stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇāṣṭakam 3 śrīgōpagōkulavivardhananandasūnō rādhāpatē vrajajanārtiharāvatāra |...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa śaraṇāṣṭakam sarvasādhanahīnasya parādhīnasya sarvataḥ | pāpapīnasya dīnasya śrīkr̥ṣṇaḥ śaraṇaṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇacandrāṣṭakam mahānīlamēghātibhavyaṁ suhāsaṁ śivabrahmadēvādibhiḥ saṁstutaṁ ca | ramāmandiraṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī rādhākr̥ṣṇāṣṭakam yaḥ śrīgōvardhanādriṁ sakalasurapatiṁ trastagōgōpavr̥ndaṁ svīyaṁ saṁrakṣituṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī bālakr̥ṣṇāṣṭakam 2 śrīmannandayaśōdāhr̥dayasthitabhāvatatparō bhagavān | putrīkr̥tanijarūpaḥ sa jayati purataḥ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī nandakumārāṣṭakam sundaragōpālaṁ uravanamālaṁ nayanaviśālaṁ duḥkhaharaṁ vr̥ndāvanacandraṁ ānandakandaṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī girirājadhāryaṣṭakam bhaktābhilāṣācaritānusārī dugdhādicauryēṇa yaśōvisārī | kumāratānanditaghōṣanārī mama...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī giridhāryaṣṭakam tryailōkyalakṣmīmadabhr̥tsurēśvarō yadā ghanairantakarairvavarṣaha | tadā:'karōdyaḥ svabalēna...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī gōpālāṣṭakam yasmādviśvaṁ jātamidaṁ citramatarkyaṁ yasminnānandātmani nityaṁ ramatē vai | yatrāntē samyāti layaṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa bhujaṅgaprayātāṣṭakam sadā gōpikāmaṇḍalē rājamānaṁ lasannr̥tyabandhādilīlānidānam |...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → dainyāṣṭakam śrīkr̥ṣṇa gōkulādhīśa nandagōpatanūdbhava | yaśōdāgarbhasambhūta mayi dīnē kr̥pāṁ kuru || 1 || vrajānanda...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī acyutāṣṭakam 2 acyutācyuta harē paramātman rāma kr̥ṣṇa puruṣōttama viṣṇō | vāsudēva bhagavannaniruddha śrīpatē...
stōtranidhi → śrī śiva stōtrāṇi → tīkṣṇadaṁṣṭrakālabhairavāṣṭakam yaṁ yaṁ yaṁ yakṣarūpaṁ daśadiśividitaṁ bhūmikampāyamānaṁ saṁ saṁ...
stōtranidhi → śrī śiva stōtrāṇi → śrī śaṅkarāṣṭakam śīrṣajaṭāgaṇabhāraṁ garalāhāraṁ samastasaṁhāram | kailāsādrivihāraṁ pāraṁ bhavavāridhērahaṁ...
stōtranidhi → śrī śiva stōtrāṇi → agastyāṣṭakam adya mē saphalaṁ janma cādya mē saphalaṁ tapaḥ | adya mē saphalaṁ jñānaṁ śambhō tvatpādadarśanāt || 1 ||...
stōtranidhi → śrī śiva stōtrāṇi → aṭṭālasundarāṣṭakam vikramapāṇḍya uvāca- kalyāṇācalakōdaṇḍakāntadōrdaṇḍamaṇḍitam | kabalīkr̥tasaṁsāraṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī haryaṣṭakam (prahlāda kr̥tam) harirharati pāpāni duṣṭacittairapi smr̥taḥ | anicchayā:'pi saṁspr̥ṣṭō dahatyēva hi...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī harināmāṣṭakam śrīkēśavācyuta mukunda rathāṅgapāṇē gōvinda mādhava janārdana dānavārē | nārāyaṇāmarapatē...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī hari śaraṇāṣṭakam dhyēyaṁ vadanti śivamēva hi kēcidanyē śaktiṁ gaṇēśamaparē tu divākaraṁ vai | rūpaistu tairapi...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁhāṣṭakam 2 dhyāyāmi nārasiṁhākhyaṁ brahmavēdāntagōcaram | bhavābdhitaraṇōpāyaṁ śaṅkhacakradharaṁ padam...
stōtranidhi → śrī sāībābā stōtrāṇi → śrī sāyibābā prārthanāṣṭakam śāntacittā mahāprajñā sāyināthā dayāghanā | dayāsindhō satsvarūpā māyātamavināśaka || 1...
stōtranidhi → vividha stōtrāṇi → śrī yamāṣṭakam sāvitryuvāca | tapasā dharmamārādhya puṣkarē bhāskaraḥ purā | dharmaṁ sūryaḥsutaṁ prāpa dharmarājaṁ namāmyaham...
stōtranidhi → śrī guru stōtrāṇi → śrī vēdavyāsāṣṭakam kalimalāstavivēkadivākaraṁ samavalōkya tamōvalitaṁ janam | karuṇayā bhuvi darśitavigrahaṁ munivaraṁ...
stōtranidhi → śrī guru stōtrāṇi → śukāṣṭakam bhēdābhēdau sapadigalitau puṇyapāpē viśīrṇē māyāmōhau kṣayamadhigatau naṣṭasandēhavr̥ttī | śabdātītaṁ...