Sri Ranganatha Ashtakam – 2 – śrī raṅganāthāṣṭakam 2


padmādirājē garuḍādirājē viriñcirājē surarājarājē |
trailōkyarājē:’khilarājarājē śrīraṅgarājē namatā namāmi || 1 ||

śrīcittaśāyī bhujaṅgēndraśāyī nādārkaśāyī phaṇibhōgaśāyī |
aṁbhōdhiśāyī vaṭapatraśāyī śrīraṅgarājē namatā namāmi || 2 ||

lakṣmīnivāsē jagatāṁnivāsē hr̥tpadmavāsē ravibimbavāsē |
śēṣādrivāsē:’khilalōkavāsē śrīraṅgavāsē namatā namāmi || 3 ||

nīlāmbuvarṇē bhujapūrṇakarṇē karṇāntanētrē kamalākalatrē |
śrīvalliraṅgējitamallaraṅgē śrīraṅgaraṅgē namatā namāmi || 4 ||

brahmādivandyē jagadēkavandyē raṅgē mukundē muditāravindē |
gōvindadēvākhila dēvadēvē śrīraṅgadēvē namatā namāmi || 5 ||

anantarūpē nijabōdharūpē bhaktisvarūpē śrutimūrtirūpē |
śrīkāntirūpē ramaṇīyarūpē śrīraṅgarūpē namatā namāmi || 6 ||

karmapramādē narakapramādē bhaktipramādē jagatādhigādhē |
anāthanāthē jagadēkanāthē śrīraṅganāthē namatā namāmi || 7 ||

amōghanidrē jagadēkanidrē vidēhyanidrē viṣayāsamudrē |
śrīyōganidrē sukhayōganidrē śrīraṅganidrē namatā nāmāmi || 8 ||

raṅgāṣṭakamidaṁ puṇyaṁ prātaḥkālē paṭhēnnaraḥ |
kōṭijanmakr̥taṁ pāpaṁ tat kṣaṇēna vinaśyati || 9 ||

iti śrīraṅganāthāṣṭakam |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed