Ucchista Ganapati Stotram – ucchiṣṭa gaṇapati stōtram


dēvyuvāca |
namāmi dēvaṁ sakalārthadaṁ taṁ
suvarṇavarṇaṁ bhujagōpavītam |
gajānanaṁ bhāskaramēkadantaṁ
lambōdaraṁ vāribhavāsanaṁ ca || 1 ||

kēyūriṇaṁ hārakirīṭajuṣṭaṁ
caturbhujaṁ pāśavarābhayāni |
sr̥ṇiṁ ca hastaṁ gaṇapaṁ trinētraṁ
sacāmarastrīyugalēna yuktam || 2 ||

ṣaḍakṣarātmānamanalpabhūṣaṁ
munīśvarairbhārgavapūrvakaiśca |
saṁsēvitaṁ dēvamanāthakalpaṁ
rūpaṁ manōjñaṁ śaraṇaṁ prapadyē || 3 ||

vēdāntavēdyaṁ jagatāmadhīśaṁ
dēvādivandyaṁ sukr̥taikagamyam |
stambēramāsyaṁ nanu candracūḍaṁ
vināyakaṁ taṁ śaraṇaṁ prapadyē || 4 ||

bhavākhyadāvānaladahyamānaṁ
bhaktaṁ svakīyaṁ pariṣiñcatē yaḥ |
gaṇḍasrutāmbhōbhirananyatulyaṁ
vandē gaṇēśaṁ ca tamō:’rinētram || 5 ||

śivasya maulāvavalōkya candraṁ
suśuṇḍayā mugdhatayā svakīyam |
bhagnaṁ viṣāṇaṁ paribhāvya cittē
ākr̥ṣṭacandrō gaṇapō:’vatānnaḥ || 6 ||

piturjaṭājūṭataṭē sadaiva
bhāgīrathī tatra kutūhalēna |
vihartukāmaḥ sa mahīdhraputryā
nivāritaḥ pātu sadā gajāsyaḥ || 7 ||

lambōdarō dēvakumārasaṅghaiḥ
krīḍankumāraṁ jitavānnijēna |
karēṇa cōttōlya nanarta ramyaṁ
dantāvalāsyō bhayataḥ sa pāyāt || 8 ||

āgatya yōccairharinābhipadmaṁ
dadarśa tatrāśu karēṇa tacca |
uddhartumicchanvidhivādavākyaṁ
mumōca bhūtvā caturō gaṇēśaḥ || 9 ||

nirantaraṁ saṁskr̥tadānapaṭ-ṭē
lagnāṁ tu guñjadbhramarāvalīṁ vai |
taṁ śrōtratālairapasārayantaṁ
smarēdgajāsyaṁ nijahr̥tsarōjē || 10 ||

viśvēśamaulisthitajahnukanyā
jalaṁ gr̥hītvā nijapuṣkarēṇa |
haraṁ salīlaṁ pitaraṁ svakīyaṁ
prapūjayanhastimukhaḥ sa pāyāt || 11 ||

stambēramāsyaṁ ghusr̥ṇāṅgarāgaṁ
sindūrapūrāruṇakāntakumbham |
kucandanāśliṣṭakaraṁ gaṇēśaṁ
dhyāyētsvacittē sakalēṣṭadaṁ tam || 12 ||

sa bhīṣmamāturnijapuṣkarēṇa
jalaṁ samādāya kucau svamātuḥ |
prakṣālayāmāsa ṣaḍāsyapītau
svārthaṁ mudē:’sau kalabhānanō:’stu || 13 ||

siñcāma nāgaṁ śiśubhāvamāptaṁ
kēnāpi satkāraṇatō dharitryām |
vaktāramādyaṁ niyamādikānāṁ
lōkaikavandyaṁ praṇamāmi vighnam || 14 ||

āliṅgitaṁ cārurucā mr̥gākṣyā
sambhōgalōlaṁ madavihvalāṅgam |
vighnaughavidhvaṁsanasaktamēkaṁ
namāmi kāntaṁ dviradānanaṁ tam || 15 ||

hēramba udyadravikōṭikāntaḥ
pañcānanēnāpi vicumbitāsyaḥ |
munīnsurānbhaktajanāṁśca sarvā-
-nsa pātu rathyāsu sadā gajāsyaḥ || 16 ||

dvaipāyanōktāni sa niścayēna
svadantakōṭyā nikhilaṁ likhitvā |
dantaṁ purāṇaṁ śubhamindumauli-
-stapōbhirugraṁ manasā smarāmi || 17 ||

krīḍātaṭāntē jaladhāvibhāsyē
vēlājalē lambapatiḥ prabhītaḥ |
vicintya kasyēti surāstadā taṁ
viśvēśvaraṁ vāgbhirabhiṣṭuvanti || 18 ||

vācāṁ nimittaṁ sa nimittamādyaṁ
padaṁ trilōkyāmadadatstutīnām |
sarvaiśca vandyaṁ na ca tasya vandyaḥ
sthāṇōḥ paraṁ rūpamasau sa pāyāt || 19 ||

imāṁ stutiṁ yaḥ paṭhatīha bhaktyā
samāhitaprītiratīva śuddhaḥ |
saṁsēvyatē cēndirayā nitāntaṁ
dāridryasaṅghaṁ sa vidārayēnnaḥ || 20 ||

iti śrīrudrayāmalatantrē haragaurīsaṁvādē ucchiṣṭagaṇēśastōtraṁ samāptam |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed