Narada Kruta Ganapati Stotram – śrī gaṇapati stōtram (nārada kr̥tam)


nārada uvāca |
bhō gaṇēśa suraśrēṣṭha lambōdara parātpara |
hēramba maṅgalārambha gajavaktra trilōcana || 1 ||

muktida śubhada śrīda śrīdharasmaraṇē rata |
paramānanda parama pārvatīnandana svayam || 2 ||

sarvatra pūjya sarvēśa jagatpūjya mahāmatē |
jagadgurō jagannātha jagadīśa namō:’stu tē || 3 ||

yatpūjā sarvapuratō yaḥ stutaḥ sarvayōgibhiḥ |
yaḥ pūjitaḥ surēndraiśca munīndraistaṁ namāmyaham || 4 ||

paramārādhanēnaiva kr̥ṣṇasya paramātmanaḥ |
puṇyakēna vratēnaiva yaṁ prāpa pārvatī satī || 5 ||

taṁ namāmi suraśrēṣṭhaṁ sarvaśrēṣṭhaṁ garīṣṭhaka |
jñāniśrēṣṭhaṁ variṣṭhaṁ ca taṁ namāmi gaṇēśvaram || 6 ||

ityēvamuktvā dēvarṣistatraivāntardadhē vibhuḥ |
nāradaḥ prayayau śīghramīśvarābhyantaraṁ mudā || 7 ||

idaṁ lambōdarastōtraṁ nāradēna kr̥taṁ purā |
pūjākālē paṭhēnnityaṁ jayaṁ tasya padē padē || 8 ||

saṅkalpitaṁ paṭhēdyō hi varṣamēkaṁ susamyataḥ |
viśiṣṭaputraṁ labhatē paraṁ kr̥ṣṇaparāyaṇam || 9 ||

yaśasvinaṁ ca vidvāṁsaṁ dhaninaṁ cirajīvinam |
vighnanāśō bhavēttasya mahaiśvaryaṁ yaśō:’malam |
ihaiva ca sukhaṁ bhaktyā antē yāti harēḥ padam || 10 ||

iti śrīnāradapañcarātrē jñānāmr̥tasārē prathamaikarātrē gaṇapatistōtraṁ nāma saptamō:’dhyāyaḥ |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed