Daya Satakam – dayā śatakam


prapadyē taṁ giriṁ prāyaḥ śrīnivāsānukampayā |
ikṣusārasravantyēva yanmūrtyā śarkarāyitam || 1 ||

vigāhē tīrthabahulāṁ śītalāṁ gurusantatim |
śrīnivāsadayāmbhōdhiparīvāhaparamparām || 2 ||

kr̥tinaḥ kamalāvāsakāruṇyaikāntinō bhajē |
dhattē yatsūktirūpēṇa trivēdī sarvayōgyatām || 3 ||

parāśaramukhānvandē bhagīrathanayē sthitān |
kamalākāntakāruṇyagaṅgāplāvitamadvidhān || 4 ||

aśēṣavighnaśamanamanīkēśvaramāśrayē |
śrīmataḥ karuṇāmbhōdhau śikṣāsrōta ivōtthitam || 5 ||

samastajananīṁ vandē caitanyastanyadāyinīm |
śrēyasīṁ śrīnivāsasya karuṇāmiva rūpiṇīm || 6 ||

vandē vr̥ṣagirīśasya mahiṣīṁ viśvadhāriṇīm |
tatkr̥pāpratighātānāṁ kṣamayā vāraṇaṁ yayā || 7 ||

niśāmayatu māṁ nīlā yadbhōgapaṭalairdhruvam |
bhāvitaṁ śrīnivāsasya bhaktadōṣēṣvadarśanam || 8 ||

kamapyanavadhiṁ vandē karuṇāvaruṇālayam |
vr̥ṣaśailataṭasthānāṁ svayaṁ vyaktimupāgatam || 9 ||

akiñcananidhiṁ sūtimapavargatrivargayōḥ |
añjanādrīśvaradayāmabhiṣṭaumi nirañjanām || 10 ||

anucaraśaktyādiguṇāmagrēsarabōdhaviracitālōkām |
svādhīnavr̥ṣagirīśāṁ svayaṁ prabhūtāṁ pramāṇayāmi dayām || 11 ||

api nikhilalōkasucaritamuṣṭindhayaduritamūrchanājuṣṭam |
sañjīvayatu dayē māmañjanagirinātharañjanī bhavatī || 12 ||

bhagavati dayē bhavatyāṁ vr̥ṣagirināthē samāplutē tuṅgē |
apratighamajjanānāṁ hastālambō madāgasāṁ mr̥gyaḥ || 13 ||

kr̥paṇajanakalpalatikāṁ kr̥tāparādhasya niṣkriyāmādyām |
vr̥ṣagirināthadayē tvāṁ vidanti saṁsāratāriṇīṁ vibudhāḥ || 14 ||

vr̥ṣagirigr̥hamēdhiguṇā bōdhabalaiśvaryavīryaśaktimukhāḥ |
dōṣā bhavēyurētē yadi nāma dayē tvayā vinābhūtāḥ || 15 ||

āsr̥ṣṭi santatānāmaparādhānāṁ nirōdhinīṁ jagataḥ |
padmāsahāyakaruṇē pratisañcarakēlimācarasi || 16 ||

acidaviśiṣṭānpralayē jantūnavalōkya jātanirvēdā |
karaṇakalēbarayōgaṁ vitarasi vr̥ṣaśailanāthakaruṇē tvam || 17 ||

anuguṇadaśārpitēna śrīdharakaruṇē samāhitasnēhā |
śamayasi tamaḥ prajānāṁ śāstramayēna sthirapradīpēna || 18 ||

ruḍhā vr̥ṣācalapatēḥ pādē mukhakāntipatralacchāyā |
karuṇē sukhayasi vinatāṅkaṭākṣaviṭapaiḥ karāpacēyaphalaiḥ || 19 ||

nayanē vr̥ṣācalēndōstārāmaitrīṁ dadhānayā karuṇē |
dr̥ṣṭastvayaiva janimānapavargamakr̥ṣṭapacyamanubhavati || 20 ||

samayōpanataistava pravāhairanukampē kr̥tasamplavā dharitrī |
śaraṇāgatasasyamālinīyaṁ vr̥ṣaśailēśakr̥ṣīvalaṁ dhinōti || 21 ||

kalaśōdadhisampadō bhavatyāḥ karuṇē sanmatimanthasaṁskr̥tāyāḥ |
amr̥tāṁśamavaimi divyadēhaṁ mr̥tasañjīvanamañjanācalēndōḥ || 22 ||

jaladhēriva śītatā dayē tvaṁ vr̥ṣaśailādhipatēssvabhāvabhūtā |
pralayārabhaṭīṁnaṭīṁ tadīkṣāṁ prasabhaṁ grāhayasi prasaktilāsyam || 23 ||

praṇatapratikūlamūlaghātī pratighaḥ kō:’pi vr̥ṣācalēśvarasya |
kalamē yavasāpacāyanītyā karuṇē kiṅkaratāṁ tavōpayāti || 24 ||

abahiṣkr̥tanigrahānvidantaḥ kamalākāntaguṇānsvatantratādīn |
avikalpamanugrahaṁ duhānāṁ bhavatīmēva dayē bhajanti santaḥ || 25 ||

kamalānilayastvayā dayāluḥ karuṇē niṣkaruṇā nirūpaṇē tvam |
ata ēva hi tāvakāśritānāṁ duritānāṁ bhavati tvadēva bhītiḥ || 26 ||

atilaṅghitaśāsanēṣvabhīkṣṇaṁ vr̥ṣaśailādhipatirvijr̥mbhitōṣmā |
punarēva dayē kṣamānidānairbhavatīmādriyatē bhavatyadhīnaiḥ || 27 ||

karuṇē duritēṣu māmakēṣu pratikārāntaradurjayēṣu khinnaḥ |
kavacāyitayā tvayaiva śārṅgī vijayasthānamupāśritō vr̥ṣādrim || 28 ||

mayi tiṣṭhati duṣkr̥tāṁ pradhānē mitadōṣānitarānvicinvatī tvam |
aparādhagaṇairapūrṇakukṣiḥ kamalākāntadayē kathaṁ bhavitrī || 29 ||

ahamasmyaparādhacakravartī karuṇē tvaṁ ca guṇēṣu sārvabhaumī |
viduṣī sthitimīdr̥śīṁ svayaṁ māṁ vr̥ṣaśailēśvarapādasātkuru tvam || 30 ||

aśithilakaraṇē:’sminnakṣataśvāsavr̥ttau
vapuṣi gamanayōgyē vāsamāsādayēyam |
vr̥ṣagirikaṭakēṣu vyañjayatsu pratītai-
rmadhumathanadayē tvāṁ vāridhārāviśēṣaiḥ || 31 ||

aviditanijayōgakṣēmamātmānabhijñaṁ
guṇalavarahitaṁ māṁ gōptukāmā dayē tvam |
paravati caturaistē vibhramaiḥ śrīnivāsē
bahumatimanapāyāṁ vindasi śrīdharaṇyōḥ || 32 ||

phalavitaraṇadakṣaṁ pakṣapātānabhijñaṁ
praguṇamanuvidhēyaṁ prāpya padmāsahāyam |
mahati guṇasamājē mānapūrvaṁ dayē tvaṁ
prativadasi yathārhaṁ pāpmanāṁ māmakānām || 33 ||

anubhavitumaghaughaṁ nālamāgāmikālaḥ
praśamayitumaśēṣaṁ niṣkriyābhirna śakyam |
svayamiti hi dayē tvaṁ svīkr̥taśrīnivāsā
śithilitabhavabhītiśśrēyasē jāyasē naḥ || 34 ||

avataraṇaviśēṣairātmalīlāpadēśai-
ravamatimanukampē mandacittēṣu vindan |
vr̥ṣabhaśikharināthastvannidēśēna nūnaṁ
bhajati caraṇabhājāṁ bhāvinō janmabhēdān || 35 ||

parahitamanukampē bhāvayantyāṁ bhavatyāṁ
sthiramanupadhi hārdaṁ śrīnivāsō dadhānaḥ |
lalitaruciṣu lakṣmībhūminīlāsu nūnaṁ
prathayati bahumānaṁ tvatpraticchandabuddhyā || 36 ||

vr̥ṣagirisavidhēṣu vyājatō vāsabhājāṁ
duritakaluṣitānāṁ dūyamānā dayē tvam |
karaṇavilayakālē kāndiśīkasmr̥tīnāṁ
smarayasi bahulīlaṁ mādhavaṁ sāvadhānā || 37 ||

diśi diśi gatividbhirdēśikairnīyamānā
sthirataramanukampē styānalagnā guṇaistvam |
parigatavr̥ṣaśailaṁ pāramārōpayantī
bhavajaladhigatānāṁ pōtapātrī bhavitrī || 38 ||

parimitaphalasaṅgātprāṇinaḥ kimpacānā
nigamavipaṇimadhyē nityamuktānuṣaktam |
prasadanamanukampē prāptavatyāṁ bhavatyāṁ
vr̥ṣagiriharinīlaṁ vyañjitaṁ nirviśanti || 39 ||

tvayi bahumatihīnaḥ śrīnivāsānukampē
jagati gatimihānyāṁ dēvi sammanyatē yaḥ |
sa khalu vibudhasindhau sannikarṣē vahantyāṁ
śamayati mr̥gatr̥ṣṇāvīcikābhiḥ pipāsām || 40 ||

ājñāṁ khyātiṁ dhanamanucarānādhirājyādikaṁ vā
kālē dr̥ṣṭvā kamalavasatērapyakiñcitkarāṇi |
padmākāntaṁ praṇihitavatīṁ pālanē:’nanyasādhyē
sārābhijñā jagati kr̥tinassaṁśrayantē dayē tvām || 41 ||

prājāpatyaprabhr̥tivibhavaṁ prēkṣya paryāyaduḥkhaṁ
janmākāṅkṣan vr̥ṣagirivanē jagmuṣāṁ tasthuṣāṁ vā |
āśāsānāḥ katicana vibhōḥ tvatpariṣvaṅgadhanyaiḥ
aṅgīkāraṁ kṣaṇamapi dayē hārdatuṅgairapāṅgaiḥ || 42 ||

nābhīpadmasphuraṇasubhagā navyanīlōtpalābhā
krīḍāśailaṁ kamapi karuṇē vr̥ṇvatī vēṅkaṭākhyam |
śītā nityaṁ prasadanavatī śraddhadhānāvagāhyā
divyā kācijjayati mahatī dīrghikā tāvakīnā || 43 ||

yasmindr̥ṣṭē taditarasukhairgamyatē gōṣpadatvaṁ
satyaṁ jñānaṁ tribhiravadhibhirmuktamānandasindhum |
tvatsvīkārāttamiha kr̥tinassūribr̥ndānubhāvyaṁ
nityāpūrvaṁ nidhimiva dayē nirviśantyañjanādrau || 44 ||

sāraṁ labdhvā kamapi mahataḥ śrīnivāsāmburāśēḥ
kālē kālē ghanarasavatī kālikēvānukampē |
vyaktōnmēṣā mr̥gapatigirau viśvamāpyāyayantī
śīlōpajñaṁ kṣarati bhavatī śītalaṁ sadguṇaugham || 45 ||

bhīmē nityaṁ bhavajalanidhau majjatāṁ mānavānā-
mālambārthaṁ vr̥ṣagiripatistvannidēśātprayuṅktē |
prajñāsāraṁ prakr̥timahatā mūlabhāgēna juṣṭaṁ
śākhābhēdaissubhagamanaghaṁ śāśvataṁ śāstrapāṇim || 46 ||

vidvatsēvākatakanikaṣairvītapaṅkāśayānāṁ
padmākāntaḥ praṇayati dayē darpaṇaṁ tē svaśāstram |
līlādakṣāṁ tvadanavasarē lālayanvipralipsāṁ
māyāśāstrāṇyapi śamayituṁ tvatprapannapratīpān || 47 || [damayituṁ]

daivātprāptē vr̥ṣagiritaṭaṁ dēhini tvannidānā-
tsvāminpāhītyavaśavacanē vindati svāpamantyam |
dēvaḥ śrīmān diśati karuṇē dr̥ṣṭimicchaṁstvadīyā-
mudghātēna śrutipariṣadāmuttarēṇābhimukhyam || 48 ||

śrēyassūtiṁ sakr̥dapi dayē sammatāṁ yassakhīṁ tē
śītōdārāmalabhata janaḥ śrīnivāsasya dr̥ṣṭim |
dēvādīnāmayamanr̥ṇatāṁ dēhavattvē:’pi vinda-
nbandhānmuktō balibhiranaghaiḥ pūryatē tatprayuktaiḥ || 49 ||

divyāpāṅgaṁ diśasi karuṇē yēṣu saddēśikātmā
kṣipraṁ prāptā vr̥ṣagiripatiṁ kṣatrabandhvādayastē |
viśvācāryā vidhiśivamukhāssvādhikārōparuddhā
manyē mātā jaḍa iva sutē vatsalā mādr̥śē tvam || 50 ||

atikr̥paṇō:’pi janturadhigamya dayē bhavatī-
maśithiladharmasētupadavīṁ rucirāmacirāt |
amitamahōrmijālamatilaṅghya bhavāmbunidhiṁ
bhavati vr̥ṣācalēśapadapattananityadhanī || 51 ||

abhimukhabhāvasampadabhisambhavināṁ bhavināṁ
kvacidupalakṣitā kvacidabhaṅguragūḍhagatiḥ |
vimalarasāvahā vr̥ṣagirīśadayē bhavatī
sapadi sarasvatīva śamayatyaghamapratigham || 52 ||

api karuṇē janasya taruṇēnduvibhūṣaṇatā-
mapi kamalāsanatvamapi dhāma vr̥ṣādripatēḥ |
taratamatāvaśēna tanutē nanu tē vitatiḥ
parahitavarṣmaṇā paripacēlimakēlimatī || 53 ||

dhr̥tabhuvanā dayē trividhagatyanukūlatarā
vr̥ṣagirināthapādaparirambhavatī bhavatī |
aviditavaibhavā:’pi surasindhurivātanutē
sakr̥davagāhamānamapatāpamapāpamapi || 54 ||

nigamasamāśritā nikhilalōkasamr̥ddhikarī
bhajadaghakūlamudvahagatiḥ paritaptahitā |
prakaṭitahaṁsamatsyakamaṭhādyavatāraśatā
vibudhasaricchriyaṁ vr̥ṣagirīśadayē vahasi || 55 ||

jagati mitampacā tvaditarā tu dayē taralā
phalaniyamōjjhitā bhavati santapanāya punaḥ |
tvamiha niraṅkuśapraśakanādivibhūtimatī
vitarasi dēhināṁ niravadhiṁ vr̥ṣaśailanidhim || 56 ||

sakaruṇalaukikaprabhuparigrahanigrahayō-
rniyatimupādhicakraparivr̥ttiparamparayā |
vr̥ṣabhamahīdharēśakaruṇē vitaraṅgayatāṁ
śrutimitasampadi tvayi kathaṁ bhavitā viśayaḥ || 57 ||

vr̥ṣagirikr̥ṣṇamēghajanitāṁ janitāpaharāṁ
tvadabhimatiṁ suvr̥ṣṭimupajīvya nivr̥ttatr̥ṣaḥ |
bahuṣu jalāśayēṣu bahumānamapōhya dayē
na jahati satpathaṁ jagati cātakavatkr̥tinaḥ || 58 ||

tvadudayatūlikābhiramunā vr̥ṣaśailajuṣā
sthirataraśilpinaiva parikalpitacitradhiyaḥ |
yatipatiyāmunaprabhr̥tayaḥ prathayanti dayē
jagati hitaṁ na nastvayi bharanyasanādadhikam || 59 ||

mr̥duhr̥dayē dayē mr̥ditakāmahitē mahitē
dhr̥tavibudhē budhēṣu vitatātmadhurē madhurē |
vr̥ṣagirisārvabhaumadayitē mayi tē mahatīṁ
bhavukanidhē nidhēhi bhavamūlaharāṁ laharīm || 60 ||

akūpārairēkōdakasamayavaitaṇḍikajavai-
ranirvāpyāṁ kṣipraṁ kṣapayitumavidyākhyabaḍabām |
kr̥pē tvaṁ tattādr̥kprathimavr̥ṣapr̥thvīdharapati-
svarūpadvaiguṇyadviguṇanijabinduḥ prabhavasi || 61 ||

vivitsāvētālīvigamapariśuddhē:’pi hr̥dayē
paṭupratyāhāraprabhr̥tipuṭapākapracakitāḥ |
namantastvāṁ nārāyaṇaśikharikūṭasthakaruṇē
niruddhatvaddrōhā nr̥patisutanītiṁ na jahati || 62 ||

ananyādhīnassanbhavati paratantraḥ praṇamatāṁ
kr̥pē sarvadraṣṭā na gaṇayati tēṣāmapakr̥tim |
patistvatpārārthyaṁ prathayati vr̥ṣakṣmādharapati-
rvyavasthāṁ vaiyātyāditi vighaṭayantī viharasi || 63 ||

apāṁ patyuśśatrūnasahanamunērdharmanigalaṁ
kr̥pē kākasyaikaṁ hitamiti hinasti sma nayanam |
vilīnasvātantryō vr̥ṣagiripatistvadvihr̥tibhi-
rdiśatyēvaṁ dēvō janitasugatiṁ daṇḍanagatim || 64 ||

niṣādānāṁ nētā kapikulapatiḥ kāpi śabarī
kucēlaḥ kubjā sā vrajayuvatayō mālyakr̥diti |
amīṣāṁ nimnatvaṁ vr̥ṣagiripatērunnatimapi
prabhūtaissrōtōbhiḥ prasabhamanukampē śamayasi || 65 ||

tvayā dr̥ṣṭastuṣṭiṁ bhajati paramēṣṭhī nijapadē
vahanmūrtīraṣṭau viharati mr̥ḍānīparibr̥ḍhaḥ |
bibharti svārājyaṁ vr̥ṣaśikhariśr̥ṅgārikaruṇē
śunāsīrō dēvāsurasamaranāsīrasubhaṭaḥ || 66 ||

dayē dugdhōdanvadvyatiyutasudhāsindhunayata-
stvadāślēṣānnityaṁ janitamr̥tasañjīvanadaśāḥ |
svadantē dāntēbhyaśśrutivadanakarpūragulikā
vivr̥ṇvantaścittaṁ vr̥ṣaśikhariviśvambharaguṇāḥ || 67 ||

jagajjanmasthēmapralayaracanākēlirasikō
vimuktyaikadvāraṁ vighaṭitakavāṭaṁ praṇayinām |
iti tvayyāyattaṁ dvitayamupadhīkr̥tya karuṇē
viśuddhānāṁ vācāṁ vr̥ṣaśikharināthasstutipadam || 68 ||

kalikṣōbhōnmīlatkṣitikaluṣakūlaṅkaṣajavai-
ranucchēdai rētairavaṭataṭavaiṣamyarahitaiḥ |
pravāhaistē padmāsahacarapariṣkāriṇi kr̥pē
vikalpantē:’nalpā vr̥ṣaśikhariṇō nirjharaguṇāḥ || 69 ||

khilaṁ cētōvr̥ttēḥ kimidamiti vismērabhuvanaṁ
kr̥pē siṁhakṣmābhr̥tkr̥tamukhacamatkārakaraṇam |
bharanyāsacchannaprabalavr̥jinaprābhr̥tabhr̥tāṁ
pratiprasthānaṁ tē śrutinagaraśr̥ṅgāṭakajuṣaḥ || 70 ||

trividhacidacitsattāsthēmapravr̥ttiniyāmikā
vr̥ṣagirivibhōricchā sā tvaṁ parairaparāhatā |
kr̥paṇabharabhr̥tkiṅkurvāṇaprabhūtaguṇāntarā
vahasi karuṇē vaicakṣaṇyaṁ madīkṣaṇasāhasē || 71 ||

vr̥ṣagiripatērhr̥dyā viśvāvatārasahāyinī
kṣapitanikhilāvadyā dēvi kṣamādiniṣēvitā |
bhuvanajananī puṁsāṁ bhōgāpavargavidhāyinī
vitamasi padē vyaktiṁ nityāṁ bibharṣi dayē svayam || 72 ||

svayamudayinassiddhādyāviṣkr̥tāśca śubhālayā
vividhavibhavavyūhāvāsāḥ paraṁ ca padaṁ vibhōḥ |
vr̥ṣagirimukhēṣvētēṣvicchāvadhi pratilabdhayē
dr̥ḍhavinihitā niśrēṇistvaṁ dayē nijaparvabhiḥ || 73 ||

hitamiti jagaddr̥ṣṭyā kluptairakluptaphalāntarai-
ramativihitairanyairdharmāyitaiśca yadr̥cchayā |
pariṇatabahucchadmā padmāsahāyadayē svayaṁ
pradiśasi nijābhiprētaṁ naḥ praśāmyadapatrapā || 74 ||

atividhiśivairaiśvaryātmānubhūtirasairjanā-
nahr̥dayamihōpacchandyaiṣāmasaṅgadaśārthinī |
tr̥ṣitajanatātīrthasnānakramakṣapitainasāṁ
vitarasi dayē vītātaṅkā vr̥ṣādripatēḥ padam || 75 ||

vr̥ṣagirisudhāsindhau janturdayē nihitastvayā
bhavabhayaparītāpacchittyai bhajannaghamarṣaṇam |
muṣitakaluṣō muktēragrēsarairabhipūryatē
svayamupanataissvātmānandaprabhr̥tyanubandhibhiḥ || 76 ||

anitarajuṣāmantarmūlē:’pyapāyapariplavē
kr̥tavidanaghā vicchidyaiṣāṁ kr̥pē yamavaśyatām |
prapadanaphalapratyādēśaprasaṅgavivarjitaṁ
pratividhimupādhatsē sārdhaṁ vr̥ṣādrihitaiṣiṇā || 77 ||

kṣaṇavilayināṁ śāstrārthānāṁ phalāya nivēśitē
pitr̥suragaṇē nirvēśātprāgapi pralayaṁ gatē |
adhigatavr̥ṣakṣmābhr̥nnāthāmakālavaśaṁvadāṁ
pratibhuvamiha vyācakhyustvāṁ kr̥pē nirupaplavām || 78 ||

tvadupasadanādadya śvō vā mahāpralayē:’pi vā
vitarati nijaṁ pādāmbhōjaṁ vr̥ṣācalaśēkharaḥ |
tadiha karuṇē tattatkrīḍātaraṅgaparamparā-
taratamatayā juṣṭāyāstē duratyayatāṁ viduḥ || 79 ||

praṇihitadhiyāṁ tvatsampr̥ktē vr̥ṣādriśikhāmaṇau
prasr̥marasudhādhārākārā prasīdati bhāvanā |
dr̥ḍhamiti dayē dattāsvādaṁ vimuktivalāhakaṁ
nibhr̥tagarutō nidhyāyanti sthirāśayacātakāḥ || 80 ||

kr̥pē vigatavēlayā kr̥tasamagrapōṣaistvayā
kalijvalanadurgatē jagati kālamēghāyitam |
vr̥ṣakṣitidharādiṣu sthitipadēṣu sānuplavai-
rvr̥ṣādripativigrahairvyapagatākhilāvagrahaiḥ || 81 ||

prasūya vividhaṁ jagattadabhivr̥ddhayē tvaṁ dayē
samīkṣaṇavicintanaprabhr̥tibhissvayaṁ tādr̥śaiḥ |
vicitraguṇacitritāṁ vividhadōṣavaidēśikīṁ
vr̥ṣācalapatēstanuṁ viśasi matsyakūrmādikām || 82 ||

yugāntasamayōcitaṁ bhajati yōganidrārasaṁ
vr̥ṣakṣitibhr̥dīśvarē viharaṇakramājjāgrati |
udīrṇacaturarṇavīkadanavēdinīṁ mēdinīṁ
samuddhr̥tavatī dayē tvadabhijuṣṭayā daṁṣṭrayā || 83 ||

saṭāpaṭalabhīṣaṇē sarabhasāṭ-ṭahāsōdbhaṭē
sphuratkrudhi parisphuṭabhrukuṭikē:’pi vaktrē kr̥tē |
dayē vr̥ṣagirīśiturdanujaḍimbhadattastanā
sarōjasadr̥śā dr̥śā samuditākr̥tirdr̥śyasē || 84 ||

prasaktamadhunā vidhipraṇihitaissaparyōdakai-
ssamastaduritacchidā nigamagandhinā tvaṁ dayē |
aśēṣamaviśēṣatastrijagadañjanādrīśitu-
ścarācaramacīkaraścaraṇapaṅkajēnāṅkitam || 85 ||

paraśvathatapōdhanaprathanasatkr̥tūpākr̥ta-
kṣitīśvarapaśukṣaratkṣatajakuṅkumasthāsakaiḥ |
vr̥ṣācaladayālunā nanu vihartumālipyathāḥ
nidhāya hr̥dayē dayē nihatarakṣitānāṁ hitam || 86 ||

kr̥pē kr̥tajagaddhitē kr̥paṇajantucintāmaṇē
ramāsahacaraṁ tadā raghudhurīṇayantyā tvayā |
vyabhajyata saritpatissakr̥davēkṣaṇāttatkṣaṇā-
tprakr̥ṣṭabahupātakapraśamahētunā sētunā || 87 ||

kr̥pē paravatastvayā vr̥ṣagirīśituḥ krīḍitaṁ
jagaddhitamaśēṣatastadidamitthamarthāpyatē |
madacchalaparicyutapraṇataduṣkr̥taprēkṣitai-
rhataprabaladānavairhaladharasya hēlāśataiḥ || 88 ||

prabhūtavibudhadviṣadbharaṇakhinnaviśvambharā-
bharāpanayanacchalāttvamavatārya lakṣmīdharam |
nirākr̥tavatī dayē nigamasaudhadīpaśriyā
vipaścidavigītayā jagati gītayā:’ndhaṁ tamaḥ || 89 ||

vr̥ṣādrihayasādinaḥ prabaladōrmarutprēṅkhita-
stviṣā sphuṭataṭidguṇastvadavasēkasaṁskāravān |
kariṣyati dayē kaliprabalagharmanirmūlanaṁ
punaḥ kr̥tayugāṅkuraṁ bhuvi kr̥pāṇadhārādharaḥ || 90 ||

viśvōpakāramiti nāma sadā duhānā-
madyāpi dēvi bhavatīmavadhīrayantam |
nāthē nivēśaya vr̥ṣādripatau dayē tvaṁ
nyastasvarakṣaṇabharaṁ tvayi māṁ tvayaiva || 91 ||

naisargikēṇa tarasā karuṇē niyuktā
nimnētarē:’pi mayi tē vitatiryadi syāt |
vismāpayēdvr̥ṣagirīśvaramapyavāryā
vēlātilaṅghanadaśēva mahāmburāśēḥ || 92 ||

vijñātaśāsanagatirviparītavr̥ttyā
vr̥trādibhiḥ paricitāṁ padavīṁ bhajāmi |
ēvaṁ vidhē vr̥ṣagirīśadayē mayi tvaṁ
dīnē vibhōśśamaya daṇḍadharatvalīlām || 93 ||

māsāhasōktighanakañcukavañcitānyaḥ
paśyatsu tēṣu vidadhāmyatisāhasāni |
padmāsahāyakaruṇē na ruṇatsi kiṁ tvaṁ
ghōraṁ kuliṅgaśakunēriva cēṣṭitaṁ mē || 94 ||

vikṣēpamarhasi dayē vipalāyitē:’pi
vyājaṁ vibhāvya vr̥ṣaśailapatērvihāram |
svādhīnasatvasaraṇissvayamatra jantau
drāghīyasī dr̥ḍhatarā guṇavāgurā tvam || 95 ||

santanyamānamaparādhagaṇaṁ vicintya
trasyāmi hanta bhavatīṁ ca vibhāvayāmi |
ahnāya mē vr̥ṣagirīśadayē jahīmā-
māśīviṣagrahaṇakēlinibhāmavasthām || 96 ||

autsukyapūrvamupahr̥tya mahāparādhā-
nmātaḥ prasādayitumicchati mē manastvām |
ālihya tānniravaśēṣamalabdhatr̥pti-
stāmyasyahō vr̥ṣagirīśadhr̥tā dayē tvam || 97 ||

jahyādvr̥ṣācalapatiḥ pratighē:’pi na tvāṁ
gharmōpatapta iva śītalatāmudanvān |
sā māmaruntudabharanyasanānuvr̥tti-
stadvīkṣaṇaiḥ spr̥śa dayē tava kēlipadmaiḥ || 98 ||

dr̥ṣṭē:’pi durbaladhiyaṁ damanē:’pi dr̥ptaṁ
snātvā:’pi dhūlirasikaṁ bhajanē:’pi bhīmam |
baddhvā gr̥hāṇa vr̥ṣaśailapatērdayē māṁ
tvadvāraṇaṁ svayamanugrahaśr̥ṅkhalābhiḥ || 99 ||

nātaḥ paraṁ kimapi mē tvayi nāthanīyaṁ
mātardayē mayi kuruṣva tathā prasādam |
baddhādarō vr̥ṣagiripraṇayī yathā:’sau
muktānubhūtimiha dāsyati mē mukundaḥ || 100 ||

nissīmavaibhavajuṣāṁ miṣatāṁ guṇānāṁ
stōturdayē vr̥ṣagirīśaguṇēśvarīṁ tvām |
tairēva nūnamavaśairabhinanditaṁ mē
satyāpitaṁ tava balādakutōbhayatvam || 101 ||

adyāpi tadvr̥ṣagirīśadayē bhavatyā-
mārambhamātramanidaṁ prathamastutīnām |
sandarśitasvaparanirvahaṇā sahēthāḥ
mandasya sāhasamidaṁ tvayi vandinō mē || 102 ||

prāyō dayē tvadanubhāvamahāmburāśau
prācētasaprabhr̥tayō:’pi paraṁ taṭasthāḥ |
tatrāvatīrṇamatalaspr̥śamāplutaṁ māṁ
padmāpatēḥ prahasanōcitamādriyēthāḥ || 103 ||

vēdāntadēśikapadē vinivēśya bālaṁ
dēvō dayāśatakamētadavādayanmām |
vaihārikēṇa vidhinā samayē gr̥hītaṁ
vīṇāviśēṣamiva vēṅkaṭaśailanāthaḥ || 104 ||

anavadhimadhikr̥tya śrīnivāsānukampā-
mavitathaviṣayatvādviśvamavrīlayantī |
vividhakuśalanīvī vēṅkaṭēśaprasūtā
stutiriyamanavadyā śōbhatē satvabhājām || 105 ||

śatakamidamudāraṁ samyagabhyasyamānān
vr̥ṣagirimadhiruhya vyaktamālōkayantī |
anitaraśaraṇānāmādhirājyē:’bhiṣiñcē-
cchamitavimatapakṣā śārṅgadhanvānukampā || 106 ||

viśvānugrahamātaraṁ vyatiṣajatsvargāpavargāṁ sudhā-
sadhrīcīmiva vēṅkaṭēśvarakavirbhaktyā dayāmastuta |
padmānāmiha yadvidhēyabhagavatsaṅkalpakalpadrumā-
jjañjhāmārutadhūtacūtanayatassāmpātikō:’yaṁ kramaḥ || 107 ||

kāmaṁ santu mithaḥ karambitaguṇāvadyāni padyāni naḥ
kasyāsmin śatakē sadambukatakē dōṣaśrutiṁ kṣāmyati |
niṣpratyūhavr̥ṣādrinirjharajharatkāracchalēnōccala-
ddīnālambanadivyadampatidayākallōlakōlāhalaḥ || 108 ||

iti śrīkavitārkikasiṁhasya sarvatantrasvatantrasya śrīmadvēṅkaṭanāthasya vēdāntācāryasya kr̥tiṣu dayāśatakam |


See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed