Sri Vinayaka Stavaraja – śrī vināyaka stavarājaḥ


bījāpūragadēkṣukārmukarujā cakrābjapāśōtpala-
-vrīhyagrasvaviṣāṇaratnakalaśaprōdyatkarāmbhōruhaḥ |
dhyēyō vallabhayā sapadmakarayāśliṣṭōjjvaladbhūṣayā
viśvōtpattivipattisaṁsthitikarō vighnēśa iṣṭārthadaḥ || 1 ||

namastē siddhilakṣmīśa gaṇādhipa mahāprabhō |
vighnēśvara jagannātha gaurīputra jagatprabhō || 2 ||

jaya vighnēśvara vibhō vināyaka mahēśvara |
lambōdara mahābāhō sarvadā tvaṁ prasīda mē || 3 ||

mahādēva jagatsvāmin mūṣikārūḍha śaṅkara |
viśālākṣa mahākāya māṁ trāhi paramēśvara || 4 ||

kuñjarāsya surādhīśa mahēśa karuṇānidhē |
mātuluṅgadhara svāmin gadācakrasamanvita || 5 ||

daśabāhō mahārāja gajavaktra caturbhuja |
śūrpakarṇa mahākarṇa gaṇanātha prasīda mē || 6 ||

śaṅkhaśūlasamāyukta bījāpūrasamanvita |
ikṣukārmukasamyukta padmahasta prasīda mē || 7 ||

nānābharaṇasamyukta ratnakumbhakara prabhō |
sargasthitilayādhīśa paramātman jaya prabhō || 8 ||

anāthanātha viśvēśa vighnasaṅghavināśana |
trayīmūrtē surapatē brahmaviṣṇuśivātmaka || 9 ||

trayīguṇa mahādēva pāhi māṁ sarvapālaka |
aṇimādiguṇādhāra lakṣmīśrīviṣṇupūjita || 10 ||

gaurīśaṅkarasampūjya jaya tvaṁ gaṇanāyaka |
ratimanmathasaṁsēvya mahībhūdārasaṁstuta || 11 ||

r̥ddhyāmōdādisaṁsēvya mahāgaṇapatē jaya |
śaṅkhapadmādisaṁsēvya nirālamba nirīśvara || 12 ||

niṣkalaṅka nirādhāra pāhi māṁ nityamavyaya |
anādya jagatāmādya pitāmahasupūjita || 13 ||

dhūmakētō gaṇādhyakṣa mahāmūṣakavāhana |
anantaparamānanda jaya vighnēśvarēśvara || 14 ||

ratnasiṁhāsanāsīna kirīṭēna suśōbhita |
parātpara parēśāna parapūruṣa pāhi mām || 15 ||

nirdvandva nirguṇābhāsa japāpuṣpasamaprabha |
sarvapramathasaṁstutya trāhi māṁ vighnanāyaka || 16 ||

kumārasya gurō dēva sarvaiśvaryapradāyaka |
sarvābhīṣṭaprada svāmin sarvapratyūhanāśaka || 17 ||

śaraṇya sarvalōkānāṁ śaraṇāgatavatsala |
mahāgaṇapatē nityaṁ māṁ pālaya kr̥pānidhē || 18 ||

ēvaṁ śrīgaṇanāthasya stavarājamanuttamam |
yaḥ paṭhēcchr̥ṇuyānnityaṁ pratyūhaiḥ sa vimucyatē || 19 ||

aśvamēdhasamaṁ puṇyaphalaṁ prāpnōtyanuttamam |
vaśīkarōti trailōkyaṁ prāpya saubhāgyamuttamam || 20 ||

sarvābhīṣṭamavāpnōti śīghramēva sudurlabham |
mahāgaṇēśasānnidhyaṁ prāpnōtyēva na saṁśayaḥ || 21 ||

iti śrīrudrayāmalē śrīvināyakastavarājaḥ sampūrṇam |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed