stōtranidhi → daśāvatāra stōtrāṇi → kalki stōtram suśāntōvāca | jaya harē:'marādhīśasēvitaṁ tava padāmbujaṁ bhūribhūṣaṇam | kuru mamāgrataḥ sādhusatkr̥taṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī varadarāja stōtram śrīmadvaradarājēndraḥ śrīvatsāṅkaḥ śubhapradaḥ | tuṇḍīramaṇḍalōllāsī tāpatrayanivārakaḥ ||...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇu kavaca stōtram asya śrīviṣṇukavacastōtramahāmantrasya, brahmā r̥ṣiḥ, anuṣṭup chandaḥ, śrīmannārāyaṇō...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇu mahimnaḥ stōtram mahimnastē pāraṁ vidhiharaphaṇīndraprabhr̥tayō vidurnādyāpyajñaścalamatirahaṁ nāthanu katham |...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇupañjara stōtram ōṁ asya śrīviṣṇupañjarastōtra mahāmantrasya nārada r̥ṣiḥ | anuṣṭup chandaḥ |...
stōtranidhi → śrī viṣṇu stōtrāṇi → vākyavr̥ttiḥ sargasthitipralayahētumacintyaśaktiṁ viśvēśvaraṁ viditaviśvamanantamūrtim | nirmuktabandhanamapārasukhāmburāśiṁ...
stōtranidhi → śrī śiva stōtrāṇi → śrī harihara aṣṭōttara śatanāmāvalī ōṁ gōvindāya namaḥ | ōṁ mādhavāya namaḥ | ōṁ mukundāya namaḥ | ōṁ harayē namaḥ |...
stōtranidhi → śrī śiva stōtrāṇi → śrī harihara aṣṭōttara śatanāma stōtram gōvinda mādhava mukunda harē murārē śambhō śivēśa śaśiśēkhara śūlapāṇē |...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī mahāviṣṇu stōtram (garuḍagamana tava) garuḍagamana tava caraṇakamalamiha manasi lasatu mama nityam | mama tāpamapākuru dēva,...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī garuḍa daṇḍakam śrīmān vēṅkaṭanāthāryaḥ kavitārkikakēsarī | vēdāntācāryavaryō mē sannidhattāṁ sadāhr̥di ||...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī sudarśana kavacam 2 asya śrīsudarśanakavaca mahāmantrasya ahirbudhnya r̥ṣiḥ anuṣṭup chandaḥ sudarśanarūpī paramātmā...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī sudarśana kavacam 1 (bhr̥gusaṁhitē) prasīda bhagavan brahman sarvamantrajña nārada | saudarśanaṁ tu kavacaṁ pavitraṁ brūhi...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī haryaṣṭakam (prahlāda kr̥tam) harirharati pāpāni duṣṭacittairapi smr̥taḥ | anicchayā:'pi saṁspr̥ṣṭō dahatyēva hi...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī hari nāmamālā stōtram gōvindaṁ gōkulānandaṁ gōpālaṁ gōpivallabham | gōvardhanōddharaṁ dhīraṁ taṁ vandē gōmatīpriyam...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī harināmāṣṭakam śrīkēśavācyuta mukunda rathāṅgapāṇē gōvinda mādhava janārdana dānavārē | nārāyaṇāmarapatē...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī hari śaraṇāṣṭakam dhyēyaṁ vadanti śivamēva hi kēcidanyē śaktiṁ gaṇēśamaparē tu divākaraṁ vai | rūpaistu tairapi...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī hari stutiḥ (harimīḍē stōtram) stōṣyē bhaktyā viṣṇumanādiṁ jagadādiṁ yasminnētatsaṁsr̥ticakraṁ bhramatīttham |...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī hari stōtram jagajjālapālaṁ kacatkaṇṭhamālaṁ śaraccandraphālaṁ mahādaityakālam | nabhō nīlakāyaṁ durāvāramāyaṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī hayagrīva kavacam asya śrīhayagrīvakavacamahāmantrasya hayagrīva r̥ṣiḥ, anuṣṭupchandaḥ, śrīhayagrīvaḥ paramātmā...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī mahāviṣṇu aṣṭōttaraśatanāmāvaliḥ ōṁ viṣṇavē namaḥ | ōṁ lakṣmīpatayē namaḥ | ōṁ kr̥ṣṇāya namaḥ |...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī satyanārāyaṇa aṣṭōttaraśatanāmāvalī 2 ōṁ nārāyaṇāya namaḥ | ōṁ narāya namaḥ | ōṁ śaurayē namaḥ | ōṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī dāmōdara aṣṭōttaraśatanāmāvaliḥ ōṁ viṣṇavē namaḥ ōṁ lakṣmīpatayē namaḥ ōṁ kr̥ṣṇāya namaḥ ōṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī anantapadmanābha aṣṭōttaraśatanāmāvali ōṁ anantāya namaḥ | ōṁ padmanābhāya namaḥ | ōṁ śēṣāya namaḥ | ōṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → viṣṇu sūktam oṃ viṣṇo̱rnuka̍ṃ vī̱ryā̍ṇi̱ pravo̍ca̱ṃ yaḥ pārthi̍vāni vima̱me rajāg̍ṃsi̱ yo...