Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dēvō naśśubhamātanōtu daśadhā nirvartayanbhūmikāṁ
raṅgē dhāmani labdhanirbhararasairadhyakṣitō bhāvukaiḥ |
yadbhāvēṣu pr̥thagvidhēṣvanuguṇānbhāvānsvayaṁ bibhratī
yaddharmairiha dharmiṇī viharatē nānākr̥tirnāyikā || 1 ||
nirmagnaśrutijālamārgaṇadaśādattakṣaṇairvīkṣaṇai-
rantastanvadivāravindagahanānyaudanvatīnāmapāṁ |
niṣpratyūhataraṅgariṅkhaṇamithaḥ pratyūḍhapāthaśchaṭā-
ḍōlārōhasadōhalaṁ bhagavatō mātsyaṁ vapuḥ pātu naḥ || 2 ||
avyāsurbhuvanatrayīmanibhr̥taṁ kaṇḍūyanairadriṇā
nidrāṇasya parasya kūrmavapuṣō niśvāsavātōrmayaḥ |
yadvikṣēpaṇasaṁskr̥tōdadhipayaḥ prēṅkhōlaparyaṅkikā-
nityārōhaṇanirvr̥tō viharatē dēvassahaiva śriyā || 3 ||
gōpāyēdaniśaṁ jaganti kuhanāpōtrī pavitrīkr̥ta-
brahmāṇḍapralayōrmighōṣagurubhirghōṇāravairghurghuraiḥ |
yaddamṣṭrāṅkurakōṭigāḍhaghaṭanāniṣkampanityasthiti-
rbrahmastambamasaudasau bhagavatīmustēvaviśvambharā || 4 ||
pratyādiṣṭapurātanapraharaṇagrāmaḥkṣaṇaṁ pāṇijai-
ravyāttrīṇi jagantyakuṇṭhamahimā vaikuṇṭhakaṇṭhīravaḥ |
yatprādurbhavanādavandhyajaṭharāyādr̥cchikādvēdhasāṁ-
yā kācitsahasā mahāsuragr̥hasthūṇāpitāmahyabhr̥t || 5 ||
vrīḍāviddhavadānyadānavayaśōnāsīradhāṭībhaṭa-
straiyakṣaṁ makuṭaṁ punannavatu nastraivikramō vikramaḥ |
yatprastāvasamucchritadhvajapaṭīvr̥ttāntasiddhāntibhi-
ssrōtōbhissurasindhuraṣṭasudiśāsaudhēṣu dōdhūyatē || 6 ||
krōdhāgniṁ jamadagnipīḍanabhavaṁ santarpayiṣyan kramā-
dakṣatrāmiha santatakṣa ya imāṁ trissaptakr̥tvaḥ kṣitim |
datvā karmaṇi dakṣiṇāṁ kvacana tāmāskandya sindhuṁ vasa-
nnabrahmaṇyamapākarōtu bhagavānābrahmakīṭaṁ muniḥ || 7 ||
pārāvārapayōviśōṣaṇakalāpārīṇakālānala-
jvālājālavihārahāriviśikhavyāpāraghōrakramaḥ |
sarvāvasthasakr̥tprapannajanatāsaṁrakṣaṇaikavratī
dharmō vigrahavānadharmaviratiṁ dhanvī satanvītu naḥ || 8 ||
phakkatkauravapaṭṭaṇaprabhr̥tayaḥ prāstapralambādaya-
stālāṅkāsyatathāvidhā vihr̥tayastanvantu bhadrāṇi naḥ |
kṣīraṁ śarkarayēva yābhirapr̥thagbhūtāḥ prabhūtairguṇai-
rākaumārakamasvadantajagatē kr̥ṣṇasya tāḥ kēlayaḥ || 9 ||
nāthāyaiva namaḥ padaṁ bhavatu naścitraiścaritrakramai-
rbhūyōbhirbhuvanānyamūnikuhanāgōpāya gōpāyatē |
kālindīrasikāyakāliyaphaṇisphārasphaṭāvāṭikā-
raṅgōtsaṅgaviśaṅkacaṅkramadhurāparyāya caryāyatē || 10 ||
bhāvinyā daśayābhavanniha bhavadhvaṁsāya naḥ kalpatāṁ
kalkī viṣṇuyaśassutaḥ kalikathākāluṣyakūlaṅkaṣaḥ |
niśśēṣakṣatakaṇṭakē kṣititalē dhārājalaughairdhruvaṁ
dharmaṁ kārtayugaṁ prarōhayati yannistriṁśadhārādharaḥ || 11 ||
icchāmīna vihārakacchapa mahāpōtrin yadr̥cchāharē
rakṣāvāmana rōṣarāma karuṇākākutstha hēlāhalin |
krīḍāvallava kalkivāhana daśākalkinniti pratyahaṁ
jalpantaḥ puruṣāḥ punantu bhuvanaṁ puṇyaughapaṇyāpaṇāḥ ||
vidyōdanvati vēṅkaṭēśvarakavau jātaṁ jaganmaṅgalaṁ
dēvēśasyadaśāvatāraviṣayaṁ stōtraṁ vivakṣēta yaḥ |
vaktrē tasya sarasvatī bahumukhī bhaktiḥ parā mānasē
śuddhiḥ kāpi tanau diśāsu daśasu khyātiśśubhā jr̥mbhatē ||
iti kavitārkikasiṁhasya sarvatantrasvatantrasya śrīmadvēṅkaṭanāthasya vēdāntācāryasya kr̥tiṣu daśāvatārastōtram |
See more śrī viṣṇu stōtrāṇi for chanting.
See more daśāvatāra stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.