Sri Hayagriva Ashtottara Shatanamavali – śrī hayagrīva aṣṭōttaraśatanāmāvaliḥ


ōṁ hayagrīvāya namaḥ |
ōṁ mahāviṣṇavē namaḥ |
ōṁ kēśavāya namaḥ |
ōṁ madhusūdanāya namaḥ |
ōṁ gōvindāya namaḥ |
ōṁ puṇḍarīkākṣāya namaḥ |
ōṁ viṣṇavē namaḥ |
ōṁ viśvambharāya namaḥ |
ōṁ harayē namaḥ | 9

ōṁ ādityāya namaḥ |
ōṁ sarvavāgīśāya namaḥ |
ōṁ sarvādhārāya namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ nirādhārāya namaḥ |
ōṁ nirākārāya namaḥ |
ōṁ nirīśāya namaḥ |
ōṁ nirupadravāya namaḥ |
ōṁ nirañjanāya namaḥ | 18

ōṁ niṣkalaṅkāya namaḥ |
ōṁ nityatr̥ptāya namaḥ |
ōṁ nirāmayāya namaḥ |
ōṁ cidānandamayāya namaḥ |
ōṁ sākṣiṇē namaḥ |
ōṁ śaraṇyāya namaḥ |
ōṁ sarvadāyakāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ lōkatrayādhīśāya namaḥ | 27

ōṁ śivāya namaḥ |
ōṁ sārasvatapradāya namaḥ |
ōṁ vēdōddhartrē namaḥ |
ōṁ vēdanidhayē namaḥ |
ōṁ vēdavēdyāya namaḥ |
ōṁ purātanāya namaḥ |
ōṁ pūrṇāya namaḥ |
ōṁ pūrayitrē namaḥ |
ōṁ puṇyāya namaḥ | 36

ōṁ puṇyakīrtayē namaḥ |
ōṁ parātparāya namaḥ |
ōṁ paramātmanē namaḥ |
ōṁ parasmai jyōtiṣē namaḥ |
ōṁ parēśāya namaḥ |
ōṁ pāragāya namaḥ |
ōṁ parāya namaḥ |
ōṁ sarvavēdātmakāya namaḥ |
ōṁ viduṣē namaḥ | 45

ōṁ vēdavēdāṅgapāragāya namaḥ |
ōṁ sakalōpaniṣadvēdyāya namaḥ |
ōṁ niṣkalāya namaḥ |
ōṁ sarvaśāstrakr̥tē namaḥ |
ōṁ akṣamālājñānamudrāyuktahastāya namaḥ |
ōṁ varapradāya namaḥ |
ōṁ purāṇapuruṣāya namaḥ |
ōṁ śrēṣṭhāya namaḥ |
ōṁ śaraṇyāya namaḥ | 54

ōṁ paramēśvarāya namaḥ |
ōṁ śāntāya namaḥ |
ōṁ dāntāya namaḥ |
ōṁ jitakrōdhāya namaḥ |
ōṁ jitāmitrāya namaḥ |
ōṁ jaganmayāya namaḥ |
ōṁ janmamr̥tyuharāya namaḥ |
ōṁ jīvāya namaḥ |
ōṁ jayadāya namaḥ | 63

ōṁ jāḍyanāśanāya namaḥ |
ōṁ japapriyāya namaḥ |
ōṁ japastutyāya namaḥ |
ōṁ japakr̥tē namaḥ |
ōṁ priyakr̥tē namaḥ |
ōṁ vibhavē namaḥ |
ōṁ vimalāya namaḥ |
ōṁ viśvarūpāya namaḥ |
ōṁ viśvagōptrē namaḥ | 72

ōṁ vidhistutāya namaḥ |
ōṁ vidhiviṣṇuśivastutyāya namaḥ |
ōṁ śāntidāya namaḥ |
ōṁ kṣāntikārakāya namaḥ |
ōṁ śrēyaḥpradāya namaḥ |
ōṁ śrutimayāya namaḥ |
ōṁ śrēyasāṁ patayē namaḥ |
ōṁ īśvarāya namaḥ |
ōṁ acyutāya namaḥ | 81

ōṁ anantarūpāya namaḥ |
ōṁ prāṇadāya namaḥ |
ōṁ pr̥thivīpatayē namaḥ |
ōṁ avyaktāya namaḥ |
ōṁ vyaktarūpāya namaḥ |
ōṁ sarvasākṣiṇē namaḥ |
ōṁ tamōharāya namaḥ |
ōṁ ajñānanāśakāya namaḥ |
ōṁ jñāninē namaḥ | 90

ōṁ pūrṇacandrasamaprabhāya namaḥ |
ōṁ jñānadāya namaḥ |
ōṁ vākpatayē namaḥ |
ōṁ yōginē namaḥ |
ōṁ yōgīśāya namaḥ |
ōṁ sarvakāmadāya namaḥ |
ōṁ mahāyōginē namaḥ |
ōṁ mahāmauninē namaḥ |
ōṁ maunīśāya namaḥ | 99

ōṁ śrēyasāṁ nidhayē namaḥ |
ōṁ haṁsāya namaḥ |
ōṁ paramahaṁsāya namaḥ |
ōṁ viśvagōptrē namaḥ |
ōṁ virājē namaḥ |
ōṁ svarājē namaḥ |
ōṁ śuddhasphaṭikasaṅkāśāya namaḥ |
ōṁ jaṭāmaṇḍalasamyutāya namaḥ |
ōṁ ādimadhyāntarahitāya namaḥ | 108
ōṁ sarvavāgīśvarēśvarāya namaḥ |
ōṁ praṇavōdgītharūpāya namaḥ |
ōṁ vēdāharaṇakarmakr̥tē namaḥ || 111

iti śrī hayagrīvāṣṭōttaraśatanāmāvalī |


See more 108, 300 & 1000 nāmāvalī for chanting. See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed