Sri Venkatesha Pratah Smaranam (Sloka Trayam) – śrī vēṅkaṭēśa prātaḥ smaraṇa


prātaḥ smarāmi ramayā saha vēṅkaṭēśaṁ
mandasmitaṁ mukhasarōruhakāntiramyam |
māṇikyakāntivilasanmakuṭōrdhvapuṇḍraṁ
padmākṣalakṣyamaṇikuṇḍalamaṇḍitāṅgam || 1 ||

prātarbhajāmi kararamyasuśaṅkhacakraṁ
bhaktābhayapradakaṭisthaladattapāṇim |
śrīvatsakaustubhalasanmaṇibhūṣaṇōdyat
pītāmbaraṁ madanakōṭisumōhanāṅgam || 2 ||

prātarnamāmi paramātmapadāravindaṁ
ānandasāndranilayaṁ maṇinūpurāḍhyam |
ētatsamastajagatāmiti darśayantaṁ
vaikuṇṭhamatra bhajatāṁ karapallavēna || 3 ||

ślōkatrayasya paṭhanaṁ dinapūrvakālē
dussvapnaduśśakunadurbhayapāpaśāntyai |
nityaṁ karōti matimānparamātmarūpaṁ
śrīvēṅkaṭēśanilayaṁ vrajati sma yō:’sau ||


See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed