Shuka Ashtakam (Vyasa Putra Ashtakam) – śukāṣṭakam


bhēdābhēdau sapadigalitau puṇyapāpē viśīrṇē
māyāmōhau kṣayamadhigatau naṣṭasandēhavr̥ttī |
śabdātītaṁ triguṇarahitaṁ prāpya tattvāvabōdhaṁ
nistraiguṇyē pathi vicaratāṁ kō vidhiḥ kō niṣēdhaḥ || 1 ||

yassvātmānaṁ sakalavapuṣāmēkamantarbahisthaṁ
dr̥ṣṭvā pūrṇaṁ khamiva satataṁ sarvabhāṇḍasthamēkam |
nānyatkāryaṁ kimapi ca tathā kāraṇādbhinnarūpaṁ
nistraiguṇyē pathi vicaratāṁ kō vidhiḥ kō niṣēdhaḥ || 2 ||

yadvannadyō:’mbudhimadhigatāssāgaratvaṁ prapannāḥ
taddvajjīvāssamarasagatāḥ citsvarūpaṁ prapannāḥ |
vācātītē samarasaghanē saccidānandarūpē
nistraiguṇyē pathi vicaratāṁ kō vidhiḥ kō niṣēdhaḥ || 3 ||

hēmnaḥ kāryaṁ hutavahagataṁ hēmatāmēti tadvat
kṣīraṁ kṣīrē samarasagataṁ tōyamēvāmbumadhyē |
ēvaṁ sarvaṁ samarasagataṁ tvaṁ padaṁ tatpadārthē
nistraiguṇyē pathi vicaratāṁ kō vidhiḥ kō niṣēdhaḥ || 4 ||

kaścātrāhaṁ kimapi ca bhavān kō:’yamatra prapañcaḥ
svāntarvēdyē gaganasadr̥śē pūrṇatattvaprakāśē |
ānandākhyē samarasaghanē bāhya antarvilīnē
nistraiguṇyē pathi vicaratāṁ kō vidhiḥ kō niṣēdhaḥ || 5 ||

dr̥ṣṭvā sarvaṁ paramamamr̥taṁ svaprakāśasvarūpaṁ
budhvātmānaṁ vimalamacalaṁ saccidānandarūpam |
brahmādhāraṁ sakalajagatāṁ sākṣiṇaṁ nirviśēṣaṁ
nistraiguṇyē pathi vicaratāṁ kō vidhiḥ kō niṣēdhaḥ || 6 ||

kāryākāryaṁ kimapi caratō naivakartr̥tvamasti
jīvanmuktissthitiriha gatā dagdhavastrāvabhāsā |
ēvaṁ dēhē pracalitatayā dr̥śyamānassa muktō
nistraiguṇyē pathi vicaratāṁ kō vidhiḥ kō niṣēdhaḥ || 7 ||

yasmin viśvaṁ sakalabhuvanaṁ saindhavaṁ sindhumadhyē
pr̥thvyambvagniśvasanagaganaṁ jīvabhāvakramēṇa |
yadyallīnaṁ tadidamakhilaṁ saccidānandarūpaṁ
nistraiguṇyē pathi vicaratāṁ kō vidhiḥ kō niṣēdhaḥ || 8 ||

satyaṁ satyaṁ paramamamr̥taṁ śānti kalyāṇahētuṁ
māyāraṇyē dahanamamalaṁ śāntinirvāṇadīpam |
tējōrāśiṁ nigamasadanaṁ vyāsaputrāṣṭakaṁ yaḥ
prātaḥkālē paṭhati sahasā yāti nirvāṇamārgam || 9 ||

iti śukāṣṭakam |


See more śrī guru stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed