Devadaru Vanastha Muni Krita Parameshwara Stuti – śrī paramēśvara stutiḥ (dēvadāruvanastha muni kr̥tam)


r̥ṣaya ūcuḥ |
namō digvāsasē nityaṁ kr̥tāntāya triśūlinē |
vikaṭāya karālāya karālavadanāya ca || 1 ||

arūpāya surūpāya viśvarūpāya tē namaḥ |
kaṭaṅkaṭāya rudrāya svāhākārāya vai namaḥ || 2 ||

sarvapraṇatadēhāya svayaṁ ca praṇatātmanē |
nityaṁ nīlaśikhaṇḍāya śrīkaṇṭhāya namō namaḥ || 3 ||

nīlakaṇṭhāya dēvāya citābhasmāṅgadhāriṇē |
tvaṁ brahmā sarvadēvānāṁ rudrāṇāṁ nīlalōhitaḥ || 4 ||

ātmā ca sarvabhūtānāṁ sāṅkhyaiḥ puruṣa ucyatē |
parvatānāṁ mahāmērurnakṣatrāṇāṁ ca candramāḥ || 5 ||

r̥ṣīṇāṁ ca vasiṣṭhastvaṁ dēvānāṁ vāsavastathā |
ōṅkāraḥ sarvavēdānāṁ śrēṣṭhaṁ sāma ca sāmasu || 6 ||

āraṇyānāṁ paśūnāṁ ca siṁhastvaṁ paramēśvaraḥ |
grāmyāṇāmr̥ṣabhaścāsi bhagavān lōkapūjitaḥ || 7 ||

sarvathā vartamānō:’pi yō yō bhāvō bhaviṣyati |
tvāmēva tatra paśyāmō brahmaṇā kathitaṁ yathā || 8 ||

kāmaḥ krōdhaśca lōbhaśca viṣādō mada ēva ca |
ētadicchāmahē bōddhuṁ prasīda paramēśvara || 9 ||

mahāsaṁharaṇē prāptē tvayā dēva kr̥tātmanā |
karaṁ lalāṭē saṁvidhya vahnirutpāditastvayā || 10 ||

tēnāgninā tadā lōkā arcirbhiḥ sarvatō vr̥tāḥ |
tasmādagnisamā hyētē bahavō vikr̥tāgnayaḥ || 11 ||

kāmaḥ krōdhaśca lōbhaśca mōhō dambha upadravaḥ |
yāni cānyāni bhūtāni sthāvarāṇi carāṇi ca || 12 ||

dahyaṁ tē prāṇinastē tu tvatsamutthēna vahninā |
asmākaṁ dahyamānānāṁ trātā bhava surēśvara || 13 ||

tvaṁ ca lōkahitārthāya bhūtāni pariṣiñcasi |
mahēśvara mahābhāga prabhō śubhanirīkṣaka || 14 ||

ājñāpaya vayaṁ nātha kartārō vacanaṁ tava |
bhūtakōṭisahasrēṣu rūpakōṭiśatēṣu ca || 15 ||

antaṁ gantuṁ na śaktāḥ sma dēvadēva namō:’stu tē || 16 ||

iti śrīliṅgamahāpurāṇē pūrvabhāgē dvātriṁśō:’dhyāyē dēvadāruvanastha munikr̥ta paramēśvara stutiḥ |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed