Sri Ranganatha Ashtakam 2 – श्री रङ्गनाथाष्टकम् 2


पद्मादिराजे गरुडादिराजे विरिञ्चिराजे सुरराजराजे ।
त्रैलोक्यराजेऽखिलराजराजे श्रीरङ्गराजे नमता नमामि ॥ १ ॥

श्रीचित्तशायी भुजङ्गेन्द्रशायी नादार्कशायी फणिभोगशायी ।
अंभोधिशायी वटपत्रशायी श्रीरङ्गराजे नमता नमामि ॥ २ ॥

लक्ष्मीनिवासे जगतांनिवासे हृत्पद्मवासे रविबिम्बवासे ।
शेषाद्रिवासेऽखिललोकवासे श्रीरङ्गवासे नमता नमामि ॥ ३ ॥

नीलाम्बुवर्णे भुजपूर्णकर्णे कर्णान्तनेत्रे कमलाकलत्रे ।
श्रीवल्लिरङ्गेजितमल्लरङ्गे श्रीरङ्गरङ्गे नमता नमामि ॥ ४ ॥

ब्रह्मादिवन्द्ये जगदेकवन्द्ये रङ्गे मुकुन्दे मुदितारविन्दे ।
गोविन्ददेवाखिल देवदेवे श्रीरङ्गदेवे नमता नमामि ॥ ५ ॥

अनन्तरूपे निजबोधरूपे भक्तिस्वरूपे श्रुतिमूर्तिरूपे ।
श्रीकान्तिरूपे रमणीयरूपे श्रीरङ्गरूपे नमता नमामि ॥ ६ ॥

कर्मप्रमादे नरकप्रमादे भक्तिप्रमादे जगताधिगाधे ।
अनाथनाथे जगदेकनाथे श्रीरङ्गनाथे नमता नमामि ॥ ७ ॥

अमोघनिद्रे जगदेकनिद्रे विदेह्यनिद्रे विषयासमुद्रे ।
श्रीयोगनिद्रे सुखयोगनिद्रे श्रीरङ्गनिद्रे नमता नामामि ॥ ८ ॥

रङ्गाष्टकमिदं पुण्यं प्रातःकाले पठेन्नरः ।
कोटिजन्मकृतं पापं तत् क्षणेन विनश्यति ॥ ९ ॥

इति श्रीरङ्गनाथाष्टकम् ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed