Sri Shaligrama Stotram – śāligrāma stōtram


asya śrīśāligrāmastōtramantrasya śrībhagavān r̥ṣiḥ śrīnārāyaṇō dēvatā anuṣṭup chandaḥ śrīśāligrāmastōtramantra japē viniyōgaḥ |

yudhiṣṭhira uvāca |
śrīdēvadēva dēvēśa dēvatārcanamuttamam |
tatsarvaṁ śrōtumicchāmi brūhi mē puruṣōttama || 1 ||

śrībhagavānuvāca |
gaṇḍakyāṁ cōttarē tīrē girirājasya dakṣiṇē |
daśayōjanavistīrṇā mahākṣētravasundharā || 2 ||

śāligrāmō bhavēddēvō dēvī dvārāvatī bhavēt |
ubhayōḥ saṅgamō yatra muktistatra na saṁśayaḥ || 3 ||

śāligrāmaśilā yatra yatra dvārāvatī śilā |
ubhayōḥ saṅgamō yatra muktistatra na saṁśayaḥ || 4 ||

ājanmakr̥tapāpānāṁ prāyaścittaṁ ya icchati |
śāligrāmaśilāvāri pāpahāri namō:’stu tē || 5 ||

akālamr̥tyuharaṇaṁ sarvavyādhivināśanam |
viṣṇōḥ pādōdakaṁ pītvā śirasā dhārayāmyaham || 6 ||

śaṅkhamadhyē sthitaṁ tōyaṁ bhrāmitaṁ kēśavōpari |
aṅgalagnaṁ manuṣyāṇāṁ brahmahatyādikaṁ dahēt || 7 ||

snānōdakaṁ pibēnnityaṁ cakrāṅkitaśilōdbhavam |
prakṣālya śuddhaṁ tattōyaṁ brahmahatyāṁ vyapōhati || 8 ||

agniṣṭōmasahasrāṇi vājapēyaśatāni ca |
samyak phalamavāpnōti viṣṇōrnaivēdyabhakṣaṇāt || 9 ||

naivēdyayuktāṁ tulasīṁ ca miśritāṁ
viśēṣataḥ pādajalēna viṣṇōḥ |
yō:’śnāti nityaṁ puratō murārēḥ
prāpnōti yajñāyutakōṭipuṇyam || 10 ||

khaṇḍitā sphuṭitā bhinnā vahnidagdhā tathaiva ca |
śāligrāmaśilā yatra tatra dōṣō na vidyatē || 11 ||

na mantraḥ pūjanaṁ naiva na tīrthaṁ na ca bhāvanā |
na stutirnōpacāraśca śāligrāmaśilārcanē || 12 ||

brahmahatyādikaṁ pāpaṁ manōvākkāyasambhavam |
śīghraṁ naśyati tatsarvaṁ śāligrāmaśilārcanāt || 13 ||

nānāvarṇamayaṁ caiva nānābhōgēna vēṣṭitam |
tathā varaprasādēna lakṣmīkāntaṁ vadāmyaham || 14 ||

nārāyaṇōdbhavō dēvaścakramadhyē ca karmaṇā |
tathā varaprasādēna lakṣmīkāntaṁ vadāmyaham || 15 ||

kr̥ṣṇē śilātalē yatra sūkṣmaṁ cakraṁ ca dr̥śyatē |
saubhāgyaṁ santatiṁ dhattē sarvasaukhyaṁ dadāti ca || 16 ||

vāsudēvasya cihnāni dr̥ṣṭvā pāpaiḥ pramucyatē |
śrīdharaḥ sūkarē vāmē haridvarṇastu dr̥śyatē || 17 ||

varāharūpiṇaṁ dēvaṁ kūrmāṅgairapi cihnitam |
gōpadaṁ tatra dr̥śyēta vārāhaṁ vāmanaṁ tathā || 18 ||

pītavarṇaṁ tu dēvānāṁ raktavarṇaṁ bhayāvaham |
nārasiṁhō:’bhavaddēvō mōkṣadaṁ ca prakīrtitam || 19 ||

śaṅkhacakragadākūrmāḥ śaṅkhō yatra pradr̥śyatē |
śaṅkhavarṇasya dēvānāṁ vāmē dēvasya lakṣaṇam || 20 ||

dāmōdaraṁ tathā sthūlaṁ madhyē cakraṁ pratiṣṭhitam |
pūrṇadvārēṇa saṅkīrṇā pītarēkhā ca dr̥śyatē || 21 ||

chatrākārē bhavēdrājyaṁ vartulē ca mahāśriyaḥ |
kapaṭē ca mahāduḥkhaṁ śūlāgrē tu raṇaṁ dhruvam || 22 ||

lalāṭē śēṣabhōgastu śirōpari sukāñcanam |
cakrakāñcanavarṇānāṁ vāmadēvasya lakṣaṇam || 23 ||

vāmapārśvē ca vai cakrē kr̥ṣṇavarṇastu piṅgalam |
lakṣmīnr̥siṁhadēvānāṁ pr̥thagvarṇastu dr̥śyatē || 24 ||

lambōṣṭhē ca daridraṁ syātpiṅgalē hānirēva ca |
lagnacakrē bhavēdvyādhirvidārē maraṇaṁ dhruvam || 25 ||

pādōdakaṁ ca nirmālyaṁ mastakē dhārayētsadā |
viṣṇōrdr̥ṣṭaṁ bhakṣitavyaṁ tulasīdalamiśritam || 26 ||

kalpakōṭisahasrāṇi vaikuṇṭhē vasatē sadā |
śāligrāmaśilābindurhatyākōṭivināśanaḥ || 27 ||

tasmātsampūjayēddhyātvā pūjitaṁ cāpi sarvadā |
śāligrāmaśilāstōtraṁ yaḥ paṭhēcca dvijōttamaḥ || 28 ||

sa gacchētparamaṁ sthānaṁ yatra lōkēśvarō hariḥ |
sarvapāpavinirmuktō viṣṇulōkaṁ sa gacchati || 29 ||

daśāvatārō dēvānāṁ pr̥thagvarṇastu dr̥śyatē |
īpsitaṁ labhatē rājyaṁ viṣṇupūjāmanukramāt || 30 ||

kōṭyō hi brahmahatyānāmagamyāgamyakōṭayaḥ |
tāḥ sarvā nāśamāyānti viṣṇōrnaivēdyabhakṣaṇāt || 31 ||

viṣṇōḥ pādōdakaṁ pītvā kōṭijanmāghanāśanam |
tasmādaṣṭaguṇaṁ pāpaṁ bhūmau bindunipātanāt || 32 ||

iti śrībhaviṣyōttarapurāṇē gaṇḍakīśilāmāhātmyē śrīkr̥ṣṇayudhiṣṭhirasaṁvādē śāligrāma stōtram |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed