Dashavatara Stotram – daśāvatārastōtram


dēvō naśśubhamātanōtu daśadhā nirvartayanbhūmikāṁ
raṅgē dhāmani labdhanirbhararasairadhyakṣitō bhāvukaiḥ |
yadbhāvēṣu pr̥thagvidhēṣvanuguṇānbhāvānsvayaṁ bibhratī
yaddharmairiha dharmiṇī viharatē nānākr̥tirnāyikā || 1 ||

nirmagnaśrutijālamārgaṇadaśādattakṣaṇairvīkṣaṇai-
rantastanvadivāravindagahanānyaudanvatīnāmapāṁ |
niṣpratyūhataraṅgariṅkhaṇamithaḥ pratyūḍhapāthaśchaṭā-
ḍōlārōhasadōhalaṁ bhagavatō mātsyaṁ vapuḥ pātu naḥ || 2 ||

avyāsurbhuvanatrayīmanibhr̥taṁ kaṇḍūyanairadriṇā
nidrāṇasya parasya kūrmavapuṣō niśvāsavātōrmayaḥ |
yadvikṣēpaṇasaṁskr̥tōdadhipayaḥ prēṅkhōlaparyaṅkikā-
nityārōhaṇanirvr̥tō viharatē dēvassahaiva śriyā || 3 ||

gōpāyēdaniśaṁ jaganti kuhanāpōtrī pavitrīkr̥ta-
brahmāṇḍapralayōrmighōṣagurubhirghōṇāravairghurghuraiḥ |
yaddamṣṭrāṅkurakōṭigāḍhaghaṭanāniṣkampanityasthiti-
rbrahmastambamasaudasau bhagavatīmustēvaviśvambharā || 4 ||

pratyādiṣṭapurātanapraharaṇagrāmaḥkṣaṇaṁ pāṇijai-
ravyāttrīṇi jagantyakuṇṭhamahimā vaikuṇṭhakaṇṭhīravaḥ |
yatprādurbhavanādavandhyajaṭharāyādr̥cchikādvēdhasāṁ-
yā kācitsahasā mahāsuragr̥hasthūṇāpitāmahyabhr̥t || 5 ||

vrīḍāviddhavadānyadānavayaśōnāsīradhāṭībhaṭa-
straiyakṣaṁ makuṭaṁ punannavatu nastraivikramō vikramaḥ |
yatprastāvasamucchritadhvajapaṭīvr̥ttāntasiddhāntibhi-
ssrōtōbhissurasindhuraṣṭasudiśāsaudhēṣu dōdhūyatē || 6 ||

krōdhāgniṁ jamadagnipīḍanabhavaṁ santarpayiṣyan kramā-
dakṣatrāmiha santatakṣa ya imāṁ trissaptakr̥tvaḥ kṣitim |
datvā karmaṇi dakṣiṇāṁ kvacana tāmāskandya sindhuṁ vasa-
nnabrahmaṇyamapākarōtu bhagavānābrahmakīṭaṁ muniḥ || 7 ||

pārāvārapayōviśōṣaṇakalāpārīṇakālānala-
jvālājālavihārahāriviśikhavyāpāraghōrakramaḥ |
sarvāvasthasakr̥tprapannajanatāsaṁrakṣaṇaikavratī
dharmō vigrahavānadharmaviratiṁ dhanvī satanvītu naḥ || 8 ||

phakkatkauravapaṭṭaṇaprabhr̥tayaḥ prāstapralambādaya-
stālāṅkāsyatathāvidhā vihr̥tayastanvantu bhadrāṇi naḥ |
kṣīraṁ śarkarayēva yābhirapr̥thagbhūtāḥ prabhūtairguṇai-
rākaumārakamasvadantajagatē kr̥ṣṇasya tāḥ kēlayaḥ || 9 ||

nāthāyaiva namaḥ padaṁ bhavatu naścitraiścaritrakramai-
rbhūyōbhirbhuvanānyamūnikuhanāgōpāya gōpāyatē |
kālindīrasikāyakāliyaphaṇisphārasphaṭāvāṭikā-
raṅgōtsaṅgaviśaṅkacaṅkramadhurāparyāya caryāyatē || 10 ||

bhāvinyā daśayābhavanniha bhavadhvaṁsāya naḥ kalpatāṁ
kalkī viṣṇuyaśassutaḥ kalikathākāluṣyakūlaṅkaṣaḥ |
niśśēṣakṣatakaṇṭakē kṣititalē dhārājalaughairdhruvaṁ
dharmaṁ kārtayugaṁ prarōhayati yannistriṁśadhārādharaḥ || 11 ||

icchāmīna vihārakacchapa mahāpōtrin yadr̥cchāharē
rakṣāvāmana rōṣarāma karuṇākākutstha hēlāhalin |
krīḍāvallava kalkivāhana daśākalkinniti pratyahaṁ
jalpantaḥ puruṣāḥ punantu bhuvanaṁ puṇyaughapaṇyāpaṇāḥ ||

vidyōdanvati vēṅkaṭēśvarakavau jātaṁ jaganmaṅgalaṁ
dēvēśasyadaśāvatāraviṣayaṁ stōtraṁ vivakṣēta yaḥ |
vaktrē tasya sarasvatī bahumukhī bhaktiḥ parā mānasē
śuddhiḥ kāpi tanau diśāsu daśasu khyātiśśubhā jr̥mbhatē ||

iti kavitārkikasiṁhasya sarvatantrasvatantrasya śrīmadvēṅkaṭanāthasya vēdāntācāryasya kr̥tiṣu daśāvatārastōtram |


See more śrī viṣṇu stōtrāṇi for chanting.
See more daśāvatāra stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed