Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
bhēdābhēdau sapadigalitau puṇyapāpē viśīrṇē
māyāmōhau kṣayamadhigatau naṣṭasandēhavr̥ttī |
śabdātītaṁ triguṇarahitaṁ prāpya tattvāvabōdhaṁ
nistraiguṇyē pathi vicaratāṁ kō vidhiḥ kō niṣēdhaḥ || 1 ||
yassvātmānaṁ sakalavapuṣāmēkamantarbahisthaṁ
dr̥ṣṭvā pūrṇaṁ khamiva satataṁ sarvabhāṇḍasthamēkam |
nānyatkāryaṁ kimapi ca tathā kāraṇādbhinnarūpaṁ
nistraiguṇyē pathi vicaratāṁ kō vidhiḥ kō niṣēdhaḥ || 2 ||
yadvannadyō:’mbudhimadhigatāssāgaratvaṁ prapannāḥ
taddvajjīvāssamarasagatāḥ citsvarūpaṁ prapannāḥ |
vācātītē samarasaghanē saccidānandarūpē
nistraiguṇyē pathi vicaratāṁ kō vidhiḥ kō niṣēdhaḥ || 3 ||
hēmnaḥ kāryaṁ hutavahagataṁ hēmatāmēti tadvat
kṣīraṁ kṣīrē samarasagataṁ tōyamēvāmbumadhyē |
ēvaṁ sarvaṁ samarasagataṁ tvaṁ padaṁ tatpadārthē
nistraiguṇyē pathi vicaratāṁ kō vidhiḥ kō niṣēdhaḥ || 4 ||
kaścātrāhaṁ kimapi ca bhavān kō:’yamatra prapañcaḥ
svāntarvēdyē gaganasadr̥śē pūrṇatattvaprakāśē |
ānandākhyē samarasaghanē bāhya antarvilīnē
nistraiguṇyē pathi vicaratāṁ kō vidhiḥ kō niṣēdhaḥ || 5 ||
dr̥ṣṭvā sarvaṁ paramamamr̥taṁ svaprakāśasvarūpaṁ
budhvātmānaṁ vimalamacalaṁ saccidānandarūpam |
brahmādhāraṁ sakalajagatāṁ sākṣiṇaṁ nirviśēṣaṁ
nistraiguṇyē pathi vicaratāṁ kō vidhiḥ kō niṣēdhaḥ || 6 ||
kāryākāryaṁ kimapi caratō naivakartr̥tvamasti
jīvanmuktissthitiriha gatā dagdhavastrāvabhāsā |
ēvaṁ dēhē pracalitatayā dr̥śyamānassa muktō
nistraiguṇyē pathi vicaratāṁ kō vidhiḥ kō niṣēdhaḥ || 7 ||
yasmin viśvaṁ sakalabhuvanaṁ saindhavaṁ sindhumadhyē
pr̥thvyambvagniśvasanagaganaṁ jīvabhāvakramēṇa |
yadyallīnaṁ tadidamakhilaṁ saccidānandarūpaṁ
nistraiguṇyē pathi vicaratāṁ kō vidhiḥ kō niṣēdhaḥ || 8 ||
satyaṁ satyaṁ paramamamr̥taṁ śānti kalyāṇahētuṁ
māyāraṇyē dahanamamalaṁ śāntinirvāṇadīpam |
tējōrāśiṁ nigamasadanaṁ vyāsaputrāṣṭakaṁ yaḥ
prātaḥkālē paṭhati sahasā yāti nirvāṇamārgam || 9 ||
iti śukāṣṭakam |
See more śrī guru stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.