Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
brahmōvāca |
purāṇapuruṣaṁ dēvaṁ nānākrīḍākaraṁ mudā |
māyāvinaṁ durvibhāvyaṁ mayūrēśaṁ namāmyaham || 1 ||
parātparaṁ cidānandaṁ nirvikāraṁ hr̥di sthitam |
guṇātītaṁ guṇamayaṁ mayūrēśaṁ namāmyaham || 2 ||
sr̥jantaṁ pālayantaṁ ca saṁharantaṁ nijēcchayā |
sarvavighnaharaṁ dēvaṁ mayūrēśaṁ namāmyaham || 3 ||
nānādaityanihantāraṁ nānārūpāṇi bibhratam |
nānāyudhadharaṁ bhaktyā mayūrēśaṁ namāmyaham || 4 ||
indrādidēvatāvr̥ndairabhiṣṭutamaharniśam |
sadasadvyaktamavyaktaṁ mayūrēśaṁ namāmyaham || 5 ||
sarvaśaktimayaṁ dēvaṁ sarvarūpadharaṁ vibhum |
sarvavidyāpravaktāraṁ mayūrēśaṁ namāmyaham || 6 ||
pārvatīnandanaṁ śambhōrānandaparivardhanam |
bhaktānandakaraṁ nityaṁ mayūrēśaṁ namāmyaham || 7 ||
munidhyēyaṁ muninutaṁ munikāmaprapūrakam |
samaṣṭivyaṣṭirūpaṁ tvāṁ mayūrēśaṁ namāmyaham || 8 ||
sarvājñānanihantāraṁ sarvajñānakaraṁ śucim |
satyajñānamayaṁ satyaṁ mayūrēśaṁ namāmyaham || 9 ||
anēkakōṭibrahmāṇḍanāyakaṁ jagadīśvaram |
anantavibhavaṁ viṣṇuṁ mayūrēśaṁ namāmyaham || 10 ||
mayūrēśa uvāca |
idaṁ brahmakaraṁ stōtraṁ sarvapāpapranāśanam |
sarvakāmapradaṁ nr̥̄ṇāṁ sarvōpadravanāśanam || 11 ||
kārāgr̥hagatānāṁ ca mōcanaṁ dinasaptakāt |
ādhivyādhiharaṁ caiva bhuktimuktipradaṁ śubham || 12 ||
iti mayūrēśa stōtram |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.