Sanghila Krita Uma Maheswara Ashtakam – umamahēśvarāṣṭakam (saṅghila kr̥tam)


pitāmahaśiracchēdapravīṇakarapallava |
namastubhyaṁ namastubhyaṁ namastubhyaṁ mahēśvara || 1 ||

niśumbhaśumbhapramukhadaityaśikṣaṇadakṣiṇē |
namastubhyaṁ namastubhyaṁ namastubhyaṁ mahēśvari || 2 ||

śailarājasya jāmātaḥ śaśirēkhāvataṁsaka |
namastubhyaṁ namastubhyaṁ namastubhyaṁ mahēśvara || 3 ||

śailarājātmajē mātaḥ śātakumbhanibhaprabhē |
namastubhyaṁ namastubhyaṁ namastubhyaṁ mahēśvari || 4 ||

bhūtanātha purārātē bhujaṅgāmr̥tabhūṣaṇa |
namastubhyaṁ namastubhyaṁ namastubhyaṁ mahēśvara || 5 ||

pādapraṇatabhaktānāṁ pārijātaguṇādhikē |
namastubhyaṁ namastubhyaṁ namastubhyaṁ mahēśvari || 6 ||

hālāsyēśa dayāmūrtē hālāhalalasadgala |
namastubhyaṁ namastubhyaṁ namastubhyaṁ mahēśvara || 7 ||

nitambini mahēśasya kadambavananāyikē |
namastubhyaṁ namastubhyaṁ namastubhyaṁ mahēśvari || 8 ||

iti śrīhālāsyamāhātmyē saṅghilakr̥taṁ umāmahēśvarāṣṭakam |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed