Deva Krita Shiva Stotram – śrī śiva stōtram (dēva kr̥tam)


dēvā ūcuḥ |
namō dēvādidēvāya trinētrāya mahātmanē |
raktapiṅgalanētrāya jaṭāmakuṭadhāriṇē || 1 ||

bhūtavētālajuṣṭāya mahābhōgōpavītinē |
bhīmāṭ-ṭahāsavaktrāya kapardi sthāṇavē namaḥ || 2 ||

pūṣadantavināśāya bhaganētrahanē namaḥ |
bhaviṣyadvr̥ṣacihnāya mahābhūtapatē namaḥ || 3 ||

bhaviṣyattripurāntāya tathāndhakavināśinē |
kailāsavaravāsāya karikr̥ttinivāsinē || 4 ||

vikarālōrdhvakēśāya bhairavāya namō namaḥ |
agnijvālākarālāya śaśimaulikr̥tē namaḥ || 5 ||

bhaviṣyat kr̥takāpālivratāya paramēṣṭhinē |
tathā dāruvanadhvaṁsakāriṇē tigmaśūlinē || 6 ||

kr̥takaṅkaṇabhōgīndra nīlakaṇṭha triśūlinē |
pracaṇḍadaṇḍahastāya baḍabāgnimukhāya ca || 7 ||

vēdāntavēdyāya namō yajñamūrtē namō namaḥ |
dakṣayajñavināśāya jagadbhayakarāya ca || 8 ||

viśvēśvarāya dēvāya śiva śambhō bhavāya ca |
kapardinē karālāya mahādēvāya tē namaḥ || 9 ||

ēvaṁ dēvaiḥ stutaḥ śambhurugradhanvā sanātanaḥ |
uvāca dēvadēvōyaṁ yatkarōmi taducyatē || 10 ||

iti śrīvarāhapurāṇē dēvakr̥ta śivastōtram |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed