stōtranidhi → śrī śiva stōtrāṇi → ardhanārīśvarāṣṭōttaraśatanāma stōtram cāmuṇḍikāmbā śrīkaṇṭhaḥ pārvatī paramēśvaraḥ | mahārājñī mahādēvaḥ...
stōtranidhi → śrī śiva stōtrāṇi → anāmaya stōtram tr̥ṣṇātantrē manasi tamasā durdinē bandhuvartī mādr̥gjantuḥ kathamadhikarōtyaiśvaraṁ jyōtiragryam | vācaḥ...
stōtranidhi → śrī śiva stōtrāṇi → śrī śaṅkarāṣṭakam 2 hē vāmadēva śivaśaṅkara dīnabandhō kāśīpatē paśupatē paśupāśanāśin | hē viśvanātha bhavabīja...
stōtranidhi → śrī śiva stōtrāṇi → śrī gaṅgādhara stōtram kṣīrāmbhōnidhimanthanōdbhavaviṣāt sandahyamānān surān brahmādīnavalōkya yaḥ karuṇayā hālāhalākhyaṁ...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva navaratna stavaḥ br̥haspatiruvāca | namō harāya dēvāya mahāmāyā triśūlinē | tāpasāya mahēśāya tattvajñānapradāyinē ||...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva pratipādana stōtram dēvā ūcuḥ | namastē dēvadēvēśa namastē karuṇālaya | namastē sarvajantūnāṁ bhuktimuktiphalaprada || 1...
stōtranidhi → śrī śiva stōtrāṇi → śrī hāṭakēśvara stutiḥ ōṁ namō:'stu śarva śambhō trinētra cārugātra trailōkyanātha umāpatē dakṣayajñavidhvaṁsakāraka...
stōtranidhi → śrī śiva stōtrāṇi → śrī hāṭakēśvarāṣṭakam jaṭātaṭāntarōllasatsurāpagōrmibhāsvaraṁ lalāṭanētramindunāvirājamānaśēkharam |...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva stōtram (kr̥ṣṇa kr̥tam) śrīkr̥ṣṇa uvāca - praṇamya dēvyā giriśaṁ sabhaktyā svātmanyadhātmāna masauvicintya |...
stōtranidhi → śrī śiva stōtrāṇi → śrī mahādēva stutiḥ (brahmādidēva kr̥tam) dēvā ūcuḥ - namō bhavāya śarvāya rudrāya varadāya ca | paśūnāṁ patayē nityamugrāya...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva stutiḥ (indrādi kr̥tam) namāmi sarvē śaraṇārthinō vayaṁ mahēśvara tryambaka bhūtabhāvana | umāpatē viśvapatē marutpatē...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva stōtram (varuṇa kr̥tam) kalyāṇaśailaparikalpitakārmukāya maurvīkr̥tākhilamahōraganāyakāya | pr̥thvīradhāya...
stōtranidhi → śrī śiva stōtrāṇi → śrī paramēśvara stutiḥ (vasiṣṭha kr̥tam) liṅgamūrtiṁ śivaṁ stutvā gāyatryā yōgamāptavān | nirvāṇaṁ paramaṁ brahma...
stōtranidhi → śrī śiva stōtrāṇi → umamahēśvarāṣṭakam (saṅghila kr̥tam) pitāmahaśiracchēdapravīṇakarapallava | namastubhyaṁ namastubhyaṁ namastubhyaṁ mahēśvara || 1...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva stōtram (dēva kr̥tam) dēvā ūcuḥ | namō dēvādidēvāya trinētrāya mahātmanē | raktapiṅgalanētrāya...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva stōtram (ratidēvi kr̥tam) namaśśivāyāstu nirāmayāya namaśśivāyāstu manōmayāya | namaśśivāyāstu surārcitāya tubhyaṁ...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva stōtram (asita kr̥tam) asita uvāca - jagadgurō namastubhyaṁ śivāya śivadāya ca | yōgīndrāṇāṁ ca yōgīndra gurūṇāṁ...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva stōtram (kalki kr̥tam) gaurīnāthaṁ viśvanāthaṁ śaraṇyaṁ bhūtāvāsaṁ vāsukīkaṇṭhabhūṣam | tryakṣaṁ...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva stōtram (himālaya kr̥tam) himālaya uvāca | tvaṁ brahmā sr̥ṣṭikartā ca tvaṁ viṣṇuḥ paripālakaḥ | tvaṁ śivaḥ...
stōtranidhi → śrī śiva stōtrāṇi → śrī mr̥tyuñjaya stōtram nandikēśvara uvāca | kailāsasyōttarē śr̥ṅgē śuddhasphaṭikasannibhē | tamōguṇavihīnē tu...
stōtranidhi → śrī śiva stōtrāṇi → sadāśivāṣṭakam patañjaliruvāca | suvarṇapadminītaṭāntadivyaharmyavāsinē suparṇavāhanapriyāya sūryakōṭitējasē | aparṇayā...
stōtranidhi → śrī śiva stōtrāṇi → ardhanārīśvarāṣṭakam ambhōdharaśyāmalakuntalāyai taṭitprabhātāmrajaṭādharāya | nirīśvarāyai nikhilēśvarāya namaḥ śivāyai ca...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva stutiḥ sphuṭaṁ sphaṭikasaprabhaṁ sphuṭitahārakaśrījaṭaṁ śaśāṅkadalaśēkharaṁ kapilaphullanētratrayam |...
stōtranidhi → śrī śiva stōtrāṇi → upamanyukr̥ta śiva stōtram jaya śaṅkara pārvatīpatē mr̥ḍa śambhō śaśikhaṇḍamaṇḍana | madanāntaka bhaktavatsala priyakailāsa...