Sri Ganesha Manasa Puja – śrī gaṇēśa mānasapūjā


gr̥tsamada uvāca |
vighnēśavīryāṇi vicitrakāṇi
bandījanairmāgadhakaiḥ smr̥tāni |
śrutvā samuttiṣṭha gajānana tvaṁ
brāhmē jaganmaṅgalakaṁ kuruṣva || 1 ||

ēvaṁ mayā prārthita vighnarāja-
-ścittēna cōtthāya bahirgaṇēśaḥ |
taṁ nirgataṁ vīkṣya namanti dēvāḥ
śambhvādayō yōgimukhāstathāham || 2 ||

śaucādikaṁ tē parikalpayāmi
hēramba vai dantaviśuddhimēvam |
vastrēṇa samprōkṣya mukhāravindaṁ
dēvaṁ sabhāyāṁ vinivēśayāmi || 3 ||

dvijādisarvairabhivanditaṁ ca
śukādibhirmōdasumōdakādyaiḥ |
sambhāṣya cālōkya samutthitaṁ taṁ
sumaṇḍapaṁ kalpya nivēśayāmi || 4 ||

ratnaiḥ sudīptaiḥ pratibimbitaṁ taṁ
paśyāmi cittēna vināyakaṁ ca |
tatrāsanaṁ ratnasuvarṇayuktaṁ
saṅkalpya dēvaṁ vinivēśayāmi || 5 ||

siddhyā ca buddhyā saha vighnarāja
pādyaṁ kuru prēmabharēṇa sarvaiḥ |
suvāsitaṁ nīramathō gr̥hāṇa
cittēna dattaṁ ca sukhōṣṇabhāvam || 6 ||

tataḥ suvastrēṇa gaṇēśamādau
samprōkṣya dūrvādibhirarcayāmi |
cittēna bhāvapriya dīnabandhō
manō vilīnaṁ kuru tē padābjē || 7 ||

karpūrakailādisuvāsitaṁ tu
sukalpitaṁ tōyamathō gr̥hāṇa |
ācamya tēnaiva gajānana tvaṁ
kr̥pākaṭākṣēṇa vilōkayāśu || 8 ||

pravālamuktāphalahāṭakādyaiḥ
susaṁskr̥taṁ hyantarabhāvakēna |
anarghyamarghyaṁ saphalaṁ kuruṣva
mayā pradattaṁ gaṇarāja ḍhuṇḍhē || 9 ||

saugandhyayuktaṁ madhuparkamādyaṁ
saṅkalpitaṁ bhāvayutaṁ gr̥hāṇa |
punastathācamya vināyaka tvaṁ
bhaktāṁśca bhaktēśa surakṣayāśu || 10 ||

suvāsitaṁ campakajātikādyai-
-stailaṁ mayā kalpitamēva ḍhuṇḍhē |
gr̥hāṇa tēna pravimardayāmi
sarvāṅgamēvaṁ tava sēvanāya || 11 ||

tataḥ sukhōṣṇēna jalēna cāha-
-manēkatīrthāhr̥takēna ḍhuṇḍhē |
cittēna śuddhēna ca snāpayāmi
snānaṁ mayā dattamathō gr̥hāṇa || 12 ||

tataḥ payaḥsnānamacintyabhāva
gr̥hāṇa tōyasya tathā gaṇēśa |
punardadhisnānamanāmaya tvaṁ
cittēna dattaṁ ca jalasya caiva || 13 ||

tatō ghr̥tasnānamapāravandya
sutīrthajaṁ vighnahara prasīda |
gr̥hāṇa cittēna sukalpitaṁ tu
tatō madhusnānamathō jalasya || 14 ||

suśarkarāyuktamathō gr̥hāṇa
snānaṁ mayā kalpitamēva ḍhuṇḍhē |
tatō jalasnānamaghāpahantr̥
vighnēśa māyābhramaṁ vārayāśu || 15 ||

suyakṣapaṅkasthamathō gr̥hāṇa
snānaṁ parēśādhipatē tataśca |
kaumaṇḍalīsambhavajaṁ kuruṣva
viśuddhamēvaṁ parikalpitaṁ tu || 16 ||

tatastu sūktairmanasā gaṇēśaṁ
sampūjya dūrvādibhiralpabhāvaiḥ |
apārakairmaṇḍalabhūtabrahma-
-ṇaspatyakaistaṁ hyabhiṣēcayāmi || 17 ||

tataḥ suvastrēṇa tu prōñchanaṁ tvaṁ
gr̥hāṇa cittēna mayā sukalpitam |
tatō viśuddhēna jalēna ḍhuṇḍhē
hyācāntamēvaṁ kuru vighnarāja || 18 ||

agnau viśuddhē tu gr̥hāṇa vastrē
hyanarghyamaulyē manasā mayā tē |
dattē paricchādya nijātmadēhaṁ
tābhyāṁ mayūrēśa janāṁśca pālaya || 19 ||

ācamya vighnēśa punastathaiva
cittēna dattaṁ mukhamuttarīyam |
gr̥hāṇa bhaktapratipālaka tvaṁ
namō yathā tārakasamyutaṁ tu || 20 ||

yajñōpavītaṁ triguṇasvarūpaṁ
sauvarṇamēvaṁ hyahināthabhūtam |
bhāvēna dattaṁ gaṇanātha tattvaṁ
gr̥hāṇa bhaktōddhr̥tikāraṇāya || 21 ||

ācāntamēvaṁ manasā pradattaṁ
kuruṣva śuddhēna jalēna ḍhuṇḍhē |
punaśca kaumaṇḍalakēna pāhi viśvaṁ
prabhō khēlakaraṁ sadā tē || 22 ||

udyaddinēśābhamathō gr̥hāṇa
sindūrakaṁ tē manasā pradattam |
sarvāṅgasaṁlēpanamādarādvai
kuruṣva hēramba ca tēna pūrṇam || 23 ||

sahasraśīrṣaṁ manasā mayā tvaṁ
dattaṁ kirīṭaṁ tu suvarṇajaṁ vai |
anēkaratnaiḥ khacitaṁ gr̥hāṇa
brahmēśa tē mastakaśōbhanāya || 24 ||

vicitraratnaiḥ kanakēna ḍhuṇḍhē
yutāni cittēna mayā parēśa |
dattāni nānāpadakuṇḍalāni
gr̥hāṇa śūrpaśrutibhūṣaṇāya || 25 ||

śuṇḍāvibhūṣārthamanantakhēlin
suvarṇajaṁ kañcukamāgr̥hāṇa |
ratnaiśca yuktaṁ manasā mayā ya-
-ddattaṁ prabhō tatsaphalaṁ kuruṣva || 26 ||

suvarṇaratnaiśca yutāni ḍhuṇḍhē
sadaikadantābharaṇāni kalpya |
gr̥hāṇa cūḍākr̥tayē parēśa
dattāni dantasya ca śōbhanārtham || 27 ||

ratnaiḥ suvarṇēna kr̥tāni tāni
gr̥hāṇa catvāri mayā prakalpya |
sambhūṣaya tvaṁ kaṭakāni nātha
caturbhujēṣu hyaja vighnahārin || 28 ||

vicitraratnaiḥ khacitaṁ suvarṇa-
-sambhūtakaṁ gr̥hya mayā pradattam |
tathāṅgulīṣvaṅgulikaṁ gaṇēśa
cittēna saṁśōbhaya tatparēśa || 29 ||

vicitraratnaiḥ khacitāni ḍhuṇḍhē
kēyūrakāṇi hyatha kalpitāni |
suvarṇajāni pramathādhinātha
gr̥hāṇa dattāni tu bāhuṣu tvam || 30 ||

pravālamuktāphalaratnajaistvaṁ
suvarṇasūtraiśca gr̥hāṇa kaṇṭhē |
cittēna dattā vividhāśca mālā
urōdarē śōbhaya vighnarāja || 31 ||

candraṁ lalāṭē gaṇanātha pūrṇaṁ
vr̥ddhikṣayābhyāṁ tu vihīnamādyam |
saṁśōbhaya tvaṁ varasamyutaṁ tē
bhaktipriyatvaṁ prakaṭīkuruṣva || 32 ||

cintāmaṇiṁ cintitadaṁ parēśa
hr̥ddēśagaṁ jyōtirmayaṁ kuruṣva |
maṇiṁ sadānandasukhapradaṁ ca
vighnēśa dīnārthada pālayasva || 33 ||

nābhau phaṇīśaṁ ca sahasraśīrṣaṁ
saṁvēṣṭanēnaiva gaṇādhinātha |
bhaktaṁ subhūṣaṁ kuru bhūṣaṇēna
varapradānaṁ saphalaṁ parēśa || 34 ||

kaṭītaṭē ratnasuvarṇayuktāṁ
kāñcīṁ sucittēna ca dhārayāmi |
vighnēśa jyōtirgaṇadīpanīṁ tē
prasīda bhaktaṁ kuru māṁ dayābdhē || 35 ||

hēramba tē ratnasuvarṇayuktē
sunūpurē mañjirakē tathaiva |
sukiṅkiṇīnādayutē subuddhyā
supādayōḥ śōbhaya mē pradattē || 36 ||

ityādi nānāvidhabhūṣaṇāni
tavēcchayā mānasakalpitāni |
sambhūṣayāmyēva tvadaṅgakēṣu
vicitradhātuprabhavāni ḍhuṇḍhē || 37 ||

sucandanaṁ raktamamōghavīryaṁ
sugharṣitaṁ hyaṣṭakagandhamukhyaiḥ |
yuktaṁ mayā kalpitamēkadanta
gr̥hāṇa tē tvaṅgavilēpanārtham || 38 ||

liptēṣu vaicitryamathāṣṭagandhai-
-raṅgēṣu tē:’haṁ prakarōmi citram |
prasīda cittēna vināyaka tvaṁ
tataḥ suraktaṁ ravimēva phālē || 39 ||

ghr̥tēna vai kuṅkumakēna raktān
sutaṇḍulāṁstē parikalpayāmi |
phālē gaṇādhyakṣa gr̥hāṇa pāhi
bhaktān subhaktipriya dīnabandhō || 40 ||

gr̥hāṇa bhō campakamālatīni
jalapaṅkajāni sthalapaṅkajāni |
cittēna dattāni ca mallikāni
puṣpāṇi nānāvidhavr̥kṣajāni || 41 ||

puṣpōpari tvaṁ manasā gr̥hāṇa
hēramba mandāraśamīdalāni |
mayā sucittēna prakalpitāni
hyapārakāṇi praṇavākr̥tē tu || 42 ||

dūrvāṅkurānvai manasā pradattāṁ-
-stripañcapatrairyutakāṁśca snigdhān |
gr̥hāṇa vighnēśvara saṅkhyayā tvaṁ
hīnāṁśca sarvōpari vakratuṇḍa || 43 ||

daśāṅgabhūtaṁ manasā mayā tē
dhūpaṁ pradattaṁ gaṇarāja ḍhuṇḍhē |
gr̥hāṇa saurabhyakaraṁ parēśa
siddhyā ca buddhyā saha bhaktapāla || 44 ||

dīpaṁ suvartyā yutamādarāttē
dattaṁ mayā mānasakaṁ gaṇēśa |
gr̥hāṇa nānāvidhajaṁ ghr̥tādi-
-tailādisambhūtamamōghadr̥ṣṭē || 45 ||

bhōjyaṁ ca lēhyaṁ gaṇarāja pēyaṁ
cōṣyaṁ ca nānāvidhaṣaḍrasāḍhyam |
gr̥hāṇa naivēdyamathō mayā tē
sukalpitaṁ puṣṭipatē mahātman || 46 ||

suvāsitaṁ bhōjanamadhyabhāgē
jalaṁ mayā dattamathō gr̥hāṇa |
kamaṇḍalusthaṁ manasā gaṇēśa
pibasva viśvādikatr̥ptikārin || 47 ||

tataḥ karōdvartanakaṁ gr̥hāṇa
saugandhyayuktaṁ mukhamārjanāya |
suvāsitēnaiva sutīrthajēna
sukalpitaṁ nātha gr̥hāṇa ḍhuṇḍhē || 48 ||

punastathācamya suvāsitaṁ ca
dattaṁ mayā tīrthajalaṁ pibasva |
prakalpya vighnēśa tataḥ paraṁ tē
samprōñchanaṁ hastamukhē karōmi || 49 ||

drākṣādirambhāphalacūtakāni
khārjūrakārkandhukadāḍimāni |
susvādayuktāni mayā prakalpya
gr̥hāṇa dattāni phalāni ḍhuṇḍhē || 50 ||

punarjalēnaiva karādikaṁ tē
saṅkṣālayāmi manasā gaṇēśa |
suvāsitaṁ tōyamathō pibasva
mayā pradattaṁ manasā parēśa || 51 ||

aṣṭāṅgayuktaṁ gaṇanātha dattaṁ
tāmbūlakaṁ tē manasā mayā vai |
gr̥hāṇa vighnēśvara bhāvayuktaṁ
sadā sakr̥ttuṇḍaviśōdhanārtham || 52 ||

