Sri Hayagriva Ashtottara Shatanama Stotram – śrī hayagrīva aṣṭōttaraśatanāma stōtram


dhyānam |
jñānānandamayaṁ dēvaṁ nirmalaṁ sphaṭikākr̥tim |
ādhāraṁ sarvavidyānāṁ hayagrīvamupāsmahē ||

stōtram |
hayagrīvō mahāviṣṇuḥ kēśavō madhusūdanaḥ |
gōvindaḥ puṇḍarīkākṣō viṣṇurviśvambharō hariḥ || 1 ||

ādityaḥ sarvavāgīśaḥ sarvādhāraḥ sanātanaḥ | [ādīśaḥ]
nirādhārō nirākārō nirīśō nirupadravaḥ || 2 ||

nirañjanō niṣkalaṅkō nityatr̥ptō nirāmayaḥ |
cidānandamayaḥ sākṣī śaraṇyaḥ sarvadāyakaḥ || 3 ||

śrīmān lōkatrayādhīśaḥ śivaḥ sārasvatapradaḥ |
vēdōddhartā vēdanidhirvēdavēdyaḥ purātanaḥ || 4 ||

pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtiḥ parātparaḥ |
paramātmā parañjyōtiḥ parēśaḥ pāragaḥ paraḥ || 5 ||

sarvavēdātmakō vidvān vēdavēdāṅgapāragaḥ |
sakalōpaniṣadvēdyō niṣkalaḥ sarvaśāstrakr̥t || 6 ||

akṣamālājñānamudrāyuktahastō varapradaḥ |
purāṇapuruṣaḥ śrēṣṭhaḥ śaraṇyaḥ paramēśvaraḥ || 7 ||

śāntō dāntō jitakrōdhō jitāmitrō jaganmayaḥ |
janmamr̥tyuharō jīvō jayadō jāḍyanāśanaḥ || 8 ||

japapriyō japastutyō japakr̥tpriyakr̥dvibhuḥ |
[* jayaśriyōrjitastulyō jāpakapriyakr̥dvibhuḥ | *]
vimalō viśvarūpaśca viśvagōptā vidhistutaḥ || 9 ||

vidhiviṣṇuśivastutyaḥ śāntidaḥ kṣāntikārakaḥ |
śrēyaḥpradaḥ śrutimayaḥ śrēyasāṁ patirīśvaraḥ || 10 ||

acyutō:’nantarūpaśca prāṇadaḥ pr̥thivīpatiḥ |
avyaktō vyaktarūpaśca sarvasākṣī tamōharaḥ || 11 ||

ajñānanāśakō jñānī pūrṇacandrasamaprabhaḥ |
jñānadō vākpatiryōgī yōgīśaḥ sarvakāmadaḥ || 12 ||

yōgārūḍhō mahāpuṇyaḥ puṇyakīrtiramitrahā |
viśvasākṣī cidākāraḥ paramānandakārakaḥ || 13 ||

mahāyōgī mahāmaunī maunīśaḥ śrēyasāṁ nidhiḥ |
haṁsaḥ paramahaṁsaśca viśvagōptā virāṭ svarāṭ || 14 ||

śuddhasphaṭikasaṅkāśō jaṭāmaṇḍalasamyutaḥ |
ādimadhyāntarahitaḥ sarvavāgīśvarēśvaraḥ |
praṇavōdgītharūpaśca vēdāharaṇakarmakr̥t || 15 ||

phalaśrutiḥ |
nāmnāmaṣṭōttaraśataṁ hayagrīvasya yaḥ paṭhēt |
sa sarvavēdavēdāṅgaśāstrāṇāṁ pāragaḥ kaviḥ || 16 ||

idamaṣṭōttaraśataṁ nityaṁ mūḍhō:’pi yaḥ paṭhēt |
vācaspatisamō buddhyā sarvavidyāviśāradaḥ || 17 ||

mahadaiśvaryamāpnōti kalatrāṇi ca putrakān |
naśyanti sakalāḥ rōgāḥ antē haripuraṁ prajēt || 18 ||

iti śrībrahmāṇḍapurāṇē śrī hayagrīvāṣṭōttaraśatanāma stōtram |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed