Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
haṁsō bhānuḥ sahasrāṁśustapanastāpanō raviḥ |
vikartanō vivasvāṁśca viśvakarmā vibhāvasuḥ || 1 ||
viśvarūpō viśvakartā mārtaṇḍō mihirō:’mśumān |
ādityaścōṣṇaguḥ sūryō:’ryamā bradhnō divākaraḥ || 2 ||
dvādaśātmā saptahayō bhāskarō haskaraḥ khagaḥ |
sūraḥ prabhākaraḥ śrīmān lōkacakṣurgrahēśvaraḥ || 3 ||
trilōkēśō lōkasākṣī tamō:’riḥ śāśvataḥ śuciḥ |
gabhastihastastīvrāṁśustaraṇiḥ sumahōraṇiḥ || 4 ||
dyumaṇirharidaśvō:’rkō bhānumān bhayanāśanaḥ |
chandōśvō vēdavēdyaśca bhāsvān pūṣā vr̥ṣākapiḥ || 5 ||
ēkacakrarathō mitrō mandēhāristamisrahā |
daityahā pāpahartā ca dharmō dharmaprakāśakaḥ || 6 ||
hēlikaścitrabhānuśca kalighnastārkṣyavāhanaḥ | [dōṣaghnaḥ]
dikpatiḥ padmanīnāthaḥ kuśēśayakarō hariḥ || 7 ||
gharmaraśmirdurnirīkṣyaścaṇḍāṁśuḥ kaśyapātmajaḥ |
ēbhiḥ saptatisaṅkhyākaiḥ puṇyaiḥ sūryasya nāmabhiḥ || 8 ||
iti skandapurāṇē kāśīkhaṇḍē navamō:’dhyāyē śrī sūrya saptatināma stōtram |
See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.