Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kapila uvāca |
namastē vighnarājāya bhaktānāṁ vighnahāriṇē |
abhaktānāṁ viśēṣēṇa vighnakartrē namō namaḥ || 1 ||
ākāśāya ca bhūtānāṁ manasē cāmarēṣu tē |
buddhyairindriyavargēṣu trividhāya namō namaḥ || 2 ||
dēhānāṁ bindurūpāya mōharūpāya dēhinām |
tayōrabhēdabhāvēṣu bōdhāya tē namō namaḥ || 3 ||
sāṅkhyāya vai vidēhānāṁ samyōgānāṁ nijātmanē |
caturṇāṁ pañca māyaiva sarvatra tē namō namaḥ || 4 ||
nāmarūpātmakānāṁ vai śaktirūpāya tē namaḥ |
ātmanāṁ ravayē tubhyaṁ hērambāya namō namaḥ || 5 ||
ānandānāṁ mahāviṣṇurūpāya nēti dhāriṇām |
śaṅkarāya ca sarvēṣāṁ samyōgē gaṇapāya tē || 6 ||
karmaṇāṁ karmayōgāya jñānayōgāya jānatām |
samēṣu samarūpāya lambōdara namō:’stu tē || 7 ||
svādhīnānāṁ gaṇādhyakṣa sahajāya namō namaḥ |
tēṣāmabhēdabhāvēṣu svānandāya ca tē namaḥ || 8 ||
nirmāyikasvarūpāṇāmayōgāya namō namaḥ |
yōgānāṁ yōgarūpāya gaṇēśāya namō namaḥ || 9 ||
śāntiyōgapradātrē tē śāntiyōgamayāya ca |
kiṁ staumi tatra dēvēśa atastvāṁ praṇamāmyaham || 10 ||
tatastaṁ gaṇanāthō vai jagāda bhaktamuttamam |
harṣēṇa mahatā yuktō harṣayanmunisattama || 11 ||
śrīgaṇēśa uvāca |
tvayā kr̥taṁ madīyaṁ yat stōtraṁ yōgapradaṁ bhavēt |
dharmārthakāmamōkṣāṇāṁ dāyakaṁ prabhaviṣyati || 12 ||
iti śrīmudgalapurāṇē yōgaprada gaṇēśa stōtram samāptam |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.