanting.
See more daśāvatāra stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed