Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ṣaṭkōṇāntara madhyavarti nilayaṁ svacchēndu damṣṭrānanaṁ
śrīcakrādyāyudha cāru ṣōḍaśabhujaṁ prajvālakēśōjjvalaṁ |
vastrālēpanamālyavigraha guṇaistaṁ bālamitrāruṇaiḥ
pratyālīḍha padāmbujaṁ trinayanaṁ cakrādhirājaṁ bhajē || 1 ||
śaṅkhaṁ śārṅgaṁ sakhēṭaṁ halaparaśu gadā kunta pāśān dadhānaṁ
anyairvāmaiśca cakrēṣvasi musalalasadvajraśūlāṁ kuśāgnīn |
jvālākēśaṁ trinētraṁ jvaladanalanibhaṁ hārakēyūrabhūṣaṁ
dhyāyē ṣaṭkōṇa saṁsthaṁ sakala ripujana prāṇasaṁhāra cakram || 2 ||
vyāpti vyāptāntarikṣaṁ kṣaradaruṇa nibhā vāsitā śāntarālaṁ
damṣṭrā niṣṭhyūta vahni pravirala śabalādabhraśubhrāṭṭahāsaṁ |
śaṅkhāri śrī gadāṁbhōruha musala dhanuḥ pāśa dīptāṅkuśāḍyaiḥ
dōrbhiḥ piṅgākṣavēṣaṁ praṇamata śirasā viṣṇu cakrābhidānam || 3 ||
dhyāyē caturbhujaṁ dēvaṁ śaṅkha cakra varābhayaṁ |
dhyāyē sudarśanaṁ vīraṁ sarvakāryārtha siddhayē || 4 ||
sudarśana namastē:’stu namastē śatrusaṁhara |
arcayāmyupacārēṇa viṣṇurūpāya tē namaḥ || 5 ||
cakradvayaṁ cāṅkuśapāśayuktaṁ
caturbhujaṁ bhīkara siṁhavaktraṁ |
nētratrayālaṅkr̥ta nirmalāṅgaṁ
namāmi saudarśana nārasiṁham || 6 ||
śaṅkha cakra dharaṁ dēvaṁ jvālācakramayaṁ hariṁ |
rōgaghnaṁ paramānandaṁ cintitārtha pradāyakam || 7 ||
hr̥tpaṅkajē samāsīnaṁ jvālāmaya sudarśanaṁ |
śaṅkha cakrāmbuja gadā bhūṣitaṁ rōhanāśanam || 8 ||
dhyāyētsaudarśanaṁ dēvaṁ ātmarakṣākaraṁ prabhuṁ |
jvālāmālā parītaṁ ca dhyāyē hr̥dayapaṅkajē || 9 ||
dhyāyē sudarśanaṁ dēvaṁ khēdanaṁ paravidyayōḥ |
sūryakōṭipratīkāśaṁ dhyāyē hr̥daya paṅkajē || 10 ||
śaṅkha cakra dharaṁ dēvaṁ kōṭisūrya samaprabhaṁ |
śatrūṇāṁ māraṇārthaṁ ca astracakraṁ namāmyaham || 11 ||
pāśāṅkuśadharaṁ dēvaṁ paripūrṇa kr̥pākaraṁ |
vaśīkaraṇabāṇāya samyaksaudarśanāya ca || 12 ||
raktavastradharaṁ dēvaṁ raktamālyānulēpanaṁ |
vandē:’haṁ vaśya bāṇāya cakrarājāya tē namaḥ || 13 ||
pāśāṅkuśaṁ śakti śūlaṁ caturbāhuṁ trilōcanaṁ |
sammōhanakaraṁ vīraṁ dhyāyē saudarśanēśvaram || 14 ||
sammōhanāstrarājāya namaḥ saudarśanāya ca |
mōhanārthaṁ bhajāmyāśu sammōhaya jagatrayam || 15 ||
jvālāmālānibhaṁ dēvaṁ sahasrakarasamyutaṁ |
śatru māraṇa kāryēṣu bhajē hr̥ccakranāyakam || 16 ||
ākarṣaṇakaraṁ dēvaṁ pāśāṅkuśadharaṁ hariṁ |
sammōhākarṣaṇāstraṁ ca dhr̥ta nārāyaṇaṁ prabhum || 17 ||
cakrarāja namastēstu sarvākarṣaṇa sāyaka |
ākarṣaya jagannātha śaraṇaṁ tvāṁ gatōsmyaham || 18 ||
cakrādyāyudha cāru ṣōḍaśabhujaṁ sa jvāla kauśōjjvalaṁ
cakraṁ śaṅkha gadābja śūla śaradhīmścāpaṁ ca pāśāṅkuśau |
kuntaṁ carmahalaṁ bhuśuṇḍi paraśū vajraṁ tathā tarjanīṁ
hētiṁ ṣōḍaśadhāriṇaṁ ripuharaṁ śrīcakrarājaṁ bhajē || 19 ||
siṁhāsana samāsīnaṁ dēvaṁ cakraṁ surēśvaraṁ
śrōtuṁ cakrēśa kavacamabruvan surasattamāḥ |
dēva dēva sahasrākṣa daityāntaka śacīpatē
tvayā saudarśinīṁ rakṣāṁ śrōtumicchāmahē vayam || 20 ||
tadanantaraṁ śrī sudarśana kavacam paṭhatu |
See more śrī viṣṇu stōtrāṇi for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.