tatō mayā kalpitakē gaṇēśa
mahāsanē ratnasuvarṇayuktē |
mandārakārpāsakayuktavastrai-
-ranarghyasañchāditakē prasīda || 53 ||

tatastvadīyāvaraṇaṁ parēśa
sampūjayāmi manasā yathāvat |
nānōpacāraiḥ paramapriyaistu
tvatprītikāmārthamanāthabandhō || 54 ||

gr̥hāṇa lambōdara dakṣiṇāṁ tē
hyasaṅkhyabhūtāṁ manasā pradattām |
sauvarṇamudrādikamukhyabhāvāṁ
pāhi prabhō viśvamidaṁ gaṇēśa || 55 ||

rājōpacārānvividhāngr̥hāṇa
hastyaśvachatrādikamādarādvai |
cittēna dattān gaṇanātha ḍhuṇḍhē
hyapārasaṅkhyān sthirajaṅgamāṁstē || 56 ||

dānāya nānāvidharūpakāṁstē
gr̥hāṇa dattānmanasā mayā vai |
padārthabhūtān sthirajaṅgamāṁśca
hēramba māṁ tāraya mōhabhāvāt || 57 ||

mandārapuṣpāṇi śamīdalāni
dūrvāṅkurāṁstē manasā dadāmi |
hēramba lambōdara dīnapāla
gr̥hāṇa bhaktaṁ kuru māṁ padē tē || 58 ||

tatō haridrāmabiraṁ gulālaṁ
sindūrakaṁ tē parikalpayāmi |
suvāsitaṁ vastu suvāsabhūtai-
-rgr̥hāṇa brahmēśvara śōbhanārtham || 59 ||

tataḥ śukādyāḥ śivaviṣṇumukhyā
indrādayaḥ śēṣamukhāstathānyē |
munīndrakāḥ sēvakabhāvayuktāḥ
sabhāsanasthaṁ praṇamanti ḍhuṇḍhim || 60 ||

vāmāṅgakē śaktiyutā gaṇēśaṁ
siddhistu nānāvidhasiddhibhistam |
atyantabhāvēna susēvatē tu
māyāsvarūpā paramārthabhūtā || 61 ||

gaṇēśvaraṁ dakṣiṇabhāgasaṁsthā
buddhiḥ kalābhiśca subōdhikābhiḥ |
vidyābhirēvaṁ bhajatē parēśa
māyāsu sāṅkhyapradacittarūpāḥ || 62 ||

pramōdamōdādayaḥ pr̥ṣṭhabhāgē
gaṇēśvaraṁ bhāvayutā bhajantē |
bhaktēśvarā mudgalaśambhumukhyāḥ
śukādayastaṁ sma purō bhajantē || 63 ||

gandharvamukhyā madhuraṁ jaguśca
gaṇēśagītaṁ vividhasvarūpam |
nr̥tyaṁ kalāyuktamathō purastā-
-ccakrustathā hyapsarasō vicitram || 64 ||

ityādinānāvidhabhāvayuktaiḥ
saṁsēvitaṁ vighnapatiṁ bhajāmi |
cittēna dhyātvā tu nirañjanaṁ vai
karōmi nānāvidhadīpayuktam || 65 ||

caturbhujaṁ pāśadharaṁ gaṇēśaṁ
tathāṅkuśaṁ dantayutaṁ tamēvam |
trinētrayuktaṁ tvabhayaṅkaraṁ taṁ
mahōdaraṁ caikaradaṁ gajāsyam || 66 ||

sarpōpavītaṁ gajakarṇadhāraṁ
vibhūtibhiḥ sēvitapādapadmam |
dhyāyēdgaṇēśaṁ vividhaprakāraiḥ
supūjitaṁ śaktiyutaṁ parēśam || 67 ||

tatō japaṁ vai manasā karōmi
svamūlamantrasya vidhānayuktam |
asaṅkhyabhūtaṁ gaṇarāja hastē
samarpayāmyēva gr̥hāṇa ḍhuṇḍhē || 68 ||

ārārtikāṁ karpūrakādibhūtā-
-mapāradīpāṁ prakarōmi pūrṇām |
cittēna lambōdara tāṁ gr̥hāṇa
hyajñānadhvāntāghaharāṁ nijānām || 69 ||

vēdēṣu vighnēśvarakaiḥ sumantraiḥ
sumantritaṁ puṣpadalaṁ prabhūtam |
gr̥hāṇa cittēna mayā pradatta-
-mapāravr̥ttyā tvatha mantrapuṣpam || 70 ||

apāravr̥tyā stutimēkadantaṁ
gr̥hāṇa cittēna kr̥tāṁ gaṇēśa |
yuktāṁ śrutismārtabhavaiḥ purāṇaiḥ
sarvaiḥ parēśādhipatē mayā tē || 71 ||

pradakṣiṇā mānasakalpitāstā
gr̥hāṇa lambōdara bhāvayuktāḥ |
saṅkhyāvihīnā vividhasvarūpā
bhaktān sadā rakṣa bhavārṇavādvai || 72 ||

natiṁ tatō vighnapatē gr̥hāṇa
sāṣṭāṅgakādyāṁ vividhasvarūpām |
saṅkhyāvihīnāṁ manasā kr̥tāṁ tē
siddhyā ca buddhyā paripālayāśu || 73 ||

nyūnātiriktaṁ tu mayā kr̥taṁ cē-
-ttadarthamantē manasā gr̥hāṇa |
dūrvāṅkurānvighnapatē pradattān
sampūrṇamēvaṁ kuru pūjanaṁ mē || 74 ||

kṣamasva vighnādhipatē madīyān
sadāparādhān vividhasvarūpān |
bhaktiṁ madīyāṁ saphalāṁ kuruṣva
samprārthayāmi manasā gaṇēśa || 75 ||

tataḥ prasannēna gajānanēna
dattaṁ prasādaṁ śirasābhivandya |
svamastakē taṁ paridhārayāmi
cittēna vighnēśvaramānatō:’smi || 76 ||

utthāya vighnēśvara ēva tasmā-
-dgatastatastvantaradhānaśaktyā |
śivādayastaṁ praṇipatya sarvē
gatāḥ sucittēna ca cintayāmi || 77 ||

sarvānnamaskr̥tya tatō:’hamēva
bhajāmi cittēna gaṇādhipaṁ tam |
svasthānamāgatya mahānubhāvai-
-rbhaktairgaṇēśasya ca khēlayāmi || 78 ||

ēvaṁ trikālēṣu gaṇādhipaṁ taṁ
cittēna nityaṁ paripūjayāmi |
tēnaiva tuṣṭaḥ pradadātu bhāvaṁ
viśvēśvarō bhaktimayaṁ tu mahyam || 79 ||

gaṇēśapādōdakapānakaṁ ca
hyucchiṣṭagandhasya sulēpanaṁ tu |
nirmālyasandhāraṇakaṁ subhōjyaṁ
lambōdarasyāstu hi bhuktaśēṣam || 80 ||

yaṁ yaṁ karōmyēva tadēva dīkṣā
gaṇēśvarasyāstu sadā gaṇēśa |
prasīda nityaṁ tava pādabhaktaṁ
kuruṣva māṁ brahmapatē dayālō || 81 ||

tatastu śayyāṁ parikalpayāmi
mandārakārpāsakavastrayuktām |
suvāsapuṣpādibhirarcitāṁ
tē gr̥hāṇa nidrāṁ kuru vighnarāja || 82 ||

siddhyā ca buddhyā sahitaṁ gaṇēśa
sunidritaṁ vīkṣya tathāhamēva |
gatvā svavāsaṁ ca karōmi nidrāṁ
dhyātvā hr̥di brahmapatiṁ tadīyaḥ || 83 ||

ētādr̥śaṁ saukhyamamōghaśaktē
dēhi prabhō mānasajaṁ gaṇēśa |
mahyaṁ ca tēnaiva kr̥tārtharūpō
bhavāmi bhaktirasalālasō:’ham || 84 ||

gārgya uvāca |
ēvaṁ nityaṁ mahārāja gr̥tsamadō mahāyaśāḥ |
cakāra mānasīṁ pūjāṁ yōgīndrāṇāṁ guruḥ svayam || 85 ||

ya ētāṁ mānasīṁ pūjāṁ kariṣyati narōttamaḥ |
paṭhiṣyati sadā sō:’pi gāṇapatyō bhaviṣyati || 86 ||

śrāvayiṣyati yō martyaḥ śrōṣyatē bhāvasamyutaḥ |
sa kramēṇa mahīpāla brahmabhūtō bhaviṣyati || 87 ||

yaṁ yamicchati taṁ taṁ vai saphalaṁ tasya jāyatē |
antē svānandagaḥ sō:’pi yōgivandyō bhaviṣyati || 88 ||

iti śrīmadāntyē maudgalyē gaṇēśamānasapūjā sampūrṇam |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed