Vakratunda Ganesha Kavacham – vakratuṇḍa gaṇēśa kavacam


mauliṁ mahēśaputrō:’vyādbhālaṁ pātu vināyakaḥ |
trinētraḥ pātu mē nētrē śūrpakarṇō:’vatu śrutī || 1 ||

hērambō rakṣatu ghrāṇaṁ mukhaṁ pātu gajānanaḥ |
jihvāṁ pātu gaṇēśō mē kaṇṭhaṁ śrīkaṇṭhavallabhaḥ || 2 ||

skandhau mahābalaḥ pātu vighnahā pātu mē bhujau |
karau paraśubhr̥tpātu hr̥dayaṁ skandapūrvajaḥ || 3 ||

madhyaṁ lambōdaraḥ pātu nābhiṁ sindūrabhūṣitaḥ |
jaghanaṁ pārvatīputraḥ sakthinī pātu pāśabhr̥t || 4 ||

jānunī jagatāṁ nāthō jaṅghē mūṣakavāhanaḥ |
pādau padmāsanaḥ pātu pādādhō daityadarpahā || 5 ||

ēkadantō:’grataḥ pātu pr̥ṣṭhē pātu gaṇādhipaḥ |
pārśvayōrmōdakāhārō digvidikṣu ca siddhidaḥ || 6 ||

vrajatastiṣṭhatō vāpi jāgrataḥ svapatō:’śnataḥ |
caturthīvallabhō dēvaḥ pātu mē bhuktimuktidaḥ || 7 ||

idaṁ pavitraṁ stōtraṁ ca caturthyāṁ niyataḥ paṭhēt |
sindūraraktaḥ kusumairdūrvayā pūjya vighnapam || 8 ||

rājā rājasutō rājapatnī mantrī kulaṁ calam |
tasyāvaśyaṁ bhavēdvaśyaṁ vighnarājaprasādataḥ || 9 ||

samantrayantraṁ yaḥ stōtraṁ karē saṁlikhya dhārayēt |
dhanadhānyasamr̥ddhiḥ syāttasya nāstyatra saṁśayaḥ || 10 ||

asya mantraḥ |
aiṁ klīṁ hrīṁ vakratuṇḍāya hum |

rasalakṣaṁ sadaikāgryaḥ ṣaḍaṅganyāsapūrvakam |
hutvā tadantē vidhivadaṣṭadravyaṁ payō ghr̥tam || 11 ||

yaṁ yaṁ kāmamabhidhyāyan kurutē karma kiñcana |
taṁ taṁ sarvamavāpnōti vakratuṇḍaprasādataḥ || 12 ||

bhr̥gupraṇītaṁ yaḥ stōtraṁ paṭhatē bhuvi mānavaḥ |
bhavēdavyāhataiśvaryaḥ sa gaṇēśaprasādataḥ || 13 ||

iti gaṇēśarakṣākaraṁ stōtraṁ sampūrṇam |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed