Mayuresha Stotram – mayūrēśa stōtram


brahmōvāca |
purāṇapuruṣaṁ dēvaṁ nānākrīḍākaraṁ mudā |
māyāvinaṁ durvibhāvyaṁ mayūrēśaṁ namāmyaham || 1 ||

parātparaṁ cidānandaṁ nirvikāraṁ hr̥di sthitam |
guṇātītaṁ guṇamayaṁ mayūrēśaṁ namāmyaham || 2 ||

sr̥jantaṁ pālayantaṁ ca saṁharantaṁ nijēcchayā |
sarvavighnaharaṁ dēvaṁ mayūrēśaṁ namāmyaham || 3 ||

nānādaityanihantāraṁ nānārūpāṇi bibhratam |
nānāyudhadharaṁ bhaktyā mayūrēśaṁ namāmyaham || 4 ||

indrādidēvatāvr̥ndairabhiṣṭutamaharniśam |
sadasadvyaktamavyaktaṁ mayūrēśaṁ namāmyaham || 5 ||

sarvaśaktimayaṁ dēvaṁ sarvarūpadharaṁ vibhum |
sarvavidyāpravaktāraṁ mayūrēśaṁ namāmyaham || 6 ||

pārvatīnandanaṁ śambhōrānandaparivardhanam |
bhaktānandakaraṁ nityaṁ mayūrēśaṁ namāmyaham || 7 ||

munidhyēyaṁ muninutaṁ munikāmaprapūrakam |
samaṣṭivyaṣṭirūpaṁ tvāṁ mayūrēśaṁ namāmyaham || 8 ||

sarvājñānanihantāraṁ sarvajñānakaraṁ śucim |
satyajñānamayaṁ satyaṁ mayūrēśaṁ namāmyaham || 9 ||

anēkakōṭibrahmāṇḍanāyakaṁ jagadīśvaram |
anantavibhavaṁ viṣṇuṁ mayūrēśaṁ namāmyaham || 10 ||

mayūrēśa uvāca |
idaṁ brahmakaraṁ stōtraṁ sarvapāpapranāśanam |
sarvakāmapradaṁ nr̥̄ṇāṁ sarvōpadravanāśanam || 11 ||

kārāgr̥hagatānāṁ ca mōcanaṁ dinasaptakāt |
ādhivyādhiharaṁ caiva bhuktimuktipradaṁ śubham || 12 ||

iti mayūrēśa stōtram |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed