Sri Ravi Saptati Nama Stotram – śrī ravi saptati rahasyanāma stōtram


haṁsō bhānuḥ sahasrāṁśustapanastāpanō raviḥ |
vikartanō vivasvāṁśca viśvakarmā vibhāvasuḥ || 1 ||

viśvarūpō viśvakartā mārtaṇḍō mihirō:’mśumān |
ādityaścōṣṇaguḥ sūryō:’ryamā bradhnō divākaraḥ || 2 ||

dvādaśātmā saptahayō bhāskarō haskaraḥ khagaḥ |
sūraḥ prabhākaraḥ śrīmān lōkacakṣurgrahēśvaraḥ || 3 ||

trilōkēśō lōkasākṣī tamō:’riḥ śāśvataḥ śuciḥ |
gabhastihastastīvrāṁśustaraṇiḥ sumahōraṇiḥ || 4 ||

dyumaṇirharidaśvō:’rkō bhānumān bhayanāśanaḥ |
chandōśvō vēdavēdyaśca bhāsvān pūṣā vr̥ṣākapiḥ || 5 ||

ēkacakrarathō mitrō mandēhāristamisrahā |
daityahā pāpahartā ca dharmō dharmaprakāśakaḥ || 6 ||

hēlikaścitrabhānuśca kalighnastārkṣyavāhanaḥ | [dōṣaghnaḥ]
dikpatiḥ padmanīnāthaḥ kuśēśayakarō hariḥ || 7 ||

gharmaraśmirdurnirīkṣyaścaṇḍāṁśuḥ kaśyapātmajaḥ |
ēbhiḥ saptatisaṅkhyākaiḥ puṇyaiḥ sūryasya nāmabhiḥ || 8 ||

iti skandapurāṇē kāśīkhaṇḍē navamō:’dhyāyē śrī sūrya saptatināma stōtram |


See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